Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ nirvedamāpannaḥ śuko vaiyāsakiḥ purā |
etadicchāmi kauravya śrotuṃ kautūhalaṃ hi me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
prākṛtena suvṛttena carantamakutobhayam |
adhyāpya kṛtsnaṃ svādhyāyamanvaśādvai pitā sutam || 2 ||
[Analyze grammar]

dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau |
kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ || 3 ||
[Analyze grammar]

satyamārjavamakrodhamanasūyāṃ damaṃ tapaḥ |
ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivatparipālaya || 4 ||
[Analyze grammar]

satye tiṣṭha rato dharme hitvā sarvamanārjavam |
devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya || 5 ||
[Analyze grammar]

phenapātropame dehe jīve śakunivatsthite |
anitye priyasaṃvāse kathaṃ svapiṣi putraka || 6 ||
[Analyze grammar]

apramatteṣu jāgratsu nityayukteṣu śatruṣu |
antaraṃ lipsamāneṣu bālastvaṃ nāvabudhyase || 7 ||
[Analyze grammar]

gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi |
jīvite śiṣyamāṇe ca kimutthāya na dhāvasi || 8 ||
[Analyze grammar]

aihalaukikamīhante māṃsaśoṇitavardhanam |
pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ || 9 ||
[Analyze grammar]

dharmāya ye'bhyasūyanti buddhimohānvitā narāḥ |
apathā gacchatāṃ teṣāmanuyātāpi pīḍyate || 10 ||
[Analyze grammar]

ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ |
dharmyaṃ panthānamārūḍhāstānupāssva ca pṛccha ca || 11 ||
[Analyze grammar]

upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām |
niyaccha parayā buddhyā cittamutpathagāmi vai || 12 ||
[Analyze grammar]

adyakālikayā buddhyā dūre śva iti nirbhayāḥ |
sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ || 13 ||
[Analyze grammar]

dharmaniḥśreṇimāsthāya kiṃcitkiṃcitsamāruha |
kośakāravadātmānaṃ veṣṭayannāvabudhyase || 14 ||
[Analyze grammar]

nāstikaṃ bhinnamaryādaṃ kūlapātamivāsthiram |
vāmataḥ kuru visrabdho naraṃ veṇumivoddhatam || 15 ||
[Analyze grammar]

kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm |
nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara || 16 ||
[Analyze grammar]

mṛtyunābhyāhate loke jarayā paripīḍite |
amoghāsu patantīṣu dharmayānena saṃtara || 17 ||
[Analyze grammar]

tiṣṭhantaṃ ca śayānaṃ ca mṛtyuranveṣate yadā |
nirvṛtiṃ labhase kasmādakasmānmṛtyunāśitaḥ || 18 ||
[Analyze grammar]

saṃcinvānakamevainaṃ kāmānāmavitṛptakam |
vṛkīvoraṇamāsādya mṛtyurādāya gacchati || 19 ||
[Analyze grammar]

kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān |
andhakāre praveṣṭavye dīpo yatnena dhāryatām || 20 ||
[Analyze grammar]

saṃpatandehajālāni kadācidiha mānuṣe |
brāhmaṇyaṃ labhate jantustatputra paripālaya || 21 ||
[Analyze grammar]

brāhmaṇasya hi deho'yaṃ na kāmārthāya jāyate |
iha kleśāya tapase pretya tvanupamaṃ sukham || 22 ||
[Analyze grammar]

brāhmaṇyaṃ bahubhiravāpyate tapobhistallabdhvā na paripaṇena heḍitavyam |
svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva || 23 ||
[Analyze grammar]

avyaktaprakṛtirayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā |
ṛtvāsyaḥ samabalaśuklakṛṣṇanetro māsāṅgo dravati vayohayo narāṇām || 24 ||
[Analyze grammar]

taṃ dṛṣṭvā prasṛtamajasramugravegaṃ gacchantaṃ satatamihāvyapekṣamāṇam |
cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya || 25 ||
[Analyze grammar]

ye'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogāḥ |
kliśyante parigatavedanāśarīrā bahvībhiḥ subhṛśamadharmavāsanābhiḥ || 26 ||
[Analyze grammar]

rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān |
bahuvidhamapi carataḥ pradiśati sukhamanupagataṃ niravadyam || 27 ||
[Analyze grammar]

śvāno bhīṣaṇāyomukhāni vayāṃsi vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ |
narāṃ kadane rudhirapā guruvacananudamuparataṃ viśasanti || 28 ||
[Analyze grammar]

maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā manonugatvāt |
nivasati bhṛśamasukhaṃ pitṛviṣayavipinamavagāhya sa pāpaḥ || 29 ||
[Analyze grammar]

yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt |
upanidhibhirasukhakṛtsa paramanirayago bhṛśamasukhamanubhavati duṣkṛtakarmā || 30 ||
[Analyze grammar]

uṣṇāṃ vaitaraṇīṃ mahānadīmavagāḍho'sipatravanabhinnagātraḥ |
paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ || 31 ||
[Analyze grammar]

mahāpadāni katthase na cāpyavekṣase param |
cirasya mṛtyukārikāmanāgatāṃ na budhyase || 32 ||
[Analyze grammar]

prayāsyatāṃ kimāsyate samutthitaṃ mahadbhayam |
atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām || 33 ||
[Analyze grammar]

purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt |
tadantikāya dāruṇaiḥ prayatnamārjave kuru || 34 ||
[Analyze grammar]

purā samūlabāndhavaṃ prabhurharatyaduḥkhavit |
taveha jīvitaṃ yamo na cāsti tasya vārakaḥ || 35 ||
[Analyze grammar]

purā vivāti māruto yamasya yaḥ puraḥsaraḥ |
puraika eva nīyase kuruṣva sāṃparāyikam || 36 ||
[Analyze grammar]

purā sahikka eva te pravāti māruto'ntakaḥ |
purā ca vibhramanti te diśo mahābhayāgame || 37 ||
[Analyze grammar]

smṛtiśca saṃnirudhyate purā taveha putraka |
samākulasya gacchataḥ samādhimuttamaṃ kuru || 38 ||
[Analyze grammar]

kṛtākṛte śubhāśubhe pramādakarmaviplute |
smaranpurā na tapyase nidhatsva kevalaṃ nidhim || 39 ||
[Analyze grammar]

purā jarā kalevaraṃ vijarjarīkaroti te |
balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim || 40 ||
[Analyze grammar]

purā śarīramantako bhinatti rogasāyakaiḥ |
prasahya jīvitakṣaye tapo mahatsamācara || 41 ||
[Analyze grammar]

purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ |
abhidravanti sarvato yatasva puṇyaśīlane || 42 ||
[Analyze grammar]

purāndhakāramekako'nupaśyasi tvarasva vai |
purā hiraṇmayānnagānnirīkṣase'drimūrdhani || 43 ||
[Analyze grammar]

purā kusaṃgatāni te suhṛnmukhāśca śatravaḥ |
vicālayanti darśanādghaṭasva putra yatparam || 44 ||
[Analyze grammar]

dhanasya yasya rājato bhayaṃ na cāsti caurataḥ |
mṛtaṃ ca yanna muñcati samarjayasva taddhanam || 45 ||
[Analyze grammar]

na tatra saṃvibhajyate svakarmabhiḥ parasparam |
yadeva yasya yautakaṃ tadeva tatra so'śnute || 46 ||
[Analyze grammar]

paratra yena jīvyate tadeva putra dīyatām |
dhanaṃ yadakṣayaṃ dhruvaṃ samarjayasva tatsvayam || 47 ||
[Analyze grammar]

na yāvadeva pacyate mahājanasya yāvakam |
apakva eva yāvake purā praṇīyase tvara || 48 ||
[Analyze grammar]

na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ |
anuvrajanti saṃkaṭe vrajantamekapātinam || 49 ||
[Analyze grammar]

yadeva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham |
tadeva tasya yautakaṃ bhavatyamutra gacchataḥ || 50 ||
[Analyze grammar]

hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ |
na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ || 51 ||
[Analyze grammar]

paratragāmikasya te kṛtākṛtasya karmaṇaḥ |
na sākṣirātmanā samo nṛṇāmihāsti kaścana || 52 ||
[Analyze grammar]

manuṣyadehaśūnyakaṃ bhavatyamutra gacchataḥ |
prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ || 53 ||
[Analyze grammar]

ihāgnisūryavāyavaḥ śarīramāśritāstrayaḥ |
ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ || 54 ||
[Analyze grammar]

yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu |
prakāśagūḍhavṛttiṣu svadharmameva pālaya || 55 ||
[Analyze grammar]

anekapāripanthike virūparaudrarakṣite |
svameva karma rakṣyatāṃ svakarma tatra gacchati || 56 ||
[Analyze grammar]

na tatra saṃvibhajyate svakarmaṇā parasparam |
yathākṛtaṃ svakarmajaṃ tadeva bhujyate phalam || 57 ||
[Analyze grammar]

yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha |
tathāpnuvanti karmato vimānakāmagāminaḥ || 58 ||
[Analyze grammar]

yatheha yatkṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ |
tadāpnuvanti mānavāstathā viśuddhayonayaḥ || 59 ||
[Analyze grammar]

prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ |
vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ || 60 ||
[Analyze grammar]

sahasraśo'pyanekaśaḥ pravaktumutsahāmahe |
abuddhimohanaṃ punaḥ prabhurvinā na yāvakam || 61 ||
[Analyze grammar]

gatā dviraṣṭavarṣatā dhruvo'si pañcaviṃśakaḥ |
kuruṣva dharmasaṃcayaṃ vayo hi te'tivartate || 62 ||
[Analyze grammar]

purā karoti so'ntakaḥ pramādagomukhaṃ damam |
yathāgṛhītamutthitaṃ tvarasva dharmapālane || 63 ||
[Analyze grammar]

yadā tvameva pṛṣṭhatastvamagrato gamiṣyasi |
tathā gatiṃ gamiṣyataḥ kimātmanā pareṇa vā || 64 ||
[Analyze grammar]

yadekapātināṃ satāṃ bhavatyamutra gacchatām |
bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim || 65 ||
[Analyze grammar]

sakūlamūlabāndhavaṃ prabhurharatyasaṅgavān |
na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim || 66 ||
[Analyze grammar]

idaṃ nidarśanaṃ mayā taveha putra saṃmatam |
svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat || 67 ||
[Analyze grammar]

dadhāti yaḥ svakarmaṇā dhanāni yasya kasyacit |
abuddhimohajairguṇaiḥ śataika eva yujyate || 68 ||
[Analyze grammar]

śrutaṃ samarthamastu te prakurvataḥ śubhāḥ kriyāḥ |
tadeva tatra darśanaṃ kṛtajñamarthasaṃhitam || 69 ||
[Analyze grammar]

nibandhanī rajjureṣā yā grāme vasato ratiḥ |
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ || 70 ||
[Analyze grammar]

kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi |
ātmānamanviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve || 71 ||
[Analyze grammar]

śvaḥkāryamadya kurvīta pūrvāhṇe cāparāhṇikam |
ko hi tadveda kasyādya mṛtyusenā nivekṣyate || 72 ||
[Analyze grammar]

anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ |
agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā || 73 ||
[Analyze grammar]

nāstikānniranukrośānnarānpāpamatau sthitān |
vāmataḥ kuru viśrabdhaṃ paraṃ prepsuratandritaḥ || 74 ||
[Analyze grammar]

evamabhyāhate loke kālenopanipīḍite |
sumahaddhairyamālambya dharmaṃ sarvātmanā kuru || 75 ||
[Analyze grammar]

athemaṃ darśanopāyaṃ samyagyo vetti mānavaḥ |
samyaksa dharmaṃ kṛtveha paratra sukhamedhate || 76 ||
[Analyze grammar]

na dehabhede maraṇaṃ vijānatāṃ na ca praṇāśaḥ svanupālite pathi |
dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati || 77 ||
[Analyze grammar]

prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi |
nihīnakarmā nirayaṃ prapadyate triviṣṭapaṃ gacchati dharmapāragaḥ || 78 ||
[Analyze grammar]

sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham |
tathātmānaṃ samādadhyādbhraśyeta na punaryathā || 79 ||
[Analyze grammar]

yasya notkrāmati matiḥ svargamārgānusāriṇī |
tamāhuḥ puṇyakarmāṇamaśocyaṃ mitrabāndhavaiḥ || 80 ||
[Analyze grammar]

yasya nopahatā buddhirniścayeṣvavalambate |
svarge kṛtāvakāśasya tasya nāsti mahadbhayam || 81 ||
[Analyze grammar]

tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ |
teṣāmalpataro dharmaḥ kāmabhogamajānatām || 82 ||
[Analyze grammar]

yastu bhogānparityajya śarīreṇa tapaścaret |
na tena kiṃcinna prāptaṃ tanme bahumataṃ phalam || 83 ||
[Analyze grammar]

mātāpitṛsahasrāṇi putradāraśatāni ca |
anāgatānyatītāni kasya te kasya vā vayam || 84 ||
[Analyze grammar]

na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tairapi |
svakṛtaistāni yātāni bhavāṃścaiva gamiṣyati || 85 ||
[Analyze grammar]

iha loke hi dhaninaḥ paro'pi svajanāyate |
svajanastu daridrāṇāṃ jīvatāmeva naśyati || 86 ||
[Analyze grammar]

saṃcinotyaśubhaṃ karma kalatrāpekṣayā naraḥ |
tataḥ kleśamavāpnoti paratreha tathaiva ca || 87 ||
[Analyze grammar]

paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā |
tatkuruṣva tathā putra kṛtsnaṃ yatsamudāhṛtam || 88 ||
[Analyze grammar]

tadetatsaṃpradṛśyaiva karmabhūmiṃ praviśya tām |
śubhānyācaritavyāni paralokamabhīpsatā || 89 ||
[Analyze grammar]

māsartusaṃjñāparivartakena sūryāgninā rātridivendhanena |
svakarmaniṣṭhāphalasākṣikeṇa bhūtāni kālaḥ pacati prasahya || 90 ||
[Analyze grammar]

dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate |
śrutena kiṃ yena na dharmamācaretkimātmanā yo na jitendriyo vaśī || 91 ||
[Analyze grammar]

idaṃ dvaipāyanavaco hitamuktaṃ niśamya tu |
śuko gataḥ parityajya pitaraṃ mokṣadeśikam || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 309

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: