Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.12

[English text for this chapter is available]

ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñastajjñasakho tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ

bhūtapūrvamabhutapūrvaṃ bhūmiprastararasadhātumatyarthavarṇagauravamugragandharasaṃ parīkṣeta || KAZ_02.12.01 ||

parvatānāmabhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ || KAZ_02.12.02 ||

apsu niṣṭhyūtāstailavadvisarpiṇaḥ ṣaṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatādupari veddhāraḥ || KAZ_02.12.03 ||

tatpratirūpakamugragandharasaṃ śilājatu vidyāt || KAZ_02.12.04 ||

pītakāstāmrakāstāmrapītakā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāścuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthāstāmrarūpyavedhanāḥ || KAZ_02.12.05 ||

śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ || KAZ_02.12.06 ||

sarvadhātūnāṃ gauravavṛddhau sattvavṛddhiḥ || KAZ_02.12.07 ||

teṣāmaśuddhā mūḍhagarbhā tīkṣṇamūtrakṣarabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhāstatpratīvāpāstadavalepā viśuddhāḥ sravanti || KAZ_02.12.08 ||

yavamāṣatilapalāśapīlukṣārairgokṣīrājakṣīrairvā kadalīvajrakandapratīvapo mārdavakaraḥ || KAZ_02.12.09 ||

madhumadhukamajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam || KAZ_02.12.10ab ||

yadapi śatasahasradhā vibhinnaṃ bhavati mṛdu tribhireva tanniṣekaiḥ || KAZ_02.12.10cd ||

godantaśṛṅgapratīvāpo mṛdustambhanaḥ || KAZ_02.12.11 ||

bhārikaḥ snigdho mṛduśca prastaradhāturbhūmibhāgo piṅgalo haritaḥ pāṭalo lohito tāmradhātuḥ || KAZ_02.12.12 ||

kākamocakaḥ kapotarocanāvarṇaḥ śvetarājinaddho visraḥ sīsadhātuḥ || KAZ_02.12.13 ||

ūṣarakarburaḥ pakvaloṣṭhavarṇo trapudhātuḥ || KAZ_02.12.14 ||

kharumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo tīkṣṇadhātuḥ || KAZ_02.12.15 ||

kākāṇḍabhujapattravarṇo vaikṛntakadhātuḥ || KAZ_02.12.16 ||

acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ || KAZ_02.12.17 ||

dhātusamutthaṃ tajjātakarmānteṣu prayojayet || KAZ_02.12.18 ||

kṛtabhāṇḍavyavahāramekamukhamatyayaṃ cānyatra kartṛkretṛvikretṛṛṇāṃ sthāpayet || KAZ_02.12.19 ||

ākarikamapaharantamaṣṭaguṇaṃ dāpayedanyatra ratnebhyaḥ || KAZ_02.12.20 ||

stenamanisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayetdaṇḍopakāriṇaṃ ca || KAZ_02.12.21 ||

vyayakriyābhārikamāakaraṃ bhāgena prakrayeṇa dadyāt lāghavikamātmanā kārayet || KAZ_02.12.22 ||

lohādhyakṣastāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca || KAZ_02.12.23 ||

lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānāmanyatamamāṣabījayuktaṃ kārayetpaṇamardhapaṇaṃ pādamaṣṭabhāgamiti pādājīvaṃ tāmrarūpaṃ māṣakamardhamāṣakaṃ kākaṇīmardhakākaṇīmiti || KAZ_02.12.24 ||

rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca sthāpayet || KAZ_02.12.25 ||

rūpikamaṣṭakaṃ śatam pañcakaṃ śataṃ vyājīm pārīkṣikamaṣṭabhāgikaṃ śatam pañcaviṃśatipaṇamatyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ || KAZ_02.12.26 ||

khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayetpaṇanavyavahāraṃ ca || KAZ_02.12.27 ||

lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyādvikrayācca mūlyaṃ rūpaṃ vyājīṃ ca || KAZ_02.12.28 ||

āgantulavaṇaṃ ṣaḍbhāgaṃ dadyāt || KAZ_02.12.29 ||

dattabhāgavibhāgasya vikrayaḥ pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca || KAZ_02.12.30 ||

kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatamatyayaṃ ca || KAZ_02.12.31 ||

vilavaṇamuttamaṃ daṇḍaṃ dadyādaniṣṛṣṭopajīvī cānyatra vānaprasthebhyaḥ || KAZ_02.12.32 ||

śrotriyāstapasvino viṣṭayaśca bhaktalavaṇaṃ hareyuḥ || KAZ_02.12.33 ||

ato'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt || KAZ_02.12.34 ||

evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parighamatyayam || KAZ_02.12.35ab ||

śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikameva ca || KAZ_02.12.35cd ||

khanibhyo dvādaśavidhaṃ dhātuṃ paṇyaṃ ca saṃharet || KAZ_02.12.36ab ||

evaṃ sarveṣu paṇyeṣu sthāpayenmukhasaṃgraham || KAZ_02.12.36cd ||

ākaraprabhaḥ kośaḥ kośāddaṇḍaḥ prajāyate || KAZ_02.12.37ab ||

pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā || KAZ_02.12.37cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.12

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: