Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 4.13

[English text for this chapter is available]

brāhmaṇamapeyamabhakṣyaṃ grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ || KAZ_04.13.01 ||

svayaṃ grasitāro nirviṣayāḥ kāryāḥ || KAZ_04.13.02 ||

paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍaḥ rātrau madhyamaḥ || KAZ_04.13.03 ||

divā rātrau saśastrasya praviśata uttamo daṇḍaḥ || KAZ_04.13.04 ||

bhikṣukavaidehakau mattonmattau balādāpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāścādaṇḍyāḥ anyatra pratiṣedhāt || KAZ_04.13.05 ||

svaveśmano virātrādūrdhvaṃ parivāramārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca || KAZ_04.13.06 ||

grāmeṣvantaḥ sārthikā jñātasārā vaseyuḥ || KAZ_04.13.07 ||

muṣitaṃ pravāsitaṃ caiṣāmanirgataṃ rātrau grāmasvāmī dadyāt || KAZ_04.13.08 ||

grāmāntareṣu muṣitaṃ pravāsitaṃ vivītādhyakṣo dadyāt || KAZ_04.13.09 ||

avivītānāṃ corarajjukaḥ || KAZ_04.13.10 ||

tathāpyaguptānāṃ sīmāvarodhena vicayaṃ dadyuḥ || KAZ_04.13.11 ||

asīmāvarodhe pañcagrāmī daśagrāmī || KAZ_04.13.12 ||

durbalaṃ veśma śakaṭamanuttabdhamūrdhastaṃbhaṃ śastramanapāśrayamapraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt || KAZ_04.13.13 ||

vṛkṣacchedane daṃyaraśmiharaṇe catuṣpadānāmadāntasevane vāhane kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca smaghaṭṭane apehi iti prakośannadaṇḍyaḥ || KAZ_04.13.14 ||

hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt || KAZ_04.13.15 ||

aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam || KAZ_04.13.16 ||

udāsīnavadhe yāturuttamo daṇḍaḥ || KAZ_04.13.17 ||

śṛṅgiṇā daṃṣṭriṇā hiṃsyamānamamokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ || KAZ_04.13.18 ||

śṛṅgidaṃṣṭribhyāmanyonyaṃ ghātayatastacca tāvacca daṇḍaḥ || KAZ_04.13.19 ||

devapaśumṛṣabhamukṣāṇaṃ gokumārīṃ vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ || KAZ_04.13.20 ||

lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnāmadāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ || KAZ_04.13.21 ||

chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsaradvā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe hiṃsāyāmadaṇḍyaḥ || KAZ_04.13.22 ||

anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍamabhyāvahet || KAZ_04.13.23 ||

amānuṣaprāṇivadhe prāṇidānaṃ ca || KAZ_04.13.24 ||

bāle yātari yānasthaḥ svāmī daṇḍyaḥ asvāmini yānasthaḥ prāptavyavahāro yātā || KAZ_04.13.25 ||

bālādhiṣṭhitamapuruṣaṃ yānaṃ rājā haret || KAZ_04.13.26 ||

kṛtyābhicārābhyāṃ yatparamāpādayettadāpādayitavyaḥ || KAZ_04.13.27 ||

kāmaṃ bhāryāyāmanicchantyāṃ kanyāyāṃ dārārthino bhartari bhāryāyā saṃvadanakaraṇam || KAZ_04.13.28 ||

anyathāhiṃsāyāṃ madhyamaḥ sāhasadaṇḍaḥ || KAZ_04.13.29 ||

mātāpitrorbhaginīṃ mātulānīmācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca || KAZ_04.13.30 ||

sakāmā tadeva labheta dāsaparicārakāhitakabhuktā ca || KAZ_04.13.31 ||

brāhmaṇyāmaguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta || KAZ_04.13.32 ||

sarvatra rājabhāryāgamane kuṃbhīpākaḥ || KAZ_04.13.33 ||

śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ śūdraḥ || KAZ_04.13.34 ||

śvapākasyāryāgamane vadhaḥ striyāḥ karṇanāsācchedanam || KAZ_04.13.35 ||

pravrajitāgamane caturviṃśatipaṇo daṇḍaḥ || KAZ_04.13.36 ||

sakāmā tadeva labheta || KAZ_04.13.37 ||

rūpājīvāyāḥ prasahyopabhoge dvādaśapaṇo daṇḍaḥ || KAZ_04.13.38 ||

bahūnāmekāmadhicaratāṃ pṛthakcaturviṃśatipaṇo daṇḍaḥ || KAZ_04.13.39 ||

striyamayonau gacchataḥ pūrvaḥ sāhasadaṇḍaḥ puruṣamadhimehataśca || KAZ_04.13.40 ||

maithune dvādaśapaṇastiryagyoniṣvanātmanaḥ || KAZ_04.13.41ab ||

daivatapratimānāṃ ca gamane dviguṇaḥ smṛtaḥ || KAZ_04.13.41cd ||

adaṇḍyadaṇḍane rājño daṇḍastriṃśadguṇo'ṃbhasi || KAZ_04.13.42ab ||

varuṇāya pradātavyo brāhmaṇebhyastataḥ param || KAZ_04.13.42cd ||

tena tatpūyate pāpaṃ rājño daṇḍāpacārajam || KAZ_04.13.43ab ||

śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu || KAZ_04.13.43cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.13

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: