Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
aparityajya gārhasthyaṃ kururājarṣisattama |
kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me || 1 ||
[Analyze grammar]

saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ |
paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
janakasya ca saṃvādaṃ sulabhāyāśca bhārata || 3 ||
[Analyze grammar]

saṃnyāsaphalikaḥ kaścidbabhūva nṛpatiḥ purā |
maithilo janako nāma dharmadhvaja iti śrutaḥ || 4 ||
[Analyze grammar]

sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ |
indriyāṇi samādhāya śaśāsa vasudhāmimām || 5 ||
[Analyze grammar]

tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām |
lokeṣu spṛhayantyanye puruṣāḥ puruṣeśvara || 6 ||
[Analyze grammar]

atha dharmayuge tasminyogadharmamanuṣṭhitā |
mahīmanucacāraikā sulabhā nāma bhikṣukī || 7 ||
[Analyze grammar]

tayā jagadidaṃ sarvamaṭantyā mithileśvaraḥ |
tatra tatra śruto mokṣe kathyamānastridaṇḍibhiḥ || 8 ||
[Analyze grammar]

sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā |
darśane jātasaṃkalpā janakasya babhūva ha || 9 ||
[Analyze grammar]

tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ |
abibhradanavadyāṅgī rūpamanyadanuttamam || 10 ||
[Analyze grammar]

cakṣurnimeṣamātreṇa laghvastragatigāminī |
videhānāṃ purīṃ subhrūrjagāma kamalekṣaṇā || 11 ||
[Analyze grammar]

sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām |
bhaikṣacaryāpadeśena dadarśa mithileśvaram || 12 ||
[Analyze grammar]

rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā |
keyaṃ kasya kuto veti babhūvāgatavismayaḥ || 13 ||
[Analyze grammar]

tato'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam |
pūjitāṃ pādaśaucena varānnenāpyatarpayat || 14 ||
[Analyze grammar]

atha bhuktavatī prītā rājānaṃ mantribhirvṛtam |
sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī || 15 ||
[Analyze grammar]

sulabhā tvasya dharmeṣu mukto neti sasaṃśayā |
sattvaṃ sattvena yogajñā praviveśa mahīpate || 16 ||
[Analyze grammar]

netrābhyāṃ netrayorasya raśmīnsaṃyojya raśmibhiḥ |
sā sma saṃcodayiṣyantaṃ yogabandhairbabandha ha || 17 ||
[Analyze grammar]

janako'pyutsmayanrājā bhāvamasyā viśeṣayan |
pratijagrāha bhāvena bhāvamasyā nṛpottamaḥ || 18 ||
[Analyze grammar]

tadekasminnadhiṣṭhāne saṃvādaḥ śrūyatāmayam |
chatrādiṣu vimuktasya muktāyāśca tridaṇḍake || 19 ||
[Analyze grammar]

bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi |
kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ || 20 ||
[Analyze grammar]

śrute vayasi jātau ca sadbhāvo nādhigamyate |
eṣvartheṣūttaraṃ tasmātpravedyaṃ satsamāgame || 21 ||
[Analyze grammar]

chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ |
sa tvāṃ saṃmantumicchāmi mānārhāsi matā hi me || 22 ||
[Analyze grammar]

yasmāccaitanmayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā |
yasya nānyaḥ pravaktāsti mokṣe tamapi me śṛṇu || 23 ||
[Analyze grammar]

pārāśaryasagotrasya vṛddhasya sumahātmanaḥ |
bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ || 24 ||
[Analyze grammar]

sāṃkhyajñāne tathā yoge mahīpālavidhau tathā |
trividhe mokṣadharme'smingatādhvā chinnasaṃśayaḥ || 25 ||
[Analyze grammar]

sa yathāśāstradṛṣṭena mārgeṇeha parivrajan |
vārṣikāṃścaturo māsānpurā mayi sukhoṣitaḥ || 26 ||
[Analyze grammar]

tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ |
śrāvitastrividhaṃ mokṣaṃ na ca rājyādvicālitaḥ || 27 ||
[Analyze grammar]

so'haṃ tāmakhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām |
muktarāgaścarāmyekaḥ pade paramake sthitaḥ || 28 ||
[Analyze grammar]

vairāgyaṃ punaretasya mokṣasya paramo vidhiḥ |
jñānādeva ca vairāgyaṃ jāyate yena mucyate || 29 ||
[Analyze grammar]

jñānena kurute yatnaṃ yatnena prāpyate mahat |
mahaddvaṃdvapramokṣāya sā siddhiryā vayotigā || 30 ||
[Analyze grammar]

seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā |
ihaiva gatamohena caratā muktasaṅginā || 31 ||
[Analyze grammar]

yathā kṣetraṃ mṛdūbhūtamadbhirāplāvitaṃ tathā |
janayatyaṅkuraṃ karma nṛṇāṃ tadvatpunarbhavam || 32 ||
[Analyze grammar]

yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā |
prāpyāpyaṅkurahetutvamabījatvānna jāyate || 33 ||
[Analyze grammar]

tadvadbhagavatā tena śikhāproktena bhikṣuṇā |
jñānaṃ kṛtamabījaṃ me viṣayeṣu na jāyate || 34 ||
[Analyze grammar]

nābhiṣajjati kasmiṃścinnānarthe na parigrahe |
nābhirajyati caiteṣu vyarthatvādrāgadoṣayoḥ || 35 ||
[Analyze grammar]

yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet |
savyaṃ vāsyā ca yastakṣetsamāvetāvubhau mama || 36 ||
[Analyze grammar]

sukhī so'hamavāptārthaḥ samaloṣṭāśmakāñcanaḥ |
muktasaṅgaḥ sthito rājye viśiṣṭo'nyaistridaṇḍibhiḥ || 37 ||
[Analyze grammar]

mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvairmaharṣibhiḥ |
jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām || 38 ||
[Analyze grammar]

jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ |
karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ || 39 ||
[Analyze grammar]

prahāyobhayamapyetajjñānaṃ karma ca kevalam |
tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā || 40 ||
[Analyze grammar]

yame ca niyame caiva dveṣe kāme parigrahe |
māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ || 41 ||
[Analyze grammar]

tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit |
chatrādiṣu kathaṃ na syāttulyahetau parigrahe || 42 ||
[Analyze grammar]

yena yena hi yasyārthaḥ kāraṇeneha kasyacit |
tattadālambate dravyaṃ sarvaḥ sve sve parigrahe || 43 ||
[Analyze grammar]

doṣadarśī tu gārhasthye yo vrajatyāśramāntaram |
utsṛjanparigṛhṇaṃśca so'pi saṅgānna mucyate || 44 ||
[Analyze grammar]

ādhipatye tathā tulye nigrahānugrahātmani |
rājarṣibhikṣukācāryā mucyante kena hetunā || 45 ||
[Analyze grammar]

atha satyādhipatye'pi jñānenaiveha kevalam |
mucyante kiṃ na mucyante pade paramake sthitāḥ || 46 ||
[Analyze grammar]

kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ |
liṅgānyatyarthametāni na mokṣāyeti me matiḥ || 47 ||
[Analyze grammar]

yadi satyapi liṅge'smiñjñānamevātra kāraṇam |
nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam || 48 ||
[Analyze grammar]

atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ |
kiṃ tadevārthasāmānyaṃ chatrādiṣu na lakṣyate || 49 ||
[Analyze grammar]

ākiṃcanye na mokṣo'sti kaiṃcanye nāsti bandhanam |
kaiṃcanye cetare caiva janturjñānena mucyate || 50 ||
[Analyze grammar]

tasmāddharmārthakāmeṣu tathā rājyaparigrahe |
bandhanāyataneṣveṣu viddhyabandhe pade sthitam || 51 ||
[Analyze grammar]

rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ |
mokṣāśmaniśiteneha chinnastyāgāsinā mayā || 52 ||
[Analyze grammar]

so'hamevaṃgato mukto jātāsthastvayi bhikṣuki |
ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama || 53 ||
[Analyze grammar]

saukumāryaṃ tathā rūpaṃ vapuragryaṃ tathā vayaḥ |
tavaitāni samastāni niyamaśceti saṃśayaḥ || 54 ||
[Analyze grammar]

yaccāpyananurūpaṃ te liṅgasyāsya viceṣṭitam |
mukto'yaṃ syānna vetyasmāddharṣito matparigrahaḥ || 55 ||
[Analyze grammar]

na ca kāmasamāyukte mukte'pyasti tridaṇḍakam |
na rakṣyate tvayā cedaṃ na muktasyāsti gopanā || 56 ||
[Analyze grammar]

matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ |
āśrayantyāḥ svabhāvena mama pūrvaparigraham || 57 ||
[Analyze grammar]

praveśaste kṛtaḥ kena mama rāṣṭre pure tathā |
kasya vā saṃnisargāttvaṃ praviṣṭā hṛdayaṃ mama || 58 ||
[Analyze grammar]

varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham |
nāvayorekayogo'sti mā kṛthā varṇasaṃkaram || 59 ||
[Analyze grammar]

vartase mokṣadharmeṣu gārhasthye tvahamāśrame |
ayaṃ cāpi sukaṣṭaste dvitīyo''śramasaṃkaraḥ || 60 ||
[Analyze grammar]

sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām |
sagotramāviśantyāste tṛtīyo gotrasaṃkaraḥ || 61 ||
[Analyze grammar]

atha jīvati te bhartā proṣito'pyatha vā kvacit |
agamyā parabhāryeti caturtho dharmasaṃkaraḥ || 62 ||
[Analyze grammar]

sā tvametānyakāryāṇi kāryāpekṣā vyavasyasi |
avijñānena vā yuktā mithyājñānena vā punaḥ || 63 ||
[Analyze grammar]

atha vāpi svatantrāsi svadoṣeṇeha kenacit |
yadi kiṃcicchrutaṃ te'sti sarvaṃ kṛtamanarthakam || 64 ||
[Analyze grammar]

idamanyattṛtīyaṃ te bhāvasparśavighātakam |
duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam || 65 ||
[Analyze grammar]

na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ |
yeyaṃ matpariṣatkṛtsnā jetumicchasi tāmapi || 66 ||
[Analyze grammar]

tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi |
matpakṣapratighātāya svapakṣodbhāvanāya ca || 67 ||
[Analyze grammar]

sā svenāmarṣajena tvamṛddhimohena mohitā |
bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtamivaikadhā || 68 ||
[Analyze grammar]

icchatorhi dvayorlābhaḥ strīpuṃsoramṛtopamaḥ |
alābhaścāpyaraktasya so'tra doṣo viṣopamaḥ || 69 ||
[Analyze grammar]

mā sprākṣīḥ sādhu jānīṣva svaśāstramanupālaya |
kṛteyaṃ hi vijijñāsā mukto neti tvayā mama |
etatsarvaṃ praticchannaṃ mayi nārhasi gūhitum || 70 ||
[Analyze grammar]

sā yadi tvaṃ svakāryeṇa yadyanyasya mahīpateḥ |
tattvaṃ satrapraticchannā mayi nārhasi gūhitum || 71 ||
[Analyze grammar]

na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana |
na striyaṃ strīguṇopetāṃ hanyurhyete mṛṣāgatāḥ || 72 ||
[Analyze grammar]

rājñāṃ hi balamaiśvaryaṃ brahma brahmavidāṃ balam |
rūpayauvanasaubhāgyaṃ strīṇāṃ balamanuttamam || 73 ||
[Analyze grammar]

ata etairbalairete balinaḥ svārthamicchatā |
ārjavenābhigantavyā vināśāya hyanārjavam || 74 ||
[Analyze grammar]

sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtimātmanaḥ |
kṛtyamāgamane caiva vaktumarhasi tattvataḥ || 75 ||
[Analyze grammar]

ityetairasukhairvākyairayuktairasamañjasaiḥ |
pratyādiṣṭā narendreṇa sulabhā na vyakampata || 76 ||
[Analyze grammar]

uktavākye tu nṛpatau sulabhā cārudarśanā |
tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum || 77 ||
[Analyze grammar]

navabhirnavabhiścaiva doṣairvāgbuddhidūṣaṇaiḥ |
apetamupapannārthamaṣṭādaśaguṇānvitam || 78 ||
[Analyze grammar]

saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ |
pañcaitānyarthajātāni vākyamityucyate nṛpa || 79 ||
[Analyze grammar]

eṣāmekaikaśo'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam |
śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ || 80 ||
[Analyze grammar]

jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate |
tatrātiśayinī buddhistatsaukṣmyamiti vartate || 81 ||
[Analyze grammar]

doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ |
kaṃcidarthamabhipretya sā saṃkhyetyupadhāryatām || 82 ||
[Analyze grammar]

idaṃ pūrvamidaṃ paścādvaktavyaṃ yadvivakṣitam |
kramayogaṃ tamapyāhurvākyaṃ vākyavido janāḥ || 83 ||
[Analyze grammar]

dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ |
idaṃ taditi vākyānte procyate sa vinirṇayaḥ || 84 ||
[Analyze grammar]

icchādveṣabhavairduḥkhaiḥ prakarṣo yatra jāyate |
tatra yā nṛpate vṛttistatprayojanamiṣyate || 85 ||
[Analyze grammar]

tānyetāni yathoktāni saukṣmyādīni janādhipa |
ekārthasamavetāni vākyaṃ mama niśāmaya || 86 ||
[Analyze grammar]

upetārthamabhinnārthaṃ nāpavṛttaṃ na cādhikam |
nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava || 87 ||
[Analyze grammar]

na gurvakṣarasaṃbaddhaṃ parāṅmukhamukhaṃ na ca |
nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam || 88 ||
[Analyze grammar]

na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca |
na śeṣaṃ nānukalpena niṣkāraṇamahetukam || 89 ||
[Analyze grammar]

kāmātkrodhādbhayāllobhāddainyādānāryakāttathā |
hrīto'nukrośato mānānna vakṣyāmi kathaṃcana || 90 ||
[Analyze grammar]

vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa |
samameti vivakṣāyāṃ tadā so'rthaḥ prakāśate || 91 ||
[Analyze grammar]

vaktavye tu yadā vaktā śrotāramavamanyate |
svārthamāha parārthaṃ vā tadā vākyaṃ na rohati || 92 ||
[Analyze grammar]

atha yaḥ svārthamutsṛjya parārthaṃ prāha mānavaḥ |
viśaṅkā jāyate tasminvākyaṃ tadapi doṣavat || 93 ||
[Analyze grammar]

yastu vaktā dvayorarthamaviruddhaṃ prabhāṣate |
śrotuścaivātmanaścaiva sa vaktā netaro nṛpa || 94 ||
[Analyze grammar]

tadarthavadidaṃ vākyamupetaṃ vākyasaṃpadā |
avikṣiptamanā rājannekāgraḥ śrotumarhasi || 95 ||
[Analyze grammar]

kāsi kasya kuto veti tvayāhamabhicoditā |
tatrottaramidaṃ vākyaṃ rājannekamanāḥ śṛṇu || 96 ||
[Analyze grammar]

yathā jatu ca kāṣṭhaṃ ca pāṃsavaścodabindubhiḥ |
suśliṣṭāni tathā rājanprāṇināmiha saṃbhavaḥ || 97 ||
[Analyze grammar]

śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca |
pṛthagātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat || 98 ||
[Analyze grammar]

na caiṣāṃ codanā kācidastītyeṣa viniścayaḥ |
ekaikasyeha vijñānaṃ nāstyātmani tathā pare || 99 ||
[Analyze grammar]

na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate |
tathaiva vyabhicāreṇa na vartante parasparam |
saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ || 100 ||
[Analyze grammar]

bāhyānanyānapekṣante guṇāṃstānapi me śṛṇu |
rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ |
yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ || 101 ||
[Analyze grammar]

jñānajñeyāntare tasminmano nāmāparo guṇaḥ |
vicārayati yenāyaṃ niścaye sādhvasādhunī || 102 ||
[Analyze grammar]

dvādaśastvaparastatra buddhirnāma guṇaḥ smṛtaḥ |
yena saṃśayapūrveṣu boddhavyeṣu vyavasyati || 103 ||
[Analyze grammar]

atha dvādaśake tasminsattvaṃ nāmāparo guṇaḥ |
mahāsattvo'lpasattvo vā janturyenānumīyate || 104 ||
[Analyze grammar]

kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ |
mamāyamiti yenāyaṃ manyate na ca manyate || 105 ||
[Analyze grammar]

atha pañcadaśo rājanguṇastatrāparaḥ smṛtaḥ |
pṛthakkalāsamūhasya sāmagryaṃ tadihocyate || 106 ||
[Analyze grammar]

guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ |
ākṛtirvyaktirityetau guṇau yasminsamāśritau || 107 ||
[Analyze grammar]

sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye |
iti caikonaviṃśo'yaṃ dvaṃdvayoga iti smṛtaḥ || 108 ||
[Analyze grammar]

ūrdhvamekonaviṃśatyāḥ kālo nāmāparo guṇaḥ |
itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam || 109 ||
[Analyze grammar]

viṃśakaścaiṣa saṃghāto mahābhūtāni pañca ca |
sadasadbhāvayogau ca guṇāvanyau prakāśakau || 110 ||
[Analyze grammar]

ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ |
vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare || 111 ||
[Analyze grammar]

ekaviṃśaśca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ |
samagrā yatra vartante taccharīramiti smṛtam || 112 ||
[Analyze grammar]

avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścidicchati |
vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati || 113 ||
[Analyze grammar]

avyaktaṃ yadi vā vyaktaṃ dvayīmatha catuṣṭayīm |
prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ || 114 ||
[Analyze grammar]

seyaṃ prakṛtiravyaktā kalābhirvyaktatāṃ gatā |
ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ || 115 ||
[Analyze grammar]

bindunyāsādayo'vasthāḥ śukraśoṇitasaṃbhavāḥ |
yāsāmeva nipātena kalalaṃ nāma jāyate || 116 ||
[Analyze grammar]

kalalādarbudotpattiḥ peśī cāpyarbudodbhavā |
peśyāstvaṅgābhinirvṛttirnakharomāṇi cāṅgataḥ || 117 ||
[Analyze grammar]

saṃpūrṇe navame māse jantorjātasya maithila |
jāyate nāmarūpatvaṃ strī pumānveti liṅgataḥ || 118 ||
[Analyze grammar]

jātamātraṃ tu tadrūpaṃ dṛṣṭvā tāmranakhāṅguli |
kaumārarūpamāpannaṃ rūpato nopalabhyate || 119 ||
[Analyze grammar]

kaumārādyauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt |
anena kramayogena pūrvaṃ pūrvaṃ na labhyate || 120 ||
[Analyze grammar]

kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe |
vartate sarvabhūteṣu saukṣmyāttu na vibhāvyate || 121 ||
[Analyze grammar]

na caiṣāmapyayo rājaṃllakṣyate prabhavo na ca |
avasthāyāmavasthāyāṃ dīpasyevārciṣo gatiḥ || 122 ||
[Analyze grammar]

tasyāpyevaṃprabhāvasya sadaśvasyeva dhāvataḥ |
ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ || 123 ||
[Analyze grammar]

kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ |
saṃbandhaḥ ko'sti bhūtānāṃ svairapyavayavairiha || 124 ||
[Analyze grammar]

yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ |
bhavatyevaṃ samudayātkalānāmapi jantavaḥ || 125 ||
[Analyze grammar]

ātmanyevātmanātmānaṃ yathā tvamanupaśyasi |
evamevātmanātmānamanyasminkiṃ na paśyasi |
yadyātmani parasmiṃśca samatāmadhyavasyasi || 126 ||
[Analyze grammar]

atha māṃ kāsi kasyeti kimarthamanupṛcchasi |
idaṃ me syādidaṃ neti dvaṃdvairmuktasya maithila |
kāsi kasya kuto veti vacane kiṃ prayojanam || 127 ||
[Analyze grammar]

ripau mitre'tha madhyasthe vijaye saṃdhivigrahe |
kṛtavānyo mahīpāla kiṃ tasminmuktalakṣaṇam || 128 ||
[Analyze grammar]

trivarge saptadhā vyaktaṃ yo na vedeha karmasu |
saṅgavānyastrivarge ca kiṃ tasminmuktalakṣaṇam || 129 ||
[Analyze grammar]

priye caivāpriye caiva durbale balavatyapi |
yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam || 130 ||
[Analyze grammar]

tadamuktasya te mokṣe yo'bhimāno bhavennṛpa |
suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ || 131 ||
[Analyze grammar]

tāni tānyanusaṃdṛśya saṅgasthānānyariṃdama |
ātmanātmani saṃpaśyetkiṃ tasminmuktalakṣaṇam || 132 ||
[Analyze grammar]

imānyanyāni sūkṣmāṇi mokṣamāśritya kānicit |
caturaṅgapravṛttāni saṅgasthānāni me śṛṇu || 133 ||
[Analyze grammar]

ya imāṃ pṛthivīṃ kṛtsnāmekacchatrāṃ praśāsti ha |
ekameva sa vai rājā puramadhyāvasatyuta || 134 ||
[Analyze grammar]

tatpure caikamevāsya gṛhaṃ yadadhitiṣṭhati |
gṛhe śayanamapyekaṃ niśāyāṃ yatra līyate || 135 ||
[Analyze grammar]

śayyārdhaṃ tasya cāpyatra strīpūrvamadhitiṣṭhati |
tadanena prasaṅgena phalenaiveha yujyate || 136 ||
[Analyze grammar]

evamevopabhogeṣu bhojanācchādaneṣu ca |
guṇeṣu parimeyeṣu nigrahānugrahau prati || 137 ||
[Analyze grammar]

paratantraḥ sadā rājā svalpe so'pi prasajjate |
saṃdhivigrahayoge ca kuto rājñaḥ svatantratā || 138 ||
[Analyze grammar]

strīṣu krīḍāvihāreṣu nityamasyāsvatantratā |
mantre cāmātyasamitau kuta eva svatantratā || 139 ||
[Analyze grammar]

yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā |
avaśaḥ kāryate tatra tasmiṃstasminguṇe sthitaḥ || 140 ||
[Analyze grammar]

svaptukāmo na labhate svaptuṃ kāryārthibhirjanaiḥ |
śayane cāpyanujñātaḥ supta utthāpyate'vaśaḥ || 141 ||
[Analyze grammar]

snāhyālabha piba prāśa juhudhyagnīnyajeti ca |
vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ || 142 ||
[Analyze grammar]

abhigamyābhigamyainaṃ yācante satataṃ narāḥ |
na cāpyutsahate dātuṃ vittarakṣī mahājanāt || 143 ||
[Analyze grammar]

dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ |
kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ || 144 ||
[Analyze grammar]

prājñāñśūrāṃstathaivāḍhyānekasthāne'pi śaṅkate |
bhayamapyabhaye rājño yaiśca nityamupāsyate || 145 ||
[Analyze grammar]

yadā caite praduṣyanti rājanye kīrtitā mayā |
tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam || 146 ||
[Analyze grammar]

sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī |
nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ || 147 ||
[Analyze grammar]

putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ |
paraiḥ sādhāraṇā hyete taistairevāsya hetubhiḥ || 148 ||
[Analyze grammar]

hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ |
lokasādhāraṇeṣveṣu mithyājñānena tapyate || 149 ||
[Analyze grammar]

amukto mānasairduḥkhairicchādveṣapriyodbhavaiḥ |
śirorogādibhī rogaistathaiva vinipātibhiḥ || 150 ||
[Analyze grammar]

dvaṃdvaistaistairupahataḥ sarvataḥ pariśaṅkitaḥ |
bahupratyarthikaṃ rājyamupāste gaṇayanniśāḥ || 151 ||
[Analyze grammar]

tadalpasukhamatyarthaṃ bahuduḥkhamasāravat |
ko rājyamabhipadyeta prāpya copaśamaṃ labhet || 152 ||
[Analyze grammar]

mamedamiti yaccedaṃ puraṃ rāṣṭraṃ ca manyase |
balaṃ kośamamātyāṃśca kasyaitāni na vā nṛpa || 153 ||
[Analyze grammar]

mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ |
saptāṅgaścakrasaṃghāto rājyamityucyate nṛpa || 154 ||
[Analyze grammar]

saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ |
anyonyaguṇayuktasya kaḥ kena guṇato'dhikaḥ || 155 ||
[Analyze grammar]

teṣu teṣu hi kāleṣu tattadaṅgaṃ viśiṣyate |
yena yatsidhyate kāryaṃ tatprādhānyāya kalpate || 156 ||
[Analyze grammar]

saptāṅgaścāpi saṃghātastrayaścānye nṛpottama |
saṃbhūya daśavargo'yaṃ bhuṅkte rājyaṃ hi rājavat || 157 ||
[Analyze grammar]

yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet |
sa tuṣyeddaśabhāgena tatastvanyo daśāvaraiḥ || 158 ||
[Analyze grammar]

nāstyasādhāraṇo rājā nāsti rājyamarājakam |
rājye'sati kuto dharmo dharme'sati kutaḥ param || 159 ||
[Analyze grammar]

yo'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ |
pṛthivī dakṣiṇā yasya so'śvamedho na vidyate || 160 ||
[Analyze grammar]

sāhametāni karmāṇi rājyaduḥkhāni maithila |
samarthā śataśo vaktumatha vāpi sahasraśaḥ || 161 ||
[Analyze grammar]

svadehe nābhiṣaṅgo me kutaḥ paraparigrahe |
na māmevaṃvidhāṃ muktāmīdṛśaṃ vaktumarhasi || 162 ||
[Analyze grammar]

nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ |
sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ || 163 ||
[Analyze grammar]

tasya te muktasaṅgasya pāśānākramya tiṣṭhataḥ |
chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punarnṛpa || 164 ||
[Analyze grammar]

śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam |
atha vā śrutasaṃkāśaṃ śrutamanyacchrutaṃ tvayā || 165 ||
[Analyze grammar]

athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi |
abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto yathā || 166 ||
[Analyze grammar]

sattvenānupraveśo hi yo'yaṃ tvayi kṛto mayā |
kiṃ tavāpakṛtaṃ tatra yadi mukto'si sarvataḥ || 167 ||
[Analyze grammar]

niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā |
śūnyamāvāsayantyā ca mayā kiṃ kasya dūṣitam || 168 ||
[Analyze grammar]

na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha |
na gātrāvayavairanyaiḥ spṛśāmi tvā narādhipa || 169 ||
[Analyze grammar]

kule mahati jātena hrīmatā dīrghadarśinā |
naitatsadasi vaktavyaṃ sadvāsadvā mithaḥ kṛtam || 170 ||
[Analyze grammar]

brāhmaṇā guravaśceme tathāmātyā gurūttamāḥ |
tvaṃ cātha gururapyeṣāmevamanyonyagauravam || 171 ||
[Analyze grammar]

tadevamanusaṃdṛśya vācyāvācyaṃ parīkṣatā |
strīpuṃsoḥ samavāyo'yaṃ tvayā vācyo na saṃsadi || 172 ||
[Analyze grammar]

yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam |
tiṣṭhatyaspṛśatī tadvattvayi vatsyāmi maithila || 173 ||
[Analyze grammar]

yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana |
jñānaṃ kṛtamabījaṃ te kathaṃ teneha bhikṣuṇā || 174 ||
[Analyze grammar]

sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam |
ubhayorantarāle ca vartase mokṣavātikaḥ || 175 ||
[Analyze grammar]

na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ |
bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ || 176 ||
[Analyze grammar]

varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ |
nānyadanyaditi jñātvā nānyadanyatpravartate || 177 ||
[Analyze grammar]

pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ |
āśritāśrayayogena pṛthaktvenāśrayā vayam || 178 ||
[Analyze grammar]

na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ |
svayamevāśrayantyete bhāvā na tu parāśrayam || 179 ||
[Analyze grammar]

pṛthaktvādāśramāṇāṃ ca varṇānyatve tathaiva ca |
parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ || 180 ||
[Analyze grammar]

nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā |
tava rājansavarṇāsmi śuddhayoniraviplutā || 181 ||
[Analyze grammar]

pradhāno nāma rājarṣirvyaktaṃ te śrotramāgataḥ |
kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām || 182 ||
[Analyze grammar]

droṇaśca śataśṛṅgaśca vakradvāraśca parvataḥ |
mama satreṣu pūrveṣāṃ citā maghavatā saha || 183 ||
[Analyze grammar]

sāhaṃ tasminkule jātā bhartaryasati madvidhe |
vinītā mokṣadharmeṣu carāmyekā munivratam || 184 ||
[Analyze grammar]

nāsmi satrapraticchannā na parasvābhimāninī |
na dharmasaṃkarakarī svadharme'smi dhṛtavratā || 185 ||
[Analyze grammar]

nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī |
nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa || 186 ||
[Analyze grammar]

mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī |
tava mokṣasya cāpyasya jijñāsārthamihāgatā || 187 ||
[Analyze grammar]

na vargasthā bravīmyetatsvapakṣaparapakṣayoḥ |
mukto na mucyate yaśca śānto yaśca na śāmyati || 188 ||
[Analyze grammar]

yathā śūnye purāgāre bhikṣurekāṃ niśāṃ vaset |
tathā hi tvaccharīre'sminnimāṃ vatsyāmi śarvarīm || 189 ||
[Analyze grammar]

sāhamāsanadānena vāgātithyena cārcitā |
suptā suśaraṇā prītā śvo gamiṣyāmi maithila || 190 ||
[Analyze grammar]

ityetāni sa vākyāni hetumantyarthavanti ca |
śrutvā nādhijagau rājā kiṃcidanyadataḥ param || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 308

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: