Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
trayoviṃśodhyāyaḥ |
dhvajārohaṇadevatāhvānavidhiḥ |
mahotsava vidhāne |
brahma |
brahma praśnaḥ |
bhagavanpuṃḍarīkākṣa śaraṇāgatavatsala |
mahotsavaḥ kadhaṃ kaści tkīdṛktasya phalaṃ cakim. || 1 ||
[Analyze grammar]

mama jijñāsa manasaḥ vistarādvada me prabho |
bhagavatprativacanaṃ |
śrībhagavān |
mahotsava praśastata |
brahmannārādhana midaṃ śreyaḥkāmai ranuṣṭhitam. || 2 ||
[Analyze grammar]

matprītijanakaṃ bhadraṃ mahotsava manuṣṭitam |
purāvṛtravadhe tāta tatpāpasya praśāṃtaye. || 3 ||
[Analyze grammar]

deveṃdreṇāpi matprītyai kṛtame tanmahotsavam |
utsavaśabdārdhaḥ |
vidhānaṃtasya vakṣyāmi utsavasya viśeṣataḥ. || 4 ||
[Analyze grammar]

savassāṃsārikaṃduḥkha muttaraṃti tadaṃbudhim |
kartāyitica vidvāṃ so nircṛvaṃ tyutsavāhvāyam. || 5 ||
[Analyze grammar]

utsavabhedāḥ |
nityonaimittikaḥ kāmya strividha ssamahotsavaḥ |
pāpāpanodanaikāṃtaṃ karturāyu rvivarthanam. || 6 ||
[Analyze grammar]

prajānāmapi rāṣṭranya sarvābhyudayasādhakam |
durbhikṣadurnimittādi ghorāṇāṃ śāṃtidaṃparam. || 7 ||
[Analyze grammar]

dharmārthakāma mokṣāṇāṃ puruṣārdhapradaṃ śubham |
dīrdhanakṣatra nirṇayaḥ |
araṃbhe devayāgānā muttarāyaṇa muttamam. || 8 ||
[Analyze grammar]

darśetu paurṇamāsyāṃca dvādasyāṃ śravaṇepivā |
ayane viṣuvecaiva rohiṇyāṃ tu punarvasā. || 9 ||
[Analyze grammar]

adhikapāṭhāṇi |
anyeṣu puṇyatithiṣu grahaṇādika parvasu |
yajamānyajanmarkṣe pratiṣṭhāṛkṣaketathā |
niścitya tīrthadivasaṃ yāgakarma samārabhet |
utsava divasa nirṇayaḥ |
dvādaśāhaṃ na vāhaṃvā saptāhaṃ vā caturmukha. || 10 ||
[Analyze grammar]

paṃcāhaṃ tyrahaṃcāpi caikāhaṃvā mahotsavam |
dhvajakarṇa nirṇayaḥ |
ekāhaॆ ca trayāhe ca dhvajakarma na kārayet. || 11 ||
[Analyze grammar]

yāgamaṃṭapa lakṣaṇaṃ |
devālayasya caiśānye pūrvava dyāgamaṃṭapam |
daśahastāyataṃ yadvā navahastāyaṃtaṃ tuvā. || 12 ||
[Analyze grammar]

paṃcahastāyataṃ vāpi vistārāyāma saṃmitam |
caturdvāra samāyuktaṃ maṃṭapaṃ parikarbayet. || 13 ||
[Analyze grammar]

maṃṭapasya caturdikṣu kāraye nmahatīṃ prapām |
madhyetasya mahāvedīṃ hastochredāṃ manoharām. || 14 ||
[Analyze grammar]

nirmāyata ccaturdikṣu kuṃḍāni parikalpayet |
āśraṃ cāpaṃ tadhāvṛttaṃ triśraṃpūrdāditaḥkramāt. || 15 ||
[Analyze grammar]

yadvaikaṃcaturaśraṃvā kalpayetkartu ricchayā |
śālālaṃkaraṇaṃ |
aśvaddhatoraṇādīni pūrvava dbaṃdhaye ttataḥ. || 16 ||
[Analyze grammar]

sṛkksṛvaukāraye daṣṭa maṃgaḷāni yadhākramam |
kṣāmaiḥkārpāsakai ścitraiścitrayenmaṃṭapa prapām. || 17 ||
[Analyze grammar]

staṃbhāṃśca veṣṭayetkṣaumaiḥ rmuktādāmānilaṃbayet |
staṃbheṣu dīpānāropya patākābhi rvibhūṣayet. || 18 ||
[Analyze grammar]

śubhrairvitānairbadhnī yātpuṣpamālyaiśca śobhayet |
evaṃ śālāmalaṃkṛtya ācāryādīna varettataḥ || 19 ||
[Analyze grammar]

ṛtvigvaraṇaṃ |
ṛtvijaṣṣoḍaśabrahman yadvāṣṭau caturopivā |
teca bhūṣya yadhāvittaṃ svarṇahārāṃbarādibhi || 20 ||
[Analyze grammar]

sugaṃdhadravyalepaiśca uṣṇīṣairūrthvapuṃḍrakaiḥ |
alaṃkāryā yadhā vittaṃ yajamānena bhaktitaḥ. || 21 ||
[Analyze grammar]

utsavāraṃbhaḥ |
devasya snapanaṃ kuryā dutsacāraṃbhaṇāṃtayoḥ |
utsavāraṃbhaṇā tbūrvaṃ dhvajārohaṇa mucyate || 22 ||
[Analyze grammar]

dhvajārohaṇa pūrvedyu raṃkurārpaṇa mācaret |
kauśeyevā dhakārpāse paṭe garuḍamālikhet. || 23 ||
[Analyze grammar]

dhvajapaṭa lakṣaṇaṃ |
daśahasta samāyāmaṃ vistāraṃ paṃcahastakam |
tanmadhye navatālena garuḍaṃ kāṃcanaprabham. || 24 ||
[Analyze grammar]

nīla nāsāgrasaṃyuktaṃ kuṃcitaṃ savyapādakam |
pakṣavikṣepasaṃyuktaṃ śvetāṃbaradharaṃ vibhum. || 25 ||
[Analyze grammar]

gagane gamanākāraṃ lalāṭe racitālakam |
hārakeyūrasaṃyuktaṃ nūpurābharaṇojvalam. || 26 ||
[Analyze grammar]

nāgeṃdrābharaṇaṃ devaṃ garuḍaṃ lekhya yatnataḥ |
paṃcavarṇaiścitrayitvā śilpinānyena vā guruḥ || 27 ||
[Analyze grammar]

adhikapāṭhāṇi |
chatracāmarakuṃbhādi maṃgaḷāni yadhākramaṃ |
paṭasya pārśve patimān yadhāvithi samālikhet |
garuḍādhivāsaḥ |
tatpaṭaṃ gṛhyadhāmādi prādakṣiṇyena deśikaḥ |
praveśaye dyāgabhūmiṃ paṭaṃdhānyedhivāsayet. || 28 ||
[Analyze grammar]

nayanonmīlanādīni pratiṣṭhāyāmi vā caret |
darpaṇe snapanaṃkṛtvā śayyāyāṃ śoyaye dguruḥ || 29 ||
[Analyze grammar]

tatpaṭasya ca vāyavye dhānya taṃḍulamaṃḍale |
vinyasya ca mahākuṃbhaṃ uttare karakaṃ nyaset. || 30 ||
[Analyze grammar]

aṣṭadikṣyaṣṭakalaśān śāstralakṣaṇa saṃyutān |
saṃsthāpya madhyame kuṃbhe garuḍaṃ vedarūpiṇam. || 31 ||
[Analyze grammar]

āvāhyarakarake cakra miṃdrādī naṣṭadikṣuca |
naivedyāṃtaṃtu saṃpūjya paṭasthaṃ garuḍaṃ tataḥ || 32 ||
[Analyze grammar]

ādhivāsa homaṃ |
saṃśodhyaśoṣaṇādibhyaḥ kuṃḍāgniṃjvālayettataḥ |
darbhamūlena paryagniṃ kṛtvā deśikasattamaḥ. || 33 ||
[Analyze grammar]

prāṇapratiṣṭhāḥ |
tatvānāṃ sṛṣṭisaṃhāra nyāsahomaucakārayet |
kuṃbhasthaśaktiṃ kūrcena samādāya paṭenyaset. || 34 ||
[Analyze grammar]

tataḥ prāṇapratiṣṭhāṃ ca gāruḍanyāsa pūrvakam |
kṛtāṃjalipuṭobhūtvā prārthaye dvinatāsutam. || 35 ||
[Analyze grammar]

garuḍaprārdhanā |
ehideva maṣābhāga vainateya mahābala |
sānnidhyaṃ kurupakṣīṃdra prasīdātra namostute. || 36 ||
[Analyze grammar]

āhūtaḥ karmaṇāsiddhiṃ kurutvaṃ vinatāsuta |
āhūtavyāstrayo lokāḥ devasyotsavasaṃpadi. || 37 ||
[Analyze grammar]

gāyatyrāni hageśasya pūjaye dupacārakaiḥ |
prabhātegrāma pradakṣiṇaṃ |
prabhāte tatpaṭaṃ nyasya śibikādau yadhodite. || 38 ||
[Analyze grammar]

nartagāyakanāditra vedaghoṣa samanvitam |
dhvajārohaṇavithiḥ |
grāmapradakṣiṇenaiva devāgāraṃ praveśayet. || 39 ||
[Analyze grammar]

dhvajasthaṃbhasamīporvīṃ gatvādhvajapaṭenatu |
adhikapāṭhāṇi |
ālaṃkṛtyadhvajasthānaṃ staṃbhaṃ ca tu yadhocitaṃ |
darbhamālādibhiḥ puṣpaiḥ pallavaiśca gurussvaya |
puṇyāhaṃvācayitvātu tūryavāditranisvanaiḥ |
puṇyai rabliṃgakai rmaṃtrai stsaṃbhaṃ saṃprokṣyavāriṇā. || 40 ||
[Analyze grammar]

viṣṇusūktaṃ samuccārya darbhasūtreṇa veṣṭayet |
staṃbhāvaṭe ratna loha thātubījāni nikṣipet. || 41 ||
[Analyze grammar]

staṃbhāgrepaṭamābadhya suvarṇosītimaṃtrataḥ |
ratnanyāsakṛtegarte staṃbhamūlaṃ dṛḍhaṃ yathā. || 42 ||
[Analyze grammar]

pratiṣṭhāpanamaṃtreṇa sthāpaye ddeśikottamaḥ |
devasyābhimukhaṃ sthāpya paṭasthaṃ vinatāsutaṃ. || 43 ||
[Analyze grammar]

caturdikṣu caturdevā nāvāhyavidhipūrvakam |
garuḍaprārthanā |
garuḍaṃ prārthaye ttatra gādhayāpakṣyamāṇayā. || 44 ||
[Analyze grammar]

pakṣīṃdrapakṣavikṣepa taraṃgānila saṃpadā |
nirastāsurasaṃnnāha samare śatrusūdana. || 45 ||
[Analyze grammar]

sannidhatsyapaṭeyāva dutsavāvabṛthāṃtikam |
evaṃ vijñāpyapakṣīśaṃ tadārabhya dinedine. || 46 ||
[Analyze grammar]

kāladvaye cārcanīyaṃ yāvattīrtha dināvadhi |
evaṃ kṛtvātu sāyāhne devatāhvānamācaret. || 47 ||
[Analyze grammar]

bherīpūjāsthānaśudthiḥ |
devasya dakṣiṇe pārśve upaviśyāsaneśubhe |
caraṇaṃ pavitramaṃtreṇa bhuvaṃ prakṣāḷyavāriṇā. || 48 ||
[Analyze grammar]

viṣṇorarāṭamaṃtreṇa darbhai ssaṃmārjaye tkramāt |
gaṃdhadvāretimaṃtreṇa gomayena vilepayet. || 49 ||
[Analyze grammar]

āpavuṃdaṃtu maṃtreṇa raṃgavallīḥ prakalpayet |
akṣatān vikiredbhūmau devasya tveti maṃtrataḥ. || 50 ||
[Analyze grammar]

dhānyama syetimaṃtreṇa dhānyapīṭhaṃ prakalpayet |
śannodevīti maṃtreṇa padmapatrairalaṃkṛtiḥ. || 51 ||
[Analyze grammar]

trātāraṃ maṃtramuccārya padmaṃmadhye samālikhet |
dhanvanāgetimaṃtreṇa darbhairūrdhvaṃ paristaret. || 52 ||
[Analyze grammar]

mūrthnāna mitimaṃtreṇa samaskuryādbhuvaṃ guruḥ |
nyasetkoṇa catuṣṭeṣu ghṛtadīpa catuṣṭayam. || 53 ||
[Analyze grammar]

viṣvakcenapūjā puṇyāhādi |
viṣvaksenaṃ vrapūjyādha puṇyāhaṃ vācayettataḥ |
tajjalaiḥprokṣayedbherī māpavuṃdaṃtu maṃtrataḥ. || 54 ||
[Analyze grammar]

agni rāyuṣma maṃtreṇa prokṣaye tsarvavādyakān |
aryamāyeti tadbherīṃ vinyasedthānyaviṣṭhare. || 55 ||
[Analyze grammar]

saṃsthāpyabherīṃ tanmathye devānāvāhaye tkramāt |
bhaॆryathi devatā vāhanaḥ |
bhūteśaṃ ca mahābhūtaṃ viṣṇubhaktaṃ gadādharam. || 56 ||
[Analyze grammar]

prajāpatiṃ sūryacaṃdrau śeṣaṃ bhūmātṛkāstataḥ |
vācaspatiṃ saptaṛṣī nnaṃdīśaṃ ca samarcayet. || 57 ||
[Analyze grammar]

mardaḷādyupavādyāni |
mardaḷaṃ kāhaḷaṃ śaṃkhaṃ mṛdaṃgaṃ vallakīṃ tadhā |
saṭahaṃ jhallarīṃ kāṃśya tāḷa miṃdrādiṣu kramāt || 58 ||
[Analyze grammar]

paritaḥsthāpya tadbāhye sthāpaye nnṛttagāyakān |
paṭasthaṃ garuḍaṃ pūjya bherīmāveṣṭhyavānasā. || 59 ||
[Analyze grammar]

kadviṣṇo ritimaṃtreṇa bherītāḍana mācaret |
śrīsūktaṃtu samuccāryasarvavādyāni ghoṣayet. || 60 ||
[Analyze grammar]

devatāhvānaṃ |
kumudādigaṇānāṃ ca ṛṣīṇāṃ brahmaṇa stataḥ |
rudrāṇāṃcaiva sarveṣā māhvānaṃ samyagācaret. || 61 ||
[Analyze grammar]

tattaddevāditṛptyarthaṃ tattattāḷāni ghoṣayet |
balipradānavithiḥ |
tatastusotsavaṃ biṃbaṃ śrībhūmibhyāṃsamanvitam. || 62 ||
[Analyze grammar]

śibikādau samāropya cālaṃkṛtya viśeṣataḥ |
balibereṇa nahito bhrāmaye tkramayogataḥ. || 63 ||
[Analyze grammar]

nṛttagītayutai rvādyai ssarvaiḥ parijanai ssaha |
arghyaidgaṃdhaiśca mālyaiśca tāṃbūlairdhūpadīpakaiḥ || 64 ||
[Analyze grammar]

vimānadvāra mārabhya grāmavīdhyāṃta mevaca |
pāyasena baliṃ dadyāddevatāhvānapūrvakam. || 65 ||
[Analyze grammar]

grāmasya prāgbhāge kartavyabaliḥ |
grāmasyadiśi pūrvasyāṃ prāṅmukhassaṃsthitoguruḥ |
devatāvāhanaṃ kuryāsmaṃtreṇānena deśikaḥ. || 66 ||
[Analyze grammar]

āgacchatāmaragaṇāḥ prāgāśāṃyedhīśerate |
virūpāśca surūpāśca saparyāmudyatāmimām. || 67 ||
[Analyze grammar]

gṛhītvāpāṃtu nastṛptāḥ kumudasyānuyāyivaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ || 68 ||
[Analyze grammar]

maṃtreṇānena kumudān sagaṇān pūjayetkramāt |
gaṃdhādidīpaparyaṃtaṃ pāyasānnaṃ baliṃ kṣipet. || 69 ||
[Analyze grammar]

tāṃbūlaṃ ca samarpyādha tattatsaṃgīta tāḷakaiḥ |
saṃtoṣayettataḥ paścātprāpyāgneyāṃdiśaṃguruḥ || 70 ||
[Analyze grammar]

āgneya digbhāga baliḥ |
āgacchatāmaragaṇā yegnyāśāmadhiśerate |
bhīmabhīmamukhāraudrā saparyāmudyatāmimām. || 71 ||
[Analyze grammar]

gṛhītvāṃpāṃtunastṛptāḥ kumudākṣānuyāyinaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamonamaḥ. || 72 ||
[Analyze grammar]

anenakumudākṣaṃtu toṣayitvātupūrvavat |
dakṣiṇabhāge |
āgacchatāṃ pitṛgaṇāḥ yāmyāśāṃyedhiśerate. || 73 ||
[Analyze grammar]

dāruṇādāruṇācārā ssaparyā mudyatāmimām |
gṛhītvāpāṃtunastṛptāḥ puḍarīkānuyāyinaḥ || 74 ||
[Analyze grammar]

mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ |
anenapuṃḍarīkākṣaṃ samāvāhya ca pūrvavat. || 75 ||
[Analyze grammar]

nairutibhāge |
āgacchatāṃ yātudhānāḥ koṇeśāṃyedhiśerate |
kravyāśanaḥ krūradhiya ssavaryāmudyatāmimām. || 76 ||
[Analyze grammar]

gṛhītvāpāṃtu nastṛptā vāmanasyānuyāyinaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ. || 77 ||
[Analyze grammar]

ityevaṃ nirṛtiṃpūjya pratīcīṃdi śamāśritaḥ |
paścimadigbhāge |
āgacchatāhi prathamāḥ pratīcyāṃyedhiśerate. || 78 ||
[Analyze grammar]

mahāviṣādaṃdaśūkā ssaparyāmudyatāmimām |
gṛhītvāpāṃtunastṛptā śśaṃkurṇānu yāyinaḥ || 79 ||
[Analyze grammar]

mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ |
iti saṃpūjyavaruṇaṃ vāyadīṃti śamāśritaḥ. || 80 ||
[Analyze grammar]

vāyavyabhāge |
āyāṃtugaṃdharvagaṇāḥ vāyuvyāśāṃyedhiśerate |
saṃdarśanābhīmavegā ssaparyāmudyatāmimām. || 81 ||
[Analyze grammar]

gṛhītvāpāṃtuna stṛptā ssarpanetrāmayāyinaḥ |
mahaṃtvi mamupāyāṃtu prītāntebhonamostuvaḥ. || 82 ||
[Analyze grammar]

vāyumevaṃtusaṃpūjya kauberīṃ diśamāśritaḥ |
uttaradigbhāge |
āgacchatāṃ yakṣagaṇaḥ udīcīyedhiśerate. || 83 ||
[Analyze grammar]

virūpā daṃḍahastāśca saparyāmudyatāmimām |
gṛhītvāpāṃtu nastṛptā ssumukhasyānuyāyivaḥ. || 84 ||
[Analyze grammar]

adhikapāṭhāṇi |
idthaṃ kubera mabhyarcya māheśvaradiśaṃgataḥ |
āyāṃtu paiśācakagaṇāḥ raudrāśāṃyedhiśerate. || 85 ||
[Analyze grammar]

saśūlāyudhahastāśca saparyāmudyatāmimāṃ |
gṛhītvāpāṃtunastṛptā ssupratiṣṭhānuyāyinaḥ || 86 ||
[Analyze grammar]

mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ. || 87 ||
[Analyze grammar]

evaṃ saṃpūjyagrāmasya madhyaṃgatvādhadeśikaḥ |
āgacchatāṃ siddhagaṇāḥ gaganaṃyedhi śerate. || 88 ||
[Analyze grammar]

śucaya ssatyahṛdayā ssaparyāmudya tāmimām |
gṛhītvāpāṃtunastṛptāḥ pṛsnigarbhānuyāyivaḥ. || 89 ||
[Analyze grammar]

mahaṃtvimamupāyāṃtu pkītāstebhyonamostuvaḥ |
evaṃ saṃpūjyagaganaṃ pṛdhivīṃ pūjayettataḥ || 90 ||
[Analyze grammar]

āgaccatādharagaṇāḥ pṛdhivīṃyedhiśerate |
bahurūpā bahujñānā ssaparyāmudya tāmimām. || 91 ||
[Analyze grammar]

gṛhītvāpāṃtu nastṛptā mānavasyānuyāyivaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ. || 92 ||
[Analyze grammar]

āvāhyatoṣayedevaṃ tattaddevasyatṛptaye |
tato nṛttaiśca tāḷaiśca toṣayitvātu deśikaḥ. || 93 ||
[Analyze grammar]

bherītāḍana pūrvaṃtu devatāvāhanaṃ caret |
grāmamevaṃ paribhrāmya ālayaṃ saṃpraviśyaca. || 94 ||
[Analyze grammar]

dhvajasthānaṃ samāsādya saṃpūjyagaruḍaṃ tataḥ |
tāḷādinṛttagītaiśca viṣvakcenaṃtu toṣayet. || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 23

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: