Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.11

[English text for this chapter is available]

kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt || KAZ_02.11.01 ||

tāmraparṇikaṃ pāṇḍyakavāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam || KAZ_02.11.02 ||

śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ || KAZ_02.11.03 ||

masūrakaṃ tripuṭakaṃ kūrmakamardhacandrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ cāpraśastam || KAZ_02.11.04 ||

sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśaviddhaṃ ca praśastam || KAZ_02.11.05 ||

śīrṣakamupaśīrṣakaṃ prakāṇḍakamavaghāṭakaṃ taralapratibaddhaṃ ceti yaṣṭiprabhedāḥ || KAZ_02.11.06 ||

yaṣṭīnāmaṣṭasahasramindracchandaḥ || KAZ_02.11.07 ||

tato'rdhaṃ vijayacchandaḥ || KAZ_02.11.08 ||

catuṣṣaṣṭirardhahāraḥ || KAZ_02.11.09 ||

catuṣpañcāśad raśmikalāpaḥ || KAZ_02.11.10 ||

dvātriṃśadgucchaḥ || KAZ_02.11.11 ||

saptaviṃśatirnakṣatramālā || KAZ_02.11.12 ||

caturviṃśatirardhagucchaḥ || KAZ_02.11.13 ||

viṃśatirmāṇavakaḥ || KAZ_02.11.14 ||

tato'rdhamardhamāṇavakaḥ || KAZ_02.11.15 ||

eta eva maṇimadhyāstanmāṇavakā bhavanti || KAZ_02.11.16 ||

ekaśīrṣakaḥ śuddho hāraḥ || KAZ_02.11.17 ||

tadvaccheṣāḥ || KAZ_02.11.18 ||

maṇimadhyo'rdhamāṇavakaḥ || KAZ_02.11.19 ||

triphalakaḥ phalakahāraḥ pañcaphalako || KAZ_02.11.20 ||

sūtramekāvalī śuddhā || KAZ_02.11.21 ||

saiva maṇimadhyā yaṣṭiḥ || KAZ_02.11.22 ||

hemamaṇicitrā ratnāvalī || KAZ_02.11.23 ||

hemamaṇimuktāntaro'pavartakaḥ || KAZ_02.11.24 ||

suvarṇasūtrāntaraṃ sopānakam || KAZ_02.11.25 ||

maṇimadhyaṃ maṇisopānakam || KAZ_02.11.26 ||

tena śirohastapādakaṭīkalāpajālakavikalpā vyākhyātāḥ || KAZ_02.11.27 ||

maṇiḥ kauṭomāleyakaḥ pārasamudrakaśca || KAZ_02.11.28 ||

saugandhikaḥ padmarāgo'navadyarāgaḥ pārijātapuṣpako bālasūryakaḥ || KAZ_02.11.29 ||

vaiḍūryamutpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ || KAZ_02.11.30 ||

indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ || KAZ_02.11.31 ||

śuddhasphaṭiko mūlāṭavarṇaḥ śītavṛṣṭiḥ sūryakāntaśca | iti maṇayaḥ || KAZ_02.11.32 ||

ṣaḍaśraścaturaśro vṛtto tīvrarāgaḥ saṃsthānavānachaḥ snigdho gururarciṣmānantargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ || KAZ_02.11.33 ||

mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ || KAZ_02.11.34 ||

vimalakaḥ sasyako'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śśukticūrṇakaḥ śilāpravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ || KAZ_02.11.35 ||

śeṣāḥ kācamaṇayaḥ || KAZ_02.11.36 ||

sabhārāṣṭrakaṃ tajjamārāṣṭrakaṃ kāstīrarāṣṭrakaṃ śrīkaṭanakaṃ maṇimantakamindravānakaṃ ca vajram || KAZ_02.11.37 ||

khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ || KAZ_02.11.38 ||

mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānāmanyatamavarṇamiti vajravarṇāḥ || KAZ_02.11.39 ||

sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam || KAZ_02.11.40 ||

naṣṭakoṇaṃ nirāśri pārśvāpavṛttaṃ cāpraśastam || KAZ_02.11.41 ||

pravālakamālakandakaṃ vaivarṇikaṃ ca raktaṃ padmarāgaṃ ca karaṭagarbhiṇikāvarjamiti || KAZ_02.11.42 ||

candanaṃ sātanaṃ raktaṃ bhūmigandhi || KAZ_02.11.43 ||

gośīrṣakaṃ kālatāmraṃ matsyagandhi || KAZ_02.11.44 ||

haricandanaṃ śukapattravarṇamāmragandhi tārṇasaṃ ca || KAZ_02.11.45 ||

grāmerukaṃ raktaṃ raktakālaṃ bastamūtragandhi || KAZ_02.11.46 ||

daivasabheyaṃ raktaṃ padmagandhi jāpakaṃ ca || KAZ_02.11.47 ||

joṅgakaṃ raktaṃ raktakālaṃ snigdham taurūpaṃ ca || KAZ_02.11.48 ||

māleyakaṃ pāṇḍuraktam || KAZ_02.11.49 ||

kucandanaṃ rūkṣamagurukālaṃ raktaṃ raktakālaṃ || KAZ_02.11.50 ||

kālaparvatakaṃ raktakālamanavadyavarṇaṃ || KAZ_02.11.51 ||

kośāgāraparvatakaṃ kālaṃ kālacitraṃ || KAZ_02.11.52 ||

śītodakīyaṃ padmābhaṃ kālasnigdhaṃ || KAZ_02.11.53 ||

nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ || KAZ_02.11.54 ||

śākalaṃ kapilam | iti || KAZ_02.11.55 ||

laghu snigdhamaśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇamavirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanamiti candanaguṇāḥ || KAZ_02.11.56 ||

aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ || KAZ_02.11.57 ||

śyāmaṃ doṅgakam || KAZ_02.11.58 ||

pārasamudrakaṃ citrarūpamuśīragandhi navamālikāgandhi | iti || KAZ_02.11.59 ||

guru snigdhaṃ peśalagandhi nirhāryagnisahamasamplutadhūmaṃ vimardasahamityaguruguṇāḥ || KAZ_02.11.60 ||

tailaparṇikamaśokagrāmikaṃ māṃsavarṇaṃ padmagandhi || KAZ_02.11.61 ||

joṅgakaṃ raktapītakamutpalagandhi gomūtragandhi || KAZ_02.11.62 ||

grāmerukaṃ snigdhaṃ gomūtragandhi || KAZ_02.11.63 ||

sauvarṇakuḍyakaṃ raktapītaṃ mātuluṅgagandhi || KAZ_02.11.64 ||

pūrṇakadvīpakaṃ padmagandhi navanītagandhi || KAZ_02.11.65 ||

bhadraśriyaṃ pāralauhityakaṃ jātīvarṇam || KAZ_02.11.66 ||

āntaravatyamuśīravarṇam || KAZ_02.11.67 ||

ubhayaṃ kuṣṭhagandhi ca | iti || KAZ_02.11.68 ||

kāleyakaḥ svarṇabhūmijaḥ snigdhapītakaḥ || KAZ_02.11.69 ||

auttaraparvatako raktapītakaḥ | iti sārāḥ || KAZ_02.11.70 ||

piṇḍakvāthadhūmasahamavirāgi yogānuvidhāyi ca || KAZ_02.11.71 ||

candanāguruvacca teṣāṃ guṇāḥ || KAZ_02.11.72 ||

kāntanāvakaṃ praiyakaṃ cottaraparvatakaṃ carma || KAZ_02.11.73 ||

kāntanāvakaṃ mayūragrīvābham || KAZ_02.11.74 ||

praiyakaṃ nīlapītaśvetalekhābinducitram || KAZ_02.11.75 ||

tadubhayamaṣṭāṅgulāyāmam || KAZ_02.11.76 ||

bisī mahābisī ca dvādaśagrāmīye || KAZ_02.11.77 ||

avyaktarūpā duhilitikā citrā bisī || KAZ_02.11.78 ||

paruṣā śvetaprāyā mahābisī || KAZ_02.11.79 ||

dvādaśāṅgulāyāmamubhayam || KAZ_02.11.80 ||

śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ || KAZ_02.11.81 ||

kapilā binducitrā śyāmikā || KAZ_02.11.82 ||

kālikā kapilā kapotavarṇā || KAZ_02.11.83 ||

tadubhayamaṣṭāṅgulāyāmam || KAZ_02.11.84 ||

paruṣā kadalī hastāyatā || KAZ_02.11.85 ||

saiva candracitrā candrottarā || KAZ_02.11.86 ||

kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā | iti || KAZ_02.11.87 ||

sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ || KAZ_02.11.88 ||

ṣaṭtriṃśadaṅgulamañjanavarṇaṃ sāmūram || KAZ_02.11.89 ||

cīnasī raktakālī pāṇḍukālī || KAZ_02.11.90 ||

sāmūlī godhūmavarṇā | iti || KAZ_02.11.91 ||

sāṃtinā nalatūlā vṛttapṛcchā caudrāḥ || KAZ_02.11.92 ||

sātinā kṛṣṇā || KAZ_02.11.93 ||

nalatūlā nalatūlavarṇā || KAZ_02.11.94 ||

kapilā vṛttapucchā ca | iti carmajātayaḥ || KAZ_02.11.95 ||

carmaṇāṃ mṛdu snigdhaṃ bahularoma ca śreṣṭham || KAZ_02.11.96 ||

śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikaṃ khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca || KAZ_02.11.97 ||

kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ talicchakaṃ vāravāṇaḥ paristomaḥ samantabhadrakaṃ cāvikam || KAZ_02.11.98 ||

picchilamārdramiva ca sūkṣmaṃ mṛdu ca śreṣṭham || KAZ_02.11.99 ||

aṣṭaprotisaṃghātyā kṛṣṇā bhiṅgisī varṣavāraṇamapasāraka iti naipālakam || KAZ_02.11.100 ||

sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mṛgaroma || KAZ_02.11.101 ||

vāṅgakaṃ śvetaṃ snigdhaṃ dukūlam || KAZ_02.11.102 ||

pauṇḍrakaṃ śyāmaṃ maṇisnigdham || KAZ_02.11.103 ||

sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca || KAZ_02.11.104 ||

eteṣāmekāṃśukamadhyardhadvitricaturaṃśukamiti || KAZ_02.11.105 ||

tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātam || KAZ_02.11.106 ||

māgadhikā pauṇḍrikā sauvarṇakuḍyakā ca pattrorṇā || KAZ_02.11.107 ||

nāgavṛkṣo likuco bakulo vaṭaśca yonayaḥ || KAZ_02.11.108 ||

pītikā nāgavṛkṣikā || KAZ_02.11.109 ||

godhūmavarṇā laikucī || KAZ_02.11.110 ||

śvetā bākulī || KAZ_02.11.111 ||

śeṣā navanītavarṇā || KAZ_02.11.112 ||

tāsāṃ sauvarṇakuḍyakā śreṣṭhā || KAZ_02.11.113 ||

tayā kauśeyaṃ cīnapaṭṭāśca cīnabhūmijā vyākhyātāḥ || KAZ_02.11.114 ||

mādhuramāparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭham | iti || KAZ_02.11.115 ||

ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam || KAZ_02.11.116 ||

jātiṃ rūpaṃ ca jānīyānnidhānaṃ navakarma ca || KAZ_02.11.117 ||

purāṇapratisaṃskāraṃ karma guhyamupaskarān || KAZ_02.11.118 ||

deśakālaparībhogaṃ hiṃsrāṇāṃ ca pratikriyām || KAZ_02.11.119 ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.11

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: