Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
aiśvaryaṃ vā mahatprāpya dhanaṃ vā bharatarṣabha |
dīrghamāyuravāpyātha kathaṃ mṛtyumatikramet || 1 ||
[Analyze grammar]

tapasā vā sumahatā karmaṇā vā śrutena vā |
rasāyanaprayogairvā kairnopaiti jarāntakau || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca || 3 ||
[Analyze grammar]

vaideho janako rājā maharṣiṃ vedavittamam |
paryapṛcchatpañcaśikhaṃ chinnadharmārthasaṃśayam || 4 ||
[Analyze grammar]

kena vṛttena bhagavannatikrāmejjarāntakau |
tapasā vātha buddhyā vā karmaṇā vā śrutena vā || 5 ||
[Analyze grammar]

evamuktaḥ sa vaidehaṃ pratyuvāca parokṣavit |
nivṛttirnaitayorasti nānivṛttiḥ kathaṃcana || 6 ||
[Analyze grammar]

na hyahāni nivartante na māsā na punaḥ kṣapāḥ |
so'yaṃ prapadyate'dhvānaṃ cirāya dhruvamadhruvaḥ || 7 ||
[Analyze grammar]

sarvabhūtasamucchedaḥ srotasevohyate sadā |
uhyamānaṃ nimajjantamaplave kālasāgare |
jarāmṛtyumahāgrāhe na kaścidabhipadyate || 8 ||
[Analyze grammar]

naivāsya bhavitā kaścinnāsau bhavati kasyacit |
pathi saṃgatamevedaṃ dārairanyaiśca bandhubhiḥ |
nāyamatyantasaṃvāso labdhapūrvo hi kenacit || 9 ||
[Analyze grammar]

kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ |
kālena jātā jātā hi vāyunevābhrasaṃcayāḥ || 10 ||
[Analyze grammar]

jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva |
balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi || 11 ||
[Analyze grammar]

evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca |
kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret || 12 ||
[Analyze grammar]

kuto'hamāgataḥ ko'smi kva gamiṣyāmi kasya vā |
kasminsthitaḥ kva bhavitā kasmātkimanuśocasi || 13 ||
[Analyze grammar]

draṣṭā svargasya na hyasti tathaiva narakasya ca |
āgamāṃstvanatikramya dadyāccaiva yajeta ca || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 307

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: