Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.13

[English text for this chapter is available]

suvarṇādhyakṣaḥ suvarṇarajatakarmāntānāmasambandhāveśanacatuḥśālāmekadvārāmakṣaśālāṃ kārayet || KAZ_02.13.01 ||

viśikhāmadhye sauvarṇikaṃ śilpavantamabhijātaṃ prātyayikaṃ ca sthāpayet || KAZ_02.13.02 ||

jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddhamākarodgataṃ ca suvarṇam || KAZ_02.13.03 ||

kiñjalkavarṇaṃ mṛdu snigdhamanādi bhrājiṣṇu ca śreṣṭham raktapītakaṃ madhyamam raktamavaram || KAZ_02.13.04 ||

śreṣṭhānāṃ pāṇḍu śvetaṃ cāprāptakam || KAZ_02.13.05 ||

tad yenāprāptakaṃ taccaturguṇena sīsena śodhayet || KAZ_02.13.06 ||

sīsānvayena bhidyamānaṃ śuṣkapaṭalairdhmāpayet || KAZ_02.13.07 ||

rūkṣatvādbhidyamānaṃ tailagomaye niṣecayet || KAZ_02.13.08 ||

ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayetkadalīvajrakandakalke niṣecayet || KAZ_02.13.09 ||

tutthodgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam || KAZ_02.13.10 ||

śvetaṃ snigdhaṃ mṛdu ca śreṣṭham || KAZ_02.13.11 ||

viparyaye sphoṭanaṃ ca duṣṭam || KAZ_02.13.12 ||

tatsīsacaturbhāgena śodhayet || KAZ_02.13.13 ||

udgatacūlikamacchaṃ bhrājiṣṇu dadhivarṇaṃ ca śuddham || KAZ_02.13.14 ||

śuddhasyaiko hāridrasya suvarṇo varṇakaḥ || KAZ_02.13.15 ||

tataḥ śulbakākaṇyuttarāpasāritā ācatuḥsīmāntāditi ṣoḍaśa varṇakāḥ || KAZ_02.13.16 ||

suvarṇaṃ pūrvaṃ nikaṣya paścādvarṇikāṃ nikaṣayet || KAZ_02.13.17 ||

samarāgalekhamanimnonnate deśe nikaṣitam parimṛditaṃ parilīḍhaṃ nakhāntarādvā gairikeṇāvacūrṇitamupadhiṃ vidyāt || KAZ_02.13.18 ||

jātihiṅgulukena puṣpakāsīsena gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati || KAZ_02.13.19 ||

sakesaraḥ snigdho mṛdurbhājiṣṇuśca nikaṣarāgaḥ śreṣṭhaḥ || KAZ_02.13.20 ||

kāliṅgakastāpīpāṣāṇo mudgavarṇo nikaṣaḥ śreṣṭhaḥ || KAZ_02.13.21 ||

samarāgī vikrayakrayahitaḥ || KAZ_02.13.22 ||

hasticchavikaḥ saharitaḥ pratirāgī vikrayahitaḥ || KAZ_02.13.23 ||

sthiraḥ paruṣo viṣamavarṇaścāpratirāgī krayahitaḥ || KAZ_02.13.24 ||

chedaścikkaṇaḥ samavarṇaḥ ślakṣṇo mṛdurbhājiṣṇuśca śreṣṭhaḥ || KAZ_02.13.25 ||

tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo śreṣṭhaḥ || KAZ_02.13.26 ||

śyāvo nīlaścāprāptakaḥ || KAZ_02.13.27 ||

tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ || KAZ_02.13.28 ||

tenopadeśena rūpyasuvarṇaṃ dadyādādadīta ca || KAZ_02.13.29 ||

akṣaśālāmanāyukto nopagacchet || KAZ_02.13.30 ||

abhigacchannucchedyaḥ || KAZ_02.13.31 ||

āyukto sarūpyasuvarṇastenaiva jīyeta || KAZ_02.13.32 ||

vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyurniṣkaseyuśca || KAZ_02.13.33 ||

sarvaṃ caiṣāmupakaraṇamaniṣṭhitāśca prayogāstatraivāvatiṣṭheran || KAZ_02.13.34 ||

gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇamadhye dadyāt || KAZ_02.13.35 ||

sāyaṃ prātaśca lakṣitaṃ kartṛkārayitṛmudrābhyāṃ nidadhyāt || KAZ_02.13.36 ||

kṣepaṇo guṇaḥ kṣudrakamiti karmāṇi || KAZ_02.13.37 ||

kṣepaṇaḥ kācārpaṇādīni || KAZ_02.13.38 ||

guṇaḥ sūtravānādīni || KAZ_02.13.39 ||

ghanaṃ suṣiraṃ pṛṣatādiyuktaṃ kṣudrakamiti || KAZ_02.13.40 ||

arpayetkācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam || KAZ_02.13.41 ||

tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ suvarṇaṃ saṃskṛtakam tasmād rakṣet || KAZ_02.13.42 ||

pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vāstukaṃ trayaḥ paribhāṇḍam || KAZ_02.13.43 ||

tvaṣṭṛkarmaṇaḥ śulbabhāṇḍaṃ samasuvarṇena samyūhayet || KAZ_02.13.44 ||

rūpyabhāṇḍaṃ ghanaṃ suṣiraṃ suvarṇārdhenāvalepayet || KAZ_02.13.45 ||

caturbhāgasuvarṇaṃ vālukāhiṅgulukasya rasena cūrṇena vāsayet || KAZ_02.13.46 ||

tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtirbhavati || KAZ_02.13.47 ||

tīkṣṇaṃ cāsya mayūragrīvābhaṃ śvetabhaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ || KAZ_02.13.48 ||

tāramupaśuddhaṃ asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trirgomaye dvirevaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam || KAZ_02.13.49 ||

etasmātkākaṇyuttaramādvimāṣāditi suvarṇe deyam paścād rāgayogaḥ śvetatāraṃ bhavati || KAZ_02.13.50 ||

trayo'ṃśāstapanīyasya dvātriṃśadbhāgaśvetatāramūrcchitāḥ tat śvetalohitakaṃ bhavati || KAZ_02.13.51 ||

tāmraṃ pītakaṃ karoti || KAZ_02.13.52 ||

tapanīyamujjvālya rāgatribhāgaṃ dadyātpītarāgaṃ bhavati || KAZ_02.13.53 ||

śvetatārabhāgau dvāvekastapanīyasya mudgavarṇaṃ karoti || KAZ_02.13.54 ||

kālāyasasyārdhabhāgābhyaktaṃ kṛṣṇaṃ bhavati || KAZ_02.13.55 ||

pratilepinā rasena dviguṇābhyaktaṃ tapanīyaṃ śukapattravarṇaṃ bhavati || KAZ_02.13.56 ||

tasyārambhe rāgaviśeṣeṣu prativarṇikāṃ gṛhṇīyāt || KAZ_02.13.57 ||

tīkṣṇatāmrasaṃskāraṃ ca budhyeta || KAZ_02.13.58 ||

tasmādvajramaṇimuktāpravālarūpāṇāmapaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca || KAZ_02.13.59 ||

samarāgaṃ samadvandvamasaktapṛṣataṃ sthiram || KAZ_02.13.60ab ||

supramṛṣṭamasampītaṃ vibhaktaṃ dhāraṇe sukham || KAZ_02.13.60cd ||

abhinītaṃ prabhāyuktaṃ saṃsthānamadhuraṃ samam || KAZ_02.13.61ab ||

manonetrābhirāmaṃ ca tapanīyaguṇāḥ smṛtāḥ || KAZ_02.13.61cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.13

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: