Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 9.7

[English text for this chapter is available]

kāmādirutsekaḥ svāḥ prakṛtīḥ kopayati apanayo bāhyāḥ || KAZ_09.7.01 ||

tadubhayamāsurī vṛttiḥ || KAZ_09.7.02 ||

svajanavikāraḥ kopaḥ || KAZ_09.7.03 ||

paravṛddhihetuṣu āpadartho'narthaḥ saṃśaya iti || KAZ_09.7.04 ||

yo'rthaḥ śatruvṛddhimaprāptaḥ karoti prāptaḥ pratyādeyaḥ pareṣāṃ bhavati prāpyamāṇo kṣayavyayodayo bhavati sa bhavatyāpadarthaḥ || KAZ_09.7.05 ||

yathā sāmantānāmāmiṣabhūtaḥ sāmantavyasanajo lābhaḥ śatruprārthito svabhāvādhigamyo lābhaḥ paścātkopena pārṣṇigrāheṇa vigṛhītaḥ purastāllābhaḥ mitrocchedena saṃdhivyatikrameṇa maṇḍalaviruddho lābhaḥ ityāpadarthaḥ || KAZ_09.7.06 ||

svataḥ parato bhayotpattirityanarthaḥ || KAZ_09.7.07 ||

tayoḥ artho na veti anartho na veti artho'nartha iti anartho'rtha iti saṃśayaḥ || KAZ_09.7.08 ||

śatrumitramutsāhayitumartho na veti saṃśayaḥ || KAZ_09.7.09 ||

śatrubalamarthamānābhyāmāvāhayitumanartho na veti saṃśayaḥ || KAZ_09.7.10 ||

balavatsāmantāṃ bhūmimādātumartho'nartha iti saṃśayaḥ || KAZ_09.7.11 ||

jāyasā sambhūyayānamanartho'rtha iti saṃśayaḥ || KAZ_09.7.12 ||

teṣāmarthasaṃśayamupagacchet || KAZ_09.7.13 ||

artho'rthānubandhaḥ artho niranubandhaḥ artho'narthānubandhaḥ anartho'rthānubandhaḥ anartho niranubandhaḥ anartho'narthānubandhaḥ ityanubandhaṣaḍvargaḥ || KAZ_09.7.14 ||

śatrumutpāṭya pārṣṇigrāhādānamartho'narthānubandhaḥ || KAZ_09.7.15 ||

udāsīnasya daṇḍānugrahaḥ phalena artho niranubandhaḥ || KAZ_09.7.16 ||

parasyāntarucchedanamartho'narthānubandhaḥ || KAZ_09.7.17 ||

śatruprativeśasyānugrahaḥ kośadaṇḍābhyāmanartho'narthānubandhaḥ || KAZ_09.7.18 ||

hīnaśaktimutsāhya nivṛttiranartho niranubandhaḥ || KAZ_09.7.19 ||

jyāyāṃsamutthāpya nivṛttiranartho'narthānubandhaḥ || KAZ_09.7.20 ||

teṣāṃ pūrvaḥ pūrvaḥ śreyānupasamprāptum || KAZ_09.7.21 ||

iti kāryāvasthāpanam || KAZ_09.7.22 ||

samantato yugapadarthotpattiḥ samantato'rthāpadbhavati || KAZ_09.7.23 ||

saiva pārṣṇigrāhavigṛhītā samantato'rthasaṃśayāpadbhavati || KAZ_09.7.24 ||

tayormitrākrandopagrahātsiddhiḥ || KAZ_09.7.25 ||

samantataḥ śatrubhyo bhayotpattiḥ samantto'narthāpadbhavati || KAZ_09.7.26 ||

saiva mitravigṛhītā samantato'narthasaṃśayāpadbhavati || KAZ_09.7.27 ||

tayoścalāmitrākrandopagrahātsiddhiḥ paramiśrāpratīkāro || KAZ_09.7.28 ||

ito lābha itarato lābha ityubhayato'rthāpadbhavati || KAZ_09.7.29 ||

tasyāṃ samantato'rthāyāṃ ca lābhaguṇayuktamarthamādātuṃ yāyāt || KAZ_09.7.30 ||

tulye lābhaguṇe pradhānamāsannamanatipātinamūno yena bhavettamādātuṃ yāyāt || KAZ_09.7.31 ||

ito'nartha itarato'nartha ityubhayato'narthāpat || KAZ_09.7.32 ||

tasyāṃ samantato'narthāyāṃ ca mitrebhyaḥ siddhiṃ lipseta || KAZ_09.7.33 ||

mitrābhāve prakṛtīnāṃ laghīyasyaikato'narthāṃ sādhayet ubhayato'narthāṃ jyāyasyā samantato'narthāṃ mūlena pratikuryāt || KAZ_09.7.34 ||

aśakye sarvamutsṛjyāpagacchet || KAZ_09.7.35 ||

dṛṣṭā hi jīvataḥ punarāvṛttiryathā suyātrodayanābhyām || KAZ_09.7.36 ||

ito lābha itarato rājyābhimarśa ityubhayato'rthānarthāpadbhavati || KAZ_09.7.37 ||

tasyāmanarthasādhako yo'rthastamādātuṃ yāyāt || KAZ_09.7.38 ||

anyathā hi rājyābhimarśaṃ vārayet || KAZ_09.7.39 ||

etayā samantato'rthānarthāpadvyākhyātā || KAZ_09.7.40 ||

ito'nartha itarato'rthasaṃśaya ityubhayato'narthārthasaṃśayā || KAZ_09.7.41 ||

tasyāṃ pūrvamanarthaṃ sādhayettatsiddhāvarthasaṃśayam || KAZ_09.7.42 ||

etayā samantato'narthārthasaṃśayā vyākhyātā || KAZ_09.7.43 ||

ito'rtha itarato'narthasaṃśaya ityubhayato'rthānarthasaṃśayāpad || KAZ_09.7.44 ||

etayā samantato'rthānarthasaṃśayā vyākhyātā || KAZ_09.7.45 ||

tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnāmanarthasaṃśayānmokṣayituṃ yateta || KAZ_09.7.46 ||

śreyo hi mitramanarthasaṃśaye tiṣṭhanna daṇḍaḥ daṇḍo na kośa iti || KAZ_09.7.47 ||

samagramokṣaṇābhāve prakṛtīnāmavayavānmokṣayituṃ yateta || KAZ_09.7.48 ||

tatra puruṣaprakṛtīnāṃ bahulamanuraktaṃ tīkṣṇalubdhavarjam dravyaprakṛtīnāṃ sāraṃ mahopakāraṃ || KAZ_09.7.49 ||

saṃdhināsanena dvaidhībhāvena laghūni viparyayairgurūṇi || KAZ_09.7.50 ||

kṣayasthānavṛddhīnāṃ cottarottaraṃ lipseta || KAZ_09.7.51 ||

prātilomyena kṣayādīnāmāyatyāṃ viśeṣaṃ paśyet || KAZ_09.7.52 ||

iti deśāvasthāpanam || KAZ_09.7.53 ||

etena yātrādimadhyānteṣvarthānarthasaṃśayānāmupasamprāptirvyākhyātā || KAZ_09.7.54 ||

nirantarayogitvāccārthānarthasaṃśayānāṃ yātrādāvarthaḥ śreyānupasamprāptuṃ pārṣṇigrāhāsārapratighāte kṣayavyayapravāsapratyādeye mūlarakṣaṇeṣu ca bhavati || KAZ_09.7.55 ||

tathānarthaḥ saṃśayo svabhūmiṣṭhasya viṣahyo bhavati || KAZ_09.7.56 ||

etena yātrāmadhye'rthānarthasaṃśayānāmupasamprāptirvyākhyātā || KAZ_09.7.57 ||

yātrānte tu karśanīyamucchedanīyaṃ karśayitvocchidya vārthaḥ śreyānupasamprāptuṃ nānarthaḥ saṃśayo parābādhabhayāt || KAZ_09.7.58 ||

sāmavāyikānāmapurogasya tu yātrāmadhyāntago'narthaḥ saṃśayo śreyānupasamprāptumanirbandhagāmitvāt || KAZ_09.7.59 ||

artho dharmaḥ kāma ityarthatrivargaḥ || KAZ_09.7.60 ||

tasya pūrvaḥ pūrvaḥ śreyānupasamprāptum || KAZ_09.7.61 ||

anartho'dharmaḥ śoka ityanarthatrivargaḥ || KAZ_09.7.62 ||

tasya pūrvaḥ pūrvaḥ śreyānpratikartum || KAZ_09.7.63 ||

artho'nartha iti dharmo'dharma iti kāmaḥ śoka iti saṃśayatrivargaḥ || KAZ_09.7.64 ||

tasyottarapakṣasiddhau pūrvapakṣaḥ śreyānupasamprāptum || KAZ_09.7.65 ||

iti kālāvasthāpanam || KAZ_09.7.66 ||

ityāpadaḥ tāsāṃ siddhiḥ || KAZ_09.7.67 ||

putrabhrātṛbandhuṣu sāmadānābhyāṃ siddhiranurūpā paurajānapadadaṇḍamukhyeṣu dānabhedābhyāṃ sāmantāṭavikeṣu bhedadaṇḍābhyām || KAZ_09.7.68 ||

eṣānulomā viparyaye pratilomā || KAZ_09.7.69 ||

mitrāmitreṣu vyāmiśrā siddhiḥ || KAZ_09.7.70 ||

parasparasādhakā hyupāyāḥ || KAZ_09.7.71 ||

śatroḥ śaṅkitāmātyeṣu sāntvaṃ prayuktaṃ śeṣaprayogaṃ nivartayati dūṣyāmātyeṣu dānaṃ saṃghāteṣu bhedaḥ śaktimatsu daṇḍa iti || KAZ_09.7.72 ||

gurulāghavayogāccāpadāṃ niyogavikalpasamuccayā bhavanti || KAZ_09.7.73 ||

anenaivopāyena nānyena iti niyogaḥ || KAZ_09.7.74 ||

anena vānyena iti vikalpaḥ || KAZ_09.7.75 ||

anenānyena ca iti samuccayaḥ || KAZ_09.7.76 ||

teṣāmekayogāścatvārastriyogāśca dviyogāḥ ṣaṭ ekaścaturyogaḥ || KAZ_09.7.77 ||

iti pañcadaśopāyāḥ || KAZ_09.7.78 ||

tāvantaḥ pratilomāḥ || KAZ_09.7.79 ||

teṣāmekenopāyena siddhirekasiddhiḥ dvābhyāṃ dvisiddhiḥ tribhistrisiddhiḥ caturbhiścatuḥsiddhiriti || KAZ_09.7.80 ||

dharmamūlatvātkāmaphalatvāccārthasya dharmārthakāmānubandhā yārthasya siddhiḥ sarvārthasiddhiḥ | iti siddhayah || KAZ_09.7.81 ||

daivādagnirudakaṃ vyādhiḥ pramāro vidravo durbhikṣamāsurī sṛṣṭirityāpadaḥ || KAZ_09.7.82 ||

tāsāṃ daivatabrāhmaṇarpaṇipātataḥ siddhiḥ || KAZ_09.7.83 ||

ativṛṣṭiravṛṣṭirvā sṛṣṭirvā yāsurī bhavet || KAZ_09.7.84ab ||

tasyāmātharvaṇaṃ karma siddhārambhāśca siddhayaḥ || KAZ_09.7.84cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.7

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: