Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
trayoviṃśodhyāyaḥ |
dhvajārohaṇadevatāhvānavidhiḥ |
mahotsava vidhāne |
brahma |
brahma praśnaḥ |
bhagavanpuṃḍarīkākṣa śaraṇāgatavatsala |
mahotsavaḥ kadhaṃ kaści tkīdṛktasya phalaṃ cakim. || 1 ||
[Analyze grammar]

mama jijñāsa manasaḥ vistarādvada me prabho |
bhagavatprativacanaṃ |
śrībhagavān |
mahotsava praśastata |
brahmannārādhana midaṃ śreyaḥkāmai ranuṣṭhitam. || 2 ||
[Analyze grammar]

matprītijanakaṃ bhadraṃ mahotsava manuṣṭitam |
purāvṛtravadhe tāta tatpāpasya praśāṃtaye. || 3 ||
[Analyze grammar]

deveṃdreṇāpi matprītyai kṛtame tanmahotsavam |
utsavaśabdārdhaḥ |
vidhānaṃtasya vakṣyāmi utsavasya viśeṣataḥ. || 4 ||
[Analyze grammar]

savassāṃsārikaṃduḥkha muttaraṃti tadaṃbudhim |
kartāyitica vidvāṃ so nircṛvaṃ tyutsavāhvāyam. || 5 ||
[Analyze grammar]

utsavabhedāḥ |
nityonaimittikaḥ kāmya strividha ssamahotsavaḥ |
pāpāpanodanaikāṃtaṃ karturāyu rvivarthanam. || 6 ||
[Analyze grammar]

prajānāmapi rāṣṭranya sarvābhyudayasādhakam |
durbhikṣadurnimittādi ghorāṇāṃ śāṃtidaṃparam. || 7 ||
[Analyze grammar]

dharmārthakāma mokṣāṇāṃ puruṣārdhapradaṃ śubham |
dīrdhanakṣatra nirṇayaḥ |
araṃbhe devayāgānā muttarāyaṇa muttamam. || 8 ||
[Analyze grammar]

darśetu paurṇamāsyāṃca dvādasyāṃ śravaṇepivā |
ayane viṣuvecaiva rohiṇyāṃ tu punarvasā. || 9 ||
[Analyze grammar]

adhikapāṭhāṇi |
anyeṣu puṇyatithiṣu grahaṇādika parvasu |
yajamānyajanmarkṣe pratiṣṭhāṛkṣaketathā |
niścitya tīrthadivasaṃ yāgakarma samārabhet |
utsava divasa nirṇayaḥ |
dvādaśāhaṃ na vāhaṃvā saptāhaṃ vā caturmukha. || 10 ||
[Analyze grammar]

paṃcāhaṃ tyrahaṃcāpi caikāhaṃvā mahotsavam |
dhvajakarṇa nirṇayaḥ |
ekāhaॆ ca trayāhe ca dhvajakarma na kārayet. || 11 ||
[Analyze grammar]

yāgamaṃṭapa lakṣaṇaṃ |
devālayasya caiśānye pūrvava dyāgamaṃṭapam |
daśahastāyataṃ yadvā navahastāyaṃtaṃ tuvā. || 12 ||
[Analyze grammar]

paṃcahastāyataṃ vāpi vistārāyāma saṃmitam |
caturdvāra samāyuktaṃ maṃṭapaṃ parikarbayet. || 13 ||
[Analyze grammar]

maṃṭapasya caturdikṣu kāraye nmahatīṃ prapām |
madhyetasya mahāvedīṃ hastochredāṃ manoharām. || 14 ||
[Analyze grammar]

nirmāyata ccaturdikṣu kuṃḍāni parikalpayet |
āśraṃ cāpaṃ tadhāvṛttaṃ triśraṃpūrdāditaḥkramāt. || 15 ||
[Analyze grammar]

yadvaikaṃcaturaśraṃvā kalpayetkartu ricchayā |
śālālaṃkaraṇaṃ |
aśvaddhatoraṇādīni pūrvava dbaṃdhaye ttataḥ. || 16 ||
[Analyze grammar]

sṛkksṛvaukāraye daṣṭa maṃgaḷāni yadhākramam |
kṣāmaiḥkārpāsakai ścitraiścitrayenmaṃṭapa prapām. || 17 ||
[Analyze grammar]

staṃbhāṃśca veṣṭayetkṣaumaiḥ rmuktādāmānilaṃbayet |
staṃbheṣu dīpānāropya patākābhi rvibhūṣayet. || 18 ||
[Analyze grammar]

śubhrairvitānairbadhnī yātpuṣpamālyaiśca śobhayet |
evaṃ śālāmalaṃkṛtya ācāryādīna varettataḥ || 19 ||
[Analyze grammar]

ṛtvigvaraṇaṃ |
ṛtvijaṣṣoḍaśabrahman yadvāṣṭau caturopivā |
teca bhūṣya yadhāvittaṃ svarṇahārāṃbarādibhi || 20 ||
[Analyze grammar]

sugaṃdhadravyalepaiśca uṣṇīṣairūrthvapuṃḍrakaiḥ |
alaṃkāryā yadhā vittaṃ yajamānena bhaktitaḥ. || 21 ||
[Analyze grammar]

utsavāraṃbhaḥ |
devasya snapanaṃ kuryā dutsacāraṃbhaṇāṃtayoḥ |
utsavāraṃbhaṇā tbūrvaṃ dhvajārohaṇa mucyate || 22 ||
[Analyze grammar]

dhvajārohaṇa pūrvedyu raṃkurārpaṇa mācaret |
kauśeyevā dhakārpāse paṭe garuḍamālikhet. || 23 ||
[Analyze grammar]

dhvajapaṭa lakṣaṇaṃ |
daśahasta samāyāmaṃ vistāraṃ paṃcahastakam |
tanmadhye navatālena garuḍaṃ kāṃcanaprabham. || 24 ||
[Analyze grammar]

nīla nāsāgrasaṃyuktaṃ kuṃcitaṃ savyapādakam |
pakṣavikṣepasaṃyuktaṃ śvetāṃbaradharaṃ vibhum. || 25 ||
[Analyze grammar]

gagane gamanākāraṃ lalāṭe racitālakam |
hārakeyūrasaṃyuktaṃ nūpurābharaṇojvalam. || 26 ||
[Analyze grammar]

nāgeṃdrābharaṇaṃ devaṃ garuḍaṃ lekhya yatnataḥ |
paṃcavarṇaiścitrayitvā śilpinānyena vā guruḥ || 27 ||
[Analyze grammar]

adhikapāṭhāṇi |
chatracāmarakuṃbhādi maṃgaḷāni yadhākramaṃ |
paṭasya pārśve patimān yadhāvithi samālikhet |
garuḍādhivāsaḥ |
tatpaṭaṃ gṛhyadhāmādi prādakṣiṇyena deśikaḥ |
praveśaye dyāgabhūmiṃ paṭaṃdhānyedhivāsayet. || 28 ||
[Analyze grammar]

nayanonmīlanādīni pratiṣṭhāyāmi vā caret |
darpaṇe snapanaṃkṛtvā śayyāyāṃ śoyaye dguruḥ || 29 ||
[Analyze grammar]

tatpaṭasya ca vāyavye dhānya taṃḍulamaṃḍale |
vinyasya ca mahākuṃbhaṃ uttare karakaṃ nyaset. || 30 ||
[Analyze grammar]

aṣṭadikṣyaṣṭakalaśān śāstralakṣaṇa saṃyutān |
saṃsthāpya madhyame kuṃbhe garuḍaṃ vedarūpiṇam. || 31 ||
[Analyze grammar]

āvāhyarakarake cakra miṃdrādī naṣṭadikṣuca |
naivedyāṃtaṃtu saṃpūjya paṭasthaṃ garuḍaṃ tataḥ || 32 ||
[Analyze grammar]

ādhivāsa homaṃ |
saṃśodhyaśoṣaṇādibhyaḥ kuṃḍāgniṃjvālayettataḥ |
darbhamūlena paryagniṃ kṛtvā deśikasattamaḥ. || 33 ||
[Analyze grammar]

prāṇapratiṣṭhāḥ |
tatvānāṃ sṛṣṭisaṃhāra nyāsahomaucakārayet |
kuṃbhasthaśaktiṃ kūrcena samādāya paṭenyaset. || 34 ||
[Analyze grammar]

tataḥ prāṇapratiṣṭhāṃ ca gāruḍanyāsa pūrvakam |
kṛtāṃjalipuṭobhūtvā prārthaye dvinatāsutam. || 35 ||
[Analyze grammar]

garuḍaprārdhanā |
ehideva maṣābhāga vainateya mahābala |
sānnidhyaṃ kurupakṣīṃdra prasīdātra namostute. || 36 ||
[Analyze grammar]

āhūtaḥ karmaṇāsiddhiṃ kurutvaṃ vinatāsuta |
āhūtavyāstrayo lokāḥ devasyotsavasaṃpadi. || 37 ||
[Analyze grammar]

gāyatyrāni hageśasya pūjaye dupacārakaiḥ |
prabhātegrāma pradakṣiṇaṃ |
prabhāte tatpaṭaṃ nyasya śibikādau yadhodite. || 38 ||
[Analyze grammar]

nartagāyakanāditra vedaghoṣa samanvitam |
dhvajārohaṇavithiḥ |
grāmapradakṣiṇenaiva devāgāraṃ praveśayet. || 39 ||
[Analyze grammar]

dhvajasthaṃbhasamīporvīṃ gatvādhvajapaṭenatu |
adhikapāṭhāṇi |
ālaṃkṛtyadhvajasthānaṃ staṃbhaṃ ca tu yadhocitaṃ |
darbhamālādibhiḥ puṣpaiḥ pallavaiśca gurussvaya |
puṇyāhaṃvācayitvātu tūryavāditranisvanaiḥ |
puṇyai rabliṃgakai rmaṃtrai stsaṃbhaṃ saṃprokṣyavāriṇā. || 40 ||
[Analyze grammar]

viṣṇusūktaṃ samuccārya darbhasūtreṇa veṣṭayet |
staṃbhāvaṭe ratna loha thātubījāni nikṣipet. || 41 ||
[Analyze grammar]

staṃbhāgrepaṭamābadhya suvarṇosītimaṃtrataḥ |
ratnanyāsakṛtegarte staṃbhamūlaṃ dṛḍhaṃ yathā. || 42 ||
[Analyze grammar]

pratiṣṭhāpanamaṃtreṇa sthāpaye ddeśikottamaḥ |
devasyābhimukhaṃ sthāpya paṭasthaṃ vinatāsutaṃ. || 43 ||
[Analyze grammar]

caturdikṣu caturdevā nāvāhyavidhipūrvakam |
garuḍaprārthanā |
garuḍaṃ prārthaye ttatra gādhayāpakṣyamāṇayā. || 44 ||
[Analyze grammar]

pakṣīṃdrapakṣavikṣepa taraṃgānila saṃpadā |
nirastāsurasaṃnnāha samare śatrusūdana. || 45 ||
[Analyze grammar]

sannidhatsyapaṭeyāva dutsavāvabṛthāṃtikam |
evaṃ vijñāpyapakṣīśaṃ tadārabhya dinedine. || 46 ||
[Analyze grammar]

kāladvaye cārcanīyaṃ yāvattīrtha dināvadhi |
evaṃ kṛtvātu sāyāhne devatāhvānamācaret. || 47 ||
[Analyze grammar]

bherīpūjāsthānaśudthiḥ |
devasya dakṣiṇe pārśve upaviśyāsaneśubhe |
caraṇaṃ pavitramaṃtreṇa bhuvaṃ prakṣāḷyavāriṇā. || 48 ||
[Analyze grammar]

viṣṇorarāṭamaṃtreṇa darbhai ssaṃmārjaye tkramāt |
gaṃdhadvāretimaṃtreṇa gomayena vilepayet. || 49 ||
[Analyze grammar]

āpavuṃdaṃtu maṃtreṇa raṃgavallīḥ prakalpayet |
akṣatān vikiredbhūmau devasya tveti maṃtrataḥ. || 50 ||
[Analyze grammar]

dhānyama syetimaṃtreṇa dhānyapīṭhaṃ prakalpayet |
śannodevīti maṃtreṇa padmapatrairalaṃkṛtiḥ. || 51 ||
[Analyze grammar]

trātāraṃ maṃtramuccārya padmaṃmadhye samālikhet |
dhanvanāgetimaṃtreṇa darbhairūrdhvaṃ paristaret. || 52 ||
[Analyze grammar]

mūrthnāna mitimaṃtreṇa samaskuryādbhuvaṃ guruḥ |
nyasetkoṇa catuṣṭeṣu ghṛtadīpa catuṣṭayam. || 53 ||
[Analyze grammar]

viṣvakcenapūjā puṇyāhādi |
viṣvaksenaṃ vrapūjyādha puṇyāhaṃ vācayettataḥ |
tajjalaiḥprokṣayedbherī māpavuṃdaṃtu maṃtrataḥ. || 54 ||
[Analyze grammar]

agni rāyuṣma maṃtreṇa prokṣaye tsarvavādyakān |
aryamāyeti tadbherīṃ vinyasedthānyaviṣṭhare. || 55 ||
[Analyze grammar]

saṃsthāpyabherīṃ tanmathye devānāvāhaye tkramāt |
bhaॆryathi devatā vāhanaḥ |
bhūteśaṃ ca mahābhūtaṃ viṣṇubhaktaṃ gadādharam. || 56 ||
[Analyze grammar]

prajāpatiṃ sūryacaṃdrau śeṣaṃ bhūmātṛkāstataḥ |
vācaspatiṃ saptaṛṣī nnaṃdīśaṃ ca samarcayet. || 57 ||
[Analyze grammar]

mardaḷādyupavādyāni |
mardaḷaṃ kāhaḷaṃ śaṃkhaṃ mṛdaṃgaṃ vallakīṃ tadhā |
saṭahaṃ jhallarīṃ kāṃśya tāḷa miṃdrādiṣu kramāt || 58 ||
[Analyze grammar]

paritaḥsthāpya tadbāhye sthāpaye nnṛttagāyakān |
paṭasthaṃ garuḍaṃ pūjya bherīmāveṣṭhyavānasā. || 59 ||
[Analyze grammar]

kadviṣṇo ritimaṃtreṇa bherītāḍana mācaret |
śrīsūktaṃtu samuccāryasarvavādyāni ghoṣayet. || 60 ||
[Analyze grammar]

devatāhvānaṃ |
kumudādigaṇānāṃ ca ṛṣīṇāṃ brahmaṇa stataḥ |
rudrāṇāṃcaiva sarveṣā māhvānaṃ samyagācaret. || 61 ||
[Analyze grammar]

tattaddevāditṛptyarthaṃ tattattāḷāni ghoṣayet |
balipradānavithiḥ |
tatastusotsavaṃ biṃbaṃ śrībhūmibhyāṃsamanvitam. || 62 ||
[Analyze grammar]

śibikādau samāropya cālaṃkṛtya viśeṣataḥ |
balibereṇa nahito bhrāmaye tkramayogataḥ. || 63 ||
[Analyze grammar]

nṛttagītayutai rvādyai ssarvaiḥ parijanai ssaha |
arghyaidgaṃdhaiśca mālyaiśca tāṃbūlairdhūpadīpakaiḥ || 64 ||
[Analyze grammar]

vimānadvāra mārabhya grāmavīdhyāṃta mevaca |
pāyasena baliṃ dadyāddevatāhvānapūrvakam. || 65 ||
[Analyze grammar]

grāmasya prāgbhāge kartavyabaliḥ |
grāmasyadiśi pūrvasyāṃ prāṅmukhassaṃsthitoguruḥ |
devatāvāhanaṃ kuryāsmaṃtreṇānena deśikaḥ. || 66 ||
[Analyze grammar]

āgacchatāmaragaṇāḥ prāgāśāṃyedhīśerate |
virūpāśca surūpāśca saparyāmudyatāmimām. || 67 ||
[Analyze grammar]

gṛhītvāpāṃtu nastṛptāḥ kumudasyānuyāyivaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ || 68 ||
[Analyze grammar]

maṃtreṇānena kumudān sagaṇān pūjayetkramāt |
gaṃdhādidīpaparyaṃtaṃ pāyasānnaṃ baliṃ kṣipet. || 69 ||
[Analyze grammar]

tāṃbūlaṃ ca samarpyādha tattatsaṃgīta tāḷakaiḥ |
saṃtoṣayettataḥ paścātprāpyāgneyāṃdiśaṃguruḥ || 70 ||
[Analyze grammar]

āgneya digbhāga baliḥ |
āgacchatāmaragaṇā yegnyāśāmadhiśerate |
bhīmabhīmamukhāraudrā saparyāmudyatāmimām. || 71 ||
[Analyze grammar]

gṛhītvāṃpāṃtunastṛptāḥ kumudākṣānuyāyinaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamonamaḥ. || 72 ||
[Analyze grammar]

anenakumudākṣaṃtu toṣayitvātupūrvavat |
dakṣiṇabhāge |
āgacchatāṃ pitṛgaṇāḥ yāmyāśāṃyedhiśerate. || 73 ||
[Analyze grammar]

dāruṇādāruṇācārā ssaparyā mudyatāmimām |
gṛhītvāpāṃtunastṛptāḥ puḍarīkānuyāyinaḥ || 74 ||
[Analyze grammar]

mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ |
anenapuṃḍarīkākṣaṃ samāvāhya ca pūrvavat. || 75 ||
[Analyze grammar]

nairutibhāge |
āgacchatāṃ yātudhānāḥ koṇeśāṃyedhiśerate |
kravyāśanaḥ krūradhiya ssavaryāmudyatāmimām. || 76 ||
[Analyze grammar]

gṛhītvāpāṃtu nastṛptā vāmanasyānuyāyinaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ. || 77 ||
[Analyze grammar]

ityevaṃ nirṛtiṃpūjya pratīcīṃdi śamāśritaḥ |
paścimadigbhāge |
āgacchatāhi prathamāḥ pratīcyāṃyedhiśerate. || 78 ||
[Analyze grammar]

mahāviṣādaṃdaśūkā ssaparyāmudyatāmimām |
gṛhītvāpāṃtunastṛptā śśaṃkurṇānu yāyinaḥ || 79 ||
[Analyze grammar]

mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ |
iti saṃpūjyavaruṇaṃ vāyadīṃti śamāśritaḥ. || 80 ||
[Analyze grammar]

vāyavyabhāge |
āyāṃtugaṃdharvagaṇāḥ vāyuvyāśāṃyedhiśerate |
saṃdarśanābhīmavegā ssaparyāmudyatāmimām. || 81 ||
[Analyze grammar]

gṛhītvāpāṃtuna stṛptā ssarpanetrāmayāyinaḥ |
mahaṃtvi mamupāyāṃtu prītāntebhonamostuvaḥ. || 82 ||
[Analyze grammar]

vāyumevaṃtusaṃpūjya kauberīṃ diśamāśritaḥ |
uttaradigbhāge |
āgacchatāṃ yakṣagaṇaḥ udīcīyedhiśerate. || 83 ||
[Analyze grammar]

virūpā daṃḍahastāśca saparyāmudyatāmimām |
gṛhītvāpāṃtu nastṛptā ssumukhasyānuyāyivaḥ. || 84 ||
[Analyze grammar]

adhikapāṭhāṇi |
idthaṃ kubera mabhyarcya māheśvaradiśaṃgataḥ |
āyāṃtu paiśācakagaṇāḥ raudrāśāṃyedhiśerate. || 85 ||
[Analyze grammar]

saśūlāyudhahastāśca saparyāmudyatāmimāṃ |
gṛhītvāpāṃtunastṛptā ssupratiṣṭhānuyāyinaḥ || 86 ||
[Analyze grammar]

mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ. || 87 ||
[Analyze grammar]

evaṃ saṃpūjyagrāmasya madhyaṃgatvādhadeśikaḥ |
āgacchatāṃ siddhagaṇāḥ gaganaṃyedhi śerate. || 88 ||
[Analyze grammar]

śucaya ssatyahṛdayā ssaparyāmudya tāmimām |
gṛhītvāpāṃtunastṛptāḥ pṛsnigarbhānuyāyivaḥ. || 89 ||
[Analyze grammar]

mahaṃtvimamupāyāṃtu pkītāstebhyonamostuvaḥ |
evaṃ saṃpūjyagaganaṃ pṛdhivīṃ pūjayettataḥ || 90 ||
[Analyze grammar]

āgaccatādharagaṇāḥ pṛdhivīṃyedhiśerate |
bahurūpā bahujñānā ssaparyāmudya tāmimām. || 91 ||
[Analyze grammar]

gṛhītvāpāṃtu nastṛptā mānavasyānuyāyivaḥ |
mahaṃtvi mamupāyāṃtu prītāstebhyonamostuvaḥ. || 92 ||
[Analyze grammar]

āvāhyatoṣayedevaṃ tattaddevasyatṛptaye |
tato nṛttaiśca tāḷaiśca toṣayitvātu deśikaḥ. || 93 ||
[Analyze grammar]

bherītāḍana pūrvaṃtu devatāvāhanaṃ caret |
grāmamevaṃ paribhrāmya ālayaṃ saṃpraviśyaca. || 94 ||
[Analyze grammar]

dhvajasthānaṃ samāsādya saṃpūjyagaruḍaṃ tataḥ |
tāḷādinṛttagītaiśca viṣvakcenaṃtu toṣayet. || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 23

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: