Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 9.6
[English text for this chapter is available]
dūṣyebhyaḥ śatrubhyaśca dvividhā śuddhā || KAZ_09.6.01 ||
dūṣyaśuddhāyāṃ paureṣu jānapadeṣu vā daṇḍavarjānupāyānprayuñjīta || KAZ_09.6.02 ||
daṇḍo hi mahājane kṣeptumaśakyaḥ || KAZ_09.6.03 ||
kṣipto vā taṃ cārthaṃ na kuryāt anyaṃ cānarthamutpādayet || KAZ_09.6.04 ||
mukhyeṣu tveṣāṃ dāṇḍakarmikavacceṣṭeta || KAZ_09.6.05 ||
śatruśuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāmādibhiḥ siddhiṃ lipseta || KAZ_09.6.06 ||
svāminyāyattā pradhānasiddhiḥ mantriṣvāyattāyattasiddhiḥ ubhayāyattā pradhānāyattasiddhiḥ || KAZ_09.6.07 ||
dūṣyādūṣyāṇāmāmiśritatvādāmiśrā || KAZ_09.6.08 ||
āmiśrāyāmadūṣyataḥ siddhiḥ || KAZ_09.6.09 ||
ālambanābhāve hyālambitā na vidyante || KAZ_09.6.10 ||
mitrāmitrāṇāmekībhāvātparamiśrā || KAZ_09.6.11 ||
paramiśrāyāṃ mitrataḥ siddhiḥ || KAZ_09.6.12 ||
sukaro hi mitreṇa saṃdhiḥ nāmitreṇeti || KAZ_09.6.13 ||
mitraṃ cenna saṃdhimicchedabhīkṣṇamupajapet || KAZ_09.6.14 ||
tataḥ sattribhiramitrādbhedayitvā mitraṃ labheta || KAZ_09.6.15 ||
mitrasaṃghasya vā yo'ntasthāyī taṃ labheta || KAZ_09.6.16 ||
antasthāyini labdhe madhyasthāyino bhidyante || KAZ_09.6.17 ||
madhyasthāyinaṃ vā labheta || KAZ_09.6.18 ||
madhyasthāyini labdhe nāntasthāyinaḥ saṃhanyante || KAZ_09.6.19 ||
yathā caiṣāmāśrayabhedastānupāyānprayuñjīta || KAZ_09.6.20 ||
dhārmikaṃ jātikulaśrutavṛttastavena sambandhena pūrveṣāṃ traikālyopakārānapakārābhyāṃ vā sāntvayet || KAZ_09.6.21 ||
nivṛttotsāhaṃ vigrahaśrāntaṃ pratihatopāyaṃ kṣayavyayābhyāṃ pravāsena copataptaṃ śaucenānyaṃ lipsamānamanyasmādvā śaṅkamānaṃ maitrīpradhānaṃ vā kalyāṇabuddhiṃ sāmnā sādhayet || KAZ_09.6.22 ||
lubdhaṃ kṣīṇaṃ vā tapasvimukhyāvasthāpanāpūrvaṃ dānena sādhayet || KAZ_09.6.23 ||
tatpañcavidhaṃ deyavisargo gṛhītānuvartanamāttapratidānaṃ svadravyadānamapūrvaṃ parasveṣu svayaṃ grāhadānaṃ ca || KAZ_09.6.24 ||
iti dānakarma || KAZ_09.6.25 ||
parasparadveṣavairabhūmiharaṇaśaṅkitamato'nyatamena bhedayet || KAZ_09.6.26 ||
bhīruṃ vā pratighātena kṛtasaṃdhireṣa tvayi karmakariṣyati mitramasya nisṛṣṭaṃ saṃdhau vā nābhyantaraḥ iti || KAZ_09.6.27 ||
yasya vā svadeśādanyadeśādvā paṇyāni paṇyāgāratayāgaccheyuḥ tāni asya yātavyāl labdhāni iti sattriṇaścārayeyuḥ || KAZ_09.6.28 ||
bahulībhūte śāsanamabhityaktena preṣayet etatte paṇyaṃ paṇyāgāraṃ vā mayā te preṣitaṃ sāmavāyikeṣu vikramasva apagaccha vā tataḥ paṇaśeṣamavāpsyasi iti || KAZ_09.6.29 ||
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ etadaripradattamiti || KAZ_09.6.30 ||
śatruprakhyātaṃ vā paṇyamavijñātaṃ vijigīṣuṃ gacchet || KAZ_09.6.31 ||
tadasya vaidehakavyañjanāḥ śatrumukhyeṣu vikrīṇīran || KAZ_09.6.32 ||
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ etatpaṇyamaripradattamiti || KAZ_09.6.33 ||
mahāparādhānarthamānābhyāmupagṛhya vā śastrarasāgnibhiramitre praṇidadhyāt || KAZ_09.6.34 ||
athaikamamātyaṃ niṣpātayet || KAZ_09.6.35 ||
tasya putradāramupagṛhya rātrau hatamiti khyāpayet || KAZ_09.6.36 ||
athāmātyaḥ śatrostānekaikaśaḥ prarūpayet || KAZ_09.6.37 ||
te ced yathoktaṃ kuryurna cainān grāhayet || KAZ_09.6.38 ||
aśaktimato vā grāhayet || KAZ_09.6.39 ||
āptabhāvopagato mukhyādasyātmānaṃ rakṣaṇīyaṃ kathayet || KAZ_09.6.40 ||
athāmitraśāsanaṃ mukhyopaghātāya preṣitamubhayavetano grāhayet || KAZ_09.6.41 ||
utsāhaśaktimato vā preṣayet amuṣya rājyaṃ gṛhāṇa yathāsthito naḥ saṃdhiḥ iti || KAZ_09.6.42 ||
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ || KAZ_09.6.43 ||
ekasya skandhāvāraṃ vīvadhamāsāraṃ vā ghātayeyuḥ || KAZ_09.6.44 ||
itareṣu maitrīṃ bruvāṇāḥ tvameteṣāṃ ghātayitavyaḥ ityupajapeyuḥ || KAZ_09.6.45 ||
yasya vā pravīrapuruṣo hastī hayo vā mriyeta gūḍhapuruṣairhanyeta hriyeta vā sattriṇaḥ parasparopahataṃ brūyuḥ || KAZ_09.6.46 ||
tataḥ śāsanamabhiśastasya preṣayetbhūyaḥ kuru tataḥ paṇaśeeṣamavāpsyasi iti || KAZ_09.6.47 ||
tadubhayavetanā grāhayeyuḥ || KAZ_09.6.48 ||
bhinneṣvanyatamaṃ labheta || KAZ_09.6.49 ||
tena senāpatikumāradaṇḍacāriṇo vyākhyātāḥ || KAZ_09.6.50 ||
sāṃdhikaṃ ca bhedaṃ prayuñjīta || KAZ_09.6.51 ||
iti bhedakarma || KAZ_09.6.52 ||
tīkṣṇamutsāhinaṃ vyasaninaṃ sthitaśatruṃ vā gūḍhapuruṣāḥ śastrāgnirasādibhiḥ sādhayeyuḥ saukaryato vā teṣāmanyatamaḥ || KAZ_09.6.53 ||
tīkṣṇo hyekaḥ śastrarasāgnibhiḥ sādhayet || KAZ_09.6.54 ||
ayaṃ sarvasaṃdohakarma viśiṣṭaṃ vā karoti || KAZ_09.6.55 ||
ityupāyacaturvargaḥ || KAZ_09.6.56 ||
pūrvaḥ pūrvaścāsya laghiṣṭhaḥ || KAZ_09.6.57 ||
sāntvamekaguṇam || KAZ_09.6.58 ||
dānaṃ dviguṇaṃ sāntvapūrvam || KAZ_09.6.59 ||
bhedastriguṇaḥ sāntvadānapūrvaḥ || KAZ_09.6.60 ||
daṇḍaścaturguṇaḥ sāntvadānabhedapūrvaḥ || KAZ_09.6.61 ||
ityabhiyuñjāneṣūktam || KAZ_09.6.62 ||
svabhūmiṣṭheṣu tu ta evopāyāḥ || KAZ_09.6.63 ||
viśeṣastu || KAZ_09.6.64 ||
svabhūmiṣṭhānāmanyatamasya paṇyāgārairabhijñātāndūtamukhyānabhīkṣṇaṃ preṣayet || KAZ_09.6.65 ||
ta enaṃ saṃdhau parahiṃsāyāṃ vā yojayeyuḥ || KAZ_09.6.66 ||
apratipadyamānaṃ kṛto naḥ saṃdhiḥ ityāvedayeyuḥ || KAZ_09.6.67 ||
tamitareṣāmubhayavetanāḥ saṃkrāmayeyuḥ ayaṃ vo rājā duṣṭaḥ iti || KAZ_09.6.68 ||
yasya vā yasmādbhayaṃ vairaṃ dveṣo vā taṃ tasmādbhedayeyuḥ ayaṃ te śatruṇā saṃdhatte purā tvāmatisaṃdhatte kṣiprataraṃ saṃdhīyasva nigrahe cāsya prayatasva iti || KAZ_09.6.69 ||
āvāhavivāhābhyāṃ vā kṛtvā samyogamasamyuktānbhedayet || KAZ_09.6.70 ||
sāmantāṭavikatatkulīnāparuddhaiścaiṣāṃ rājyāni ghātayetsārthavrajāṭavīrvā daṇḍaṃ vābhisṛtam || KAZ_09.6.71 ||
parasparāpāśrayāścaiṣāṃ jātisaṃghāśchidreṣu prahareyuḥ gūḍhāścāgnirasaśastreṇa || KAZ_09.6.72 ||
vītaṃsagilavaccārīnyogairācaritaiḥ śaṭhaḥ || KAZ_09.6.73ab ||
ghātayetparamiśrāyāṃ viśvāsenāmiṣeṇa ca || KAZ_09.6.73cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.6
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!