Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

iti śeṣaṃ vasantasya tanupāṭalakuṅmalam |
divasāṃśca nayāmi sma subhagānilacandanān || 1 ||
[Analyze grammar]

ekadā dattakenāhamāgatya hasatoditaḥ |
aryaputra vicitraṃ vaḥ krīḍāsthānamupāgatam || 2 ||
[Analyze grammar]

rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā |
nāgarairdevi devīti vandyamānā varārthibhiḥ || 3 ||
[Analyze grammar]

sā cāha prabhavantīva dāraka pratigṛhyatām |
tava bhartre mayā dattā kanyājinavatīti mām || 4 ||
[Analyze grammar]

uktā sā ca mayā devi bhṛtyatvātparavānaham |
dṛṣṭvā svāminamāyāmi tatkṣaṇaṃ kṣamyatāmiti || 5 ||
[Analyze grammar]

sa mayoktastayā sākaṃ hasantaḥ sukhamāsmahe |
tenāgacchatu sātraiva madvacaścedamucyatām || 6 ||
[Analyze grammar]

bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau |
praṣṭavyāḥ santi cāsmākaṃ tāvatpṛcchāmi tānaham || 7 ||
[Analyze grammar]

anyaccāgamyatāmetadgṛhaṃ yadi na duṣyati |
tvādṛśātithisatkāraḥ kāraṇaṃ śreyasāmiti || 8 ||
[Analyze grammar]

tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ |
māmabhāṣata bhāratyā gambhīrabhayagarbhayā || 9 ||
[Analyze grammar]

yuṣmatsaṃdeśamākarṇya tayoktaṃ bhīmahāsayā |
aho mahākulīnānāmācāraḥ sādhusevinām || 10 ||
[Analyze grammar]

kimatrodayano rājā praṣṭavyaḥ suhṛdā tava |
devī vāsavadattā vā kiṃ vā magadhavaṃśajā || 11 ||
[Analyze grammar]

rumaṇvadādayaḥ kiṃ vā kiṃ vā hariśikhādayaḥ |
āha yatsanti me kecittāvatpṛcchāmi tāniti || 12 ||
[Analyze grammar]

ājñāpayati yaccaiṣa māmihāgamyatāmiti |
kimevamapamānyante guravo gurusevibhiḥ || 13 ||
[Analyze grammar]

atha vā kimahaṃ tasya samīpaṃ kimasau mama |
acirād yāsyatītyetatsa evānubhaviṣyati || 14 ||
[Analyze grammar]

ityuktvā niścarantībhirjvālāmālābhirānanāt |
dagdhvā campaikadeśaṃ sā maholkeva tirohitā || 15 ||
[Analyze grammar]

mama tvāsīdvidagdheyaṃ vṛddhā vipraśnikā dhruvam |
indrajālābhiyuktā vā māyākārī bhavediti || 16 ||
[Analyze grammar]

bharadvājasutāyāstu tīvraḥ saṃtrāsakāraṇaḥ |
asmaddhṛdayasaṃtāpī paritāpajvaro'bhavat || 17 ||
[Analyze grammar]

mṛṇālānilamuktālījalārdrapaṭacandanaiḥ |
asmadaṅgapariśvaṅgairnāsyāstāpo nyavartata || 18 ||
[Analyze grammar]

tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ |
nirambudāmbaracchāyaiśchannamambaramambudaiḥ || 19 ||
[Analyze grammar]

saṃtāpamapanetuṃ ca sāsāraiḥ paścimānilaiḥ |
samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ || 20 ||
[Analyze grammar]

tatrāruddhapraṇālādidāsīdasottarāmbaraiḥ |
pāścātyamarudādyotijaḍaṃ jalamadhārayam || 21 ||
[Analyze grammar]

tatrānyeṣāmuromātre majjantaḥ kubjavāmanāḥ |
śanakaiḥ śāntasaṃtāpāṃ bhāradvājīmahāsayat || 22 ||
[Analyze grammar]

iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade |
jale rantumivoṣṇāṃśuḥ prāviśatpaścimārṇavam || 23 ||
[Analyze grammar]

bharadvājatanūjā tu niṣevya śiśiraṃ ciram |
praśāntāgantusaṃtāpā śītapīḍāturābhavat || 24 ||
[Analyze grammar]

tāmurobāhuvāsobhiḥ samācchādya nirantaram |
viśītāṃ kṛtavānasmi tāpaśītāpahāribhiḥ || 25 ||
[Analyze grammar]

apanītapidhānaiśca praṇālairmakarānanaiḥ |
prāsādātprāsravattoyaṃ sumeroriva nirjharaiḥ || 26 ||
[Analyze grammar]

prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam |
munipītāmbudhicchāyaṃ harmyāgraṃ tadadṛśyata || 27 ||
[Analyze grammar]

tasminnabhinavāmbhodakumbhāmbhaḥkṣālanāmale |
dānaiḥ paricarāmi sma samānaiḥ paricārakān || 28 ||
[Analyze grammar]

iti kānte triyāmādau gamite mānitapriyaḥ |
upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm || 29 ||
[Analyze grammar]

yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ |
gambhīrekṣaṇamadrākṣaṃ naraṃ vyāttāsyakandaram || 30 ||
[Analyze grammar]

anumāya ca taṃ pretaṃ mantragarbhamupāgatam |
kvāpi māṃ netumicchantaṃ netumaicchaṃ yamālayam || 31 ||
[Analyze grammar]

bharadvājātmajā trastā mā sma nidrāṃ jahāditi |
na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ || 32 ||
[Analyze grammar]

tuṣārajaḍamāropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram |
sa māṃ sopānamārgeṇa prāsādāgrādavātarat || 33 ||
[Analyze grammar]

tatprabhāvācca nidrāndhāḥ suptā jāgarikāḥ kṣitau |
kakṣārakṣāstamadrākṣurna niryāntamacetanāḥ || 34 ||
[Analyze grammar]

niṣkrāntaśca parāvṛtya kakṣādvāraṃ yadaikṣata |
kavāṭasaṃpuṭastatra śanairaghaṭayatsvayam || 35 ||
[Analyze grammar]

gṛhāddūramatītaśca jānubhyāṃ tamatāḍayam |
prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ || 36 ||
[Analyze grammar]

yacca kiṃcidahaṃ draṣṭumaicchaṃ paṭukutūhalaḥ |
kulaputraḥ sa tatra sma kiṃcitkālaṃ na gacchati || 37 ||
[Analyze grammar]

āśākāśaviśālāsu viśikhāsu prasāritāḥ |
apaśyaṃ dvīpināṃ kṛttīstathedamabhavanmama || 38 ||
[Analyze grammar]

etāvanti kutaḥ santi dvīpicarmāṇi kānane |
āstīrṇāni kimarthaṃ vā kenāpi viśikhāsviti || 39 ||
[Analyze grammar]

yāvatprāsādamālābhyo jālavātāyanacyutaiḥ |
saṃtatairvitatā rathyā pradīpārciḥkadambakaiḥ || 40 ||
[Analyze grammar]

apanītavitarkaśca tairgataḥ stokamantaram |
prāsāde kvacidaśrauṣaṃ vacaḥ kasyāpi kāminaḥ || 41 ||
[Analyze grammar]

ayi candraka kiṃ śeṣe nanu bhrātarvibudhyatām |
nākarṇayasi kūjantamulūkaṃ subhagadhvanim || 42 ||
[Analyze grammar]

asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca |
ayaṃ naḥ sukhahetūnāmagraṇīḥ suhṛdāmiti || 43 ||
[Analyze grammar]

anantaraṃ ca sāraṅgadardūrāmbhodabandhunā |
utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam || 44 ||
[Analyze grammar]

tataḥ kāmī jvalatkrodhaścandrakaṃ caṇḍamabravīt |
duṣṭasya caṭakasyāsya mastakaśchidyatāmiti || 45 ||
[Analyze grammar]

mayā tarkayatā cedaṃ viruddhamiti niścitam |
ājñātamanayornyāyye saṃmānanavimānane || 46 ||
[Analyze grammar]

bhāryā nāgarakasyāsya parasaṃkrāntamānasā |
ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī || 47 ||
[Analyze grammar]

tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam |
trastayātaḥ parāvṛtya gāḍhamāliṅgitaḥ patiḥ || 48 ||
[Analyze grammar]

tato viraktabhāryeṇa bhāryāraktena cāmunā |
ulūkabhayapūrvo'pi kāntāśleṣo'bhinanditaḥ || 49 ||
[Analyze grammar]

tena pūjāmulūkasya suhṛdaḥ kṛtavānayam |
yenāsya vimukhī kāntā trāsādabhimukhī kṛtā || 50 ||
[Analyze grammar]

śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ |
patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī || 51 ||
[Analyze grammar]

tenānena mayūrasya mastakaśchedito ruṣā |
yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā || 52 ||
[Analyze grammar]

athātītya tamuddeśamaśrauṣaṃ madaviddhayoḥ |
kṛtanigrahayorvācaṃ kulaṭāviṭayoryathā || 53 ||
[Analyze grammar]

manoghrāṇaharā gandhā yayā pratanutuṅgayā |
āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā || 54 ||
[Analyze grammar]

kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau |
karṇau mama tathā bhūtau bhavatāṃ bhavato yathā || 55 ||
[Analyze grammar]

sāhamevaṃvidhā jātā vipralabdhā khalu tvayā |
kṛtaghna tvamapīdānīmavajānāsi māmiti || 56 ||
[Analyze grammar]

athāvocatpatistasyāḥ kiṃ māṃ indasi nandini |
mayāpi nanu yatprāptaṃ tvadarthaṃ tanna dṛśyate || 57 ||
[Analyze grammar]

devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ |
samastāstarpitā yena dakṣiṇābhirdvijātayaḥ || 58 ||
[Analyze grammar]

śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām |
yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ || 59 ||
[Analyze grammar]

pṛthulāḥ komalāstuṅgāḥ pīnāḥ satkṛtacandanāḥ |
ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ || 60 ||
[Analyze grammar]

sa me vāmetaraḥ pāṇiḥ phullatāmarasāruṇaḥ |
kṛttaḥ śastreṇa saṃdhānādbandhanādiva pallavaḥ || 61 ||
[Analyze grammar]

adhunā vāmapādasya śṛṇu caṇḍi parākramam |
yena krāntā samudrāntā tīrthasnānāya medinī || 62 ||
[Analyze grammar]

yena cāntaḥpurārakṣaparikṣiptena līlayā |
vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ || 63 ||
[Analyze grammar]

so'yaṃ mārutasaṃcārastāmrastuṅganakhāṅguliḥ |
pādo me yādṛśo jātastādṛśaḥ kasya kathyatām || 64 ||
[Analyze grammar]

atha vā yaḥ samudrasya tulayā tulayejjalam |
sa guṇānpāṇipādasya gaṇayenmandadhīrgirā || 65 ||
[Analyze grammar]

sarvathā dhigadhīraṃ māṃ yastvādṛśyāḥ striyaḥ puraḥ |
ātmanaḥ pāṇipādasya praśaṃsāmi guṇāniti || 66 ||
[Analyze grammar]

athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ |
āgatastaṃ likhāmyāśu datta me vartikāmiti || 67 ||
[Analyze grammar]

evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī |
āgacchaṃ nagarīdvāramuttaraṃ pretavāhanaḥ || 68 ||
[Analyze grammar]

mama tvāsīnna māmeṣa gataprāṇo jighāṃsati |
uttareṇa hi nīyante na dvāreṇa jighāṃsitum || 69 ||
[Analyze grammar]

cintayanniti niryātaḥ prākāraṃ samayā vrajan |
kṣīṇamāṃsakamadrākṣaṃ bālakaṃ gatajīvakam || 70 ||
[Analyze grammar]

athācintayamālokya kṣaṇaṃ bālacikitsitam |
śoṣitaḥ śuṣkaraivatyā varāko'yaṃ mṛtaḥ śiśuḥ || 71 ||
[Analyze grammar]

yadi jīvantamadrakṣyaṃ likhitvā maṇḍalaṃ tataḥ |
atrāsye maraṇādenamiṣṭvā krūragrahāniti || 72 ||
[Analyze grammar]

dṛṣṭavānasmi cānyatra citravastravibhūṣaṇam |
puruṣaṃ proṣitaprāṇamathedamabhavanmama || 73 ||
[Analyze grammar]

rajjuśastrāgnipānīyajarājvaragarakṣudhām |
nāyamanyatamenāpi kena nāma mṛto bhavet || 74 ||
[Analyze grammar]

aye nūnamayaṃ kāmī kāmayitvānyakāminīm |
nidrāsukhamupāsīnaḥ pratibuddhaḥ pipāsitaḥ || 75 ||
[Analyze grammar]

sukhasupteti cānena na sā strī pratibodhitā |
gavākṣasthodapātrasthamudakaṃ pītamātmanā || 76 ||
[Analyze grammar]

apanītapidhānaṃ ca dṛṣṭvā tajjalabhājanam |
svaviṣānaladāhāndhaḥ praviṣṭaḥ prāgbhujaṃgamaḥ || 77 ||
[Analyze grammar]

tena tadviṣamudgīrṇaṃ tena taddūṣitaṃ jalam |
tena pītena mūḍho'yaṃ sadyaḥ prāṇairviyojitaḥ || 78 ||
[Analyze grammar]

tasyāśca parakāminyādārikābhiḥ sasaṃbhramam |
prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe || 79 ||
[Analyze grammar]

amṛto yadi dṛṣṭaḥ syājjīvitaḥ syādayaṃ mayā |
mantramaṇḍalamudrāṇāmupāṃśusmaraṇāditi || 80 ||
[Analyze grammar]

athānyatrāhamadrākṣaṃ ninditāsurakanyakām |
aśokaśākhiśākhāyāmudbaddhāṃ kāmapi striyam || 81 ||
[Analyze grammar]

aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ |
nīlārdhorukasaṃvītaviśālajaghanasthalām || 82 ||
[Analyze grammar]

nikṣiptaṃ ca tayādūraṃ karacchuritacandrikam |
cīnapaṭṭāṃśukanyastamanarghyaṃ ratnamaṇḍanam || 83 ||
[Analyze grammar]

kimarthamanayā straiṇaṃ kṛtaṃ sāhasamityaham |
parāmṛśya bahūnpakṣānidaṃ niścitavāndhiyā || 84 ||
[Analyze grammar]

iyaṃ pativratā yoṣinnūnaṃ bhartuśca vallabhā |
na vimānitavānetāṃ patiḥ parihasannapi || 85 ||
[Analyze grammar]

tena suptena mattena jijñāsākupitena vā |
gṛhītaṃ nāma kasyāścitpramadāyāḥ pramādinā || 86 ||
[Analyze grammar]

tena cāśrutapūrveṇa vajrapātapramāthinā |
gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedametayā || 87 ||
[Analyze grammar]

sarvathā putradārāṇāṃ pitābhartṛsamo ripuḥ |
nāsti yastānitasnehāl lālayatyeva kevalam || 88 ||
[Analyze grammar]

varaṃ cātitiraskāro bālānāṃ nātilālanā |
dṛśyante hyavasīdanto dhīmanto'pyatilālitāḥ || 89 ||
[Analyze grammar]

vasanābharaṇaṃ yacca bhūtale svayamujjhitam |
tattaskarakarasparśaparihārārthametayā || 90 ||
[Analyze grammar]

niścaurā cedṛśī campā yanmerugururapyayam |
alaṃkāro'pyasatkāraḥ saṃkāra iva dṛśyate || 91 ||
[Analyze grammar]

etāni cānyāni ca nāgarāṇāṃ paśyanvicitrāṇi viceṣṭitāni |
citānalālokahṛtāndhakāramagacchamujjīvajanādhivāsam || 92 ||
[Analyze grammar]

athāpaśyaṃ śivāstatra trāsitāḥ piśitāśinīḥ |
dīnabhīṣaṇaphetkārāḥ kukkuraiḥ kharabukkitaiḥ || 93 ||
[Analyze grammar]

ujjhitāmbaramudbāhu prakīrṇakacasaṃcayam |
paritaḥ kuṇapaṃ nṛtyaḍḍākinīmaṇḍalaṃ kvacit || 94 ||
[Analyze grammar]

kvacitpuruṣamutkhaḍgamupāttaghaṭakarparam |
mahāmāṃsaṃ mahāsattvāḥ krīyatāmiti vādinam || 95 ||
[Analyze grammar]

saśastrapuruṣavrātarakṣitāśācatuṣṭayam |
sādhakaṃ siddhinistriṃśamutpatantaṃ nabhaḥ kvacit || 96 ||
[Analyze grammar]

ityādibahuvṛttāntaṃ paśyatā pretaketakam |
yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā || 97 ||
[Analyze grammar]

vaṭamūle citāvahnau vāmahastārpitasruvā |
haṃkārāntena mantreṇa juhvatī naraśoṇitam || 98 ||
[Analyze grammar]

taṃ ca pretamasau dṛṣṭvā sādhitādeśamāgatam |
guruharṣavi/ālākṣī karmaśeṣaṃ samāpayat || 99 ||
[Analyze grammar]

taṃ ca dattārghasatkāramavocatkṛtakarmaṇe |
svāgataṃ candravaktrāya kumāro mucyatāmiti || 100 ||
[Analyze grammar]

mama tvāsīdaho kaṣṭā candramasyāpadāgatā |
yena kākamukhasyāsya mukhametena tulyate || 101 ||
[Analyze grammar]

sa tu māṃ śanakairmuktvā bāhujaṅghaṃ prasārya ca |
dakṣiṇābhimukhastāramāraṭyāpatitaḥ kṣitau || 102 ||
[Analyze grammar]

atha mātaṅgavṛddhā māmavocaddattaviṣṭarā |
śmaśānamāgato'smīti khedaṃ mā manaso gamaḥ || 103 ||
[Analyze grammar]

śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ |
samātṛpramathānīkastrisaṃdhyaṃ saṃnidhīyate || 104 ||
[Analyze grammar]

yatra rudraḥ surāstatra sarve haripuraḥsarāḥ |
na hyanyatra tuṣārāṃśuranyatrāsya marīcayaḥ || 105 ||
[Analyze grammar]

mokṣasvargārthakāmāśca śrūyante bahavo dvijāḥ |
prāptāḥ pretavane siddhiṃ tasmānnedamamaṅgalam || 106 ||
[Analyze grammar]

yadarthaṃ tvaṃ mamānītastadetatsaṃniśāmyatām |
na hi niṣkāraṇaḥ khedastvādṛśāmupapadyate || 107 ||
[Analyze grammar]

āsīnmātaṅganāthendraḥ kṣuṇṇaśatrurmataṅgajaḥ |
śarīrīva mahadbāhormahāsiṃhaḥ patirmama || 108 ||
[Analyze grammar]

ahaṃ dhanamatī nāma mantraśaktiśca yā mama |
sā dineṣu gamiṣyatsu vijñātā bhavatā svayam || 109 ||
[Analyze grammar]

caṇḍasiṃhaṃ mahāsiṃhaḥ putramutpādya niṣṭhitaḥ |
phalabhāramivānantaṃ dhanaḥ kusumasaṃcayaḥ || 110 ||
[Analyze grammar]

sutājinavatī nāma caṇḍasiṃhasya kanyakā |
rātriṃ divamasūyanti yasyai tridaśakanyakāḥ || 111 ||
[Analyze grammar]

tayā mahāsaroyātrāmasmābhiḥ saha yātayā |
bhāradvājīdvitīyastvaṃ dṛṣṭaḥ pravahaṇāśritaḥ || 112 ||
[Analyze grammar]

athāvasthābhavattasyāḥ kāpi durjñānakāraṇā |
durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī || 113 ||
[Analyze grammar]

sakhībhiranuyuktāsau bahuśaḥ kleśakāraṇam |
yadā nākathayajjñātā mantraśaktyā mayā tadā || 114 ||
[Analyze grammar]

prārthanābhaṅgajaṃ duḥkhamasaṃcintya svayaṃ mayā |
pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavānvṛtaḥ || 115 ||
[Analyze grammar]

dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā |
sādhayitvā tathā pretaṃ tvamihānāyito mayā || 116 ||
[Analyze grammar]

tenājinavatīṃ tubhyaṃ prayacchāmi balādapi |
mālāmadhārayanto'pi labhante hi divaukasaḥ || 117 ||
[Analyze grammar]

sātha paścānmukhī sthitvā pautrīmehītyabhāṣata |
athādṛśyata tatraiva sāpyanāgatmāgatā || 118 ||
[Analyze grammar]

cedivatseśadāyādaṃ mayā mantrairvaśīkṛtam |
varaṃ pāṇau gṛhāṇeti tāmavocatpitāmahī || 119 ||
[Analyze grammar]

madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā |
sphurantaṃ sphuratāgṛhṇāddakṣiṇaṃ dakṣiṇena sā || 120 ||
[Analyze grammar]

tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ |
apaśyaṃ kuṅkumābhe'pi svakare varṇasaṃkaram || 121 ||
[Analyze grammar]

atha māmavadadvṛddhā śvaśuro dṛśyatāmiti |
tatastāmavadaṃ devi jano'yaṃ paravāniti || 122 ||
[Analyze grammar]

tataḥ puruṣamadrākṣamarkamaṇḍalabhāsuram |
āvartayantamutkāntiṃ candrakāntākṣamaṇḍalam || 123 ||
[Analyze grammar]

dhanamatyā mamākhyātamayaṃ vidyādhareśvaraḥ |
gaurimuṇḍo mahāgaurīmārādhayitumicchati || 124 ||
[Analyze grammar]

vyālakāṅgārakau cāsya bhrātārau paricārakau |
yāvetau pārśvayorasya bhujāviva mahābalau || 125 ||
[Analyze grammar]

yenāmitagatirbaddhaḥ kadambe mocitastvayā |
so'yamaṅgārako yo'sau jahāra kusumālikām || 126 ||
[Analyze grammar]

ārabhya ca tataḥ kālādgaurimuṇḍaḥ sahānujaḥ |
dviṣantamantaraṃ prāpya bhavantaṃ hantumicchati || 127 ||
[Analyze grammar]

tena mānasavegaśca gaurimuṇḍādayaśca te |
anantāśca mahāntaśca bhaviṣyantaśca śatravaḥ || 128 ||
[Analyze grammar]

pramattamasahāyaṃ ca divyasāmarthyadurgatam |
tvāmetadviparītāriṃ pāntu devagurudvijāḥ || 129 ||
[Analyze grammar]

tannāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ |
caṇḍasiṃhasahāyo'pi mahadasya prayojanam || 130 ||
[Analyze grammar]

mama tvabhūdabhūnmitrameko'mitagatirmama |
idānīṃ caṇḍasiṃho'pi sumahābalamātṛkaḥ || 131 ||
[Analyze grammar]

iti saṃkalpayanneva chāyācchuritacandrikam |
vimānamahamadrākṣamavarūḍhaṃ vihāyasaḥ || 132 ||
[Analyze grammar]

gacchatāpi sthireṇeva tena mānasaraṃhasā |
khamagacchannivāgacchaṃ vahaneneva sāgaram || 133 ||
[Analyze grammar]

athāpaśyaṃ vimānasya dūrādavanimaṇḍalam |
lokālokādiparyantamādarśaparimaṇḍalam || 134 ||
[Analyze grammar]

idamīdṛśamākāśamanāvaraṇamīkṣyate |
sa tu nāsti pradeśo'sya yo vimānairanāvṛtaḥ || 135 ||
[Analyze grammar]

apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam |
nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam || 136 ||
[Analyze grammar]

so'hamevamanantāni kāntimanti mahānti ca |
gacchāmi sma vimānāni paśyannāyānti yānti ca || 137 ||
[Analyze grammar]

kasminnapi tato deśe kasyāpi śikhare gireḥ |
kasyāmapi diśi sphītamadṛśyata puraḥ puram || 138 ||
[Analyze grammar]

tasmāccodapatadbhāsvadvimānaṃ vyāpnuvannabhaḥ |
śṛṅgātprāgacalasyeva sahasrakaramaṇḍalam || 139 ||
[Analyze grammar]

māmakena vimānena saha tatsamagacchata |
śarīramiva mātaṅgyāḥ śarīreṇa nirantaram || 140 ||
[Analyze grammar]

kṛṣṇāṅgaśyāmatuṅgāṅgastāmrāpāṅgāyatekṣaṇaḥ |
āgamatpuruṣastasmātprabhāva iva dehavān || 141 ||
[Analyze grammar]

tatastaṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave |
kathitaṃ dhanamatyāhaṃ caṇḍasiṃhamavandiṣi || 142 ||
[Analyze grammar]

asau cānandajasvedastimitairuttanūruhaiḥ |
aṅgairaṅgaṃ samāliṅgya snehādraiḥ karkaśairapi || 143 ||
[Analyze grammar]

apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ |
jyogbhartarjaya deveti sa māmuktvedamabravīt || 144 ||
[Analyze grammar]

asmābhiḥ sevakaiḥ kāryamidaṃ yuṣmāsu bhartṛṣu |
āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān || 145 ||
[Analyze grammar]

bālo'pi nāvamantavyo jāmāteti bhavādṛśaḥ |
mahatī devatā hyeṣā tvādṛgrūpeṇa tiṣṭhati || 146 ||
[Analyze grammar]

ityādi bahu tattanmāṃ yāvadeva vadatyasau |
caṇḍasiṃhapuraṃ tāvattumulotsavamāsadam || 147 ||
[Analyze grammar]

tasya kiṃ varṇyate yatra viśālaṃ viśikhātalam |
citraṃ citrairmahāratnairindrāṇījaghanocitaiḥ || 148 ||
[Analyze grammar]

etena parikhāśālaprāsādasurasadmanām |
avaśyādheyaśobhānāmākhyātaṃ rāmaṇīyakam || 149 ||
[Analyze grammar]

tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ |
na stanyamapi yāvante jananīrapi bālakāḥ || 150 ||
[Analyze grammar]

tasya kiṃ varṇyate yatra paśupālasutairapi |
sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ || 151 ||
[Analyze grammar]

tasya kiṃ varṇyate yatra yogināmeva kevalam |
prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ || 152 ||
[Analyze grammar]

yena doṣeṇa saṃsārātparitrasyanti mokṣavaḥ |
sa tasminmokṣaśāstreṣu śrūyate kapilādibhiḥ || 153 ||
[Analyze grammar]

yacca dūṣitasaṃsārairvastudoṣairadūṣitam |
akalmaṣaguṇāttasmād ramaṇīyatamaṃ kutaḥ || 154 ||
[Analyze grammar]

na cedaṃ caṇḍasiṃhasya puramekaṃ praśasyate |
anyeṣāmapi siddhānāmīdṛśānyadhikānyapi || 155 ||
[Analyze grammar]

avaruhya ca bhūmiṣṭhāttasmādambaramandirāt |
prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram || 156 ||
[Analyze grammar]

tasminparijano divyaiḥ prakārairmāmupācarat |
kimarthamapi cāhutā mātrājinavatī gatā || 157 ||
[Analyze grammar]

sā yadā tanniśāśeṣamuttaraṃ ca divāniśam |
nāgataiva tadāsīnme tvarāturamatermatiḥ || 158 ||
[Analyze grammar]

darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ |
samastairasamastaiśca ramayanti priyāḥ priyān || 159 ||
[Analyze grammar]

kiraṇairindulekheva gataiva saha tairasau |
ahamapyeṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ || 160 ||
[Analyze grammar]

tatkimetatkathaṃ nvetadityādi bahu cintayan |
vivāhavighnasaṃbhrāntamaikṣe sāntaḥpuraṃ puram || 161 ||
[Analyze grammar]

āsīcca mama campāyāḥ preto māmanayanniśi |
jyeṣṭhakṛṣṇacaturdaśyāmārdrasthe tārakāpatau || 162 ||
[Analyze grammar]

nūnamāṣāḍhaśuklādau pañcamyāmuttarāsu ca |
phalguṇīṣu vivāho'yaṃ rājñā kārayitāvayoḥ || 163 ||
[Analyze grammar]

ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ |
tadbrāhmeṇa vivāhena sūnoḥ saṃskāramicchati || 164 ||
[Analyze grammar]

upāsya caturaḥ kaṣṭānpāvakāniva vāsarān |
tāṃ prāpaṃ kanyakāmante tapaḥsiddhimivepsitām || 165 ||
[Analyze grammar]

ghanāghanāmbhodharajālakālīmadṛṣṭatārāgaṇarājabimbām |
tayā saha prāvṛṣamāsi ramyāmaśuklapakṣāntaniśāmivaikām || 166 ||
[Analyze grammar]

saikadā saparīvārā nibhṛtakranditadhvaniḥ |
anuyuktā mayā kaccinnṛpaḥ kuśalavāniti || 167 ||
[Analyze grammar]

tayā tu pratiṣiddhāpi dārikā megharājikā |
nivedayitumārabdhā śrūyatāṃ bhartṛdāraka || 168 ||
[Analyze grammar]

pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ |
svaistyaktaḥ sāparādhatvātkiṃcitkālamihāsthitaḥ || 169 ||
[Analyze grammar]

kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām |
āsīnāṃ piturutsaṅge dṛṣṭvā rājānamuktavān || 170 ||
[Analyze grammar]

duhitā tava yadyeṣā tato mahyaṃ pradīyatām |
madīyaguṇasaṃkhyā ca buddhaiva bhavatāmiti || 171 ||
[Analyze grammar]

tenoktaṃ kena na jñātāḥ prasiddhā hi guṇāstava |
kiṃ tu komalajanmeyaṃ prauḍhā tāvadbhavatviti || 172 ||
[Analyze grammar]

tenāpyāmantrya rājānaṃ svadeśāya gamiṣyatā |
āyoṣidbālagopālamālāpaḥ śrāvitaḥ pure || 173 ||
[Analyze grammar]

rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā |
diṣṭyā vṛddhirbhavatyadya mameva bhavatāmiti || 174 ||
[Analyze grammar]

sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām |
vismṛtopakṛtaḥ krodhādāha rājānamatrapaḥ || 175 ||
[Analyze grammar]

bhavataḥ ko'yaṃ ācāraḥ sadācārābhimāninaḥ |
yaddattvā tanayāṃ mahyamanyasmai dattavāniti || 176 ||
[Analyze grammar]

atha vālamupālabhya bhavantamabhayatrapam |
sutā vā vyavahāro vā yuddhaṃ vā dīyatāmiti || 177 ||
[Analyze grammar]

athāha vihasan rājā na yuddhaṃ na mamātmajām |
labdhumarhati dīrghāyurvyavahārastu dīyate || 178 ||
[Analyze grammar]

ityuktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ |
vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ || 179 ||
[Analyze grammar]

yuvāmapi rucau satyāṃ śobhitāśāvihāyasau |
tatraiva sahitau yātaṃ rohiṇīśaśināviva || 180 ||
[Analyze grammar]

mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ |
megharājyā yathākhyātaṃ jitaḥ sa capalastathā || 181 ||
[Analyze grammar]

iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā |
sāntvabālātapasparśānmukhāmbhojaṃ vikāśitam || 182 ||
[Analyze grammar]

māmādāya tataḥ pāṇau sā gatvāmbaravartmanā |
saptaparṇapurodyāne saptaparṇapure sthitā || 183 ||
[Analyze grammar]

abravīcca nirutkaṇṭhaiḥ kṣaṇamekamihāsyatām |
yāvademi sakhīṃ dṛṣṭvā vanditvā ca gurūniti || 184 ||
[Analyze grammar]

tasyāmutpatya yātāyāmudyāne saṃcarannaham |
sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān || 185 ||
[Analyze grammar]

taiśca grathitavānasmi kadalīpaṭutantubhiḥ |
bandhūkataralaṃ hāramutpalaiśchuritodaram || 186 ||
[Analyze grammar]

padmarāgendranīlādinānāratnopalaprabhaiḥ |
kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ || 187 ||
[Analyze grammar]

avatīrya tato vyomnaḥ sā priyā priyavādinī |
nirjitaḥ sa durātmeti hṛṣṭā māmapyaharṣayat || 188 ||
[Analyze grammar]

kathamityanuyuktā ca mayā sādaramabravīt |
anuyogamupekṣante vivakṣanto'pi vācakāḥ || 189 ||
[Analyze grammar]

vāyumūlānmayā gatvā vanditāntaḥpurastriyā |
vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī || 190 ||
[Analyze grammar]

tatrāhaṃ kṣaṇamāsīnā jitajīmūtagarjitām |
pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām || 191 ||
[Analyze grammar]

kimetaditi pṛṣṭā sā saṃbhramotkarṇayā mayā |
sakhī svāṃ dārikāmāha yāhi vijñāyatāmiti || 192 ||
[Analyze grammar]

sā muhūrtādivāgatya śvasitotkampitastanī |
vardhase devi diṣṭyeti māmuktvoktavatī punaḥ || 193 ||
[Analyze grammar]

bherīṃ tāḍitavāneṣa gatvā vikacikaḥ sabhām |
vāyumuktākṣadarśanāśca samāyātāḥ sabhāsadaḥ || 194 ||
[Analyze grammar]

te tamāhurbhavān kasmādbherīṃ tāḍitavāniti |
āryaveṣaḥ sa tānāha puraḥ sthitvā nirāsanaḥ || 195 ||
[Analyze grammar]

caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau |
anyasmindattavānyatra nāgaraṃ pṛcchyatāmiti || 196 ||
[Analyze grammar]

ucyatāmiti coktena tātena kila saṃsadā |
megharājyā yadākhyātaṃ tadevākhyātamāha ca || 197 ||
[Analyze grammar]

madīyapuravāstavyān sākṣiṇaścāyamāha yān |
pṛcchyantāṃ te'pi teṣāṃ cedaviruddhā pramāṇatā || 198 ||
[Analyze grammar]

athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā |
nṛpatermanukalpasya kimetasya parīkṣayā || 199 ||
[Analyze grammar]

na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ |
pratyakṣasyānumānena pramāṇatvaṃ pramīyate || 200 ||
[Analyze grammar]

tasmātpratyarthinā rājñā vyavahāre parājitaḥ |
arthī vikacikaḥ kanyāmanyāṃ mṛgayatāmiti || 201 ||
[Analyze grammar]

tato vikacikaḥ kruddhaḥ jhaṭityutthāya saṃsadaḥ |
utpatya nabhasā gacchannuccairāha sabhāsadaḥ || 202 ||
[Analyze grammar]

dhikkhalān khalu caṇḍālānpakṣapātahatāñjaḍān |
ahameva hi kartavye kartavye buddhivāniti || 203 ||
[Analyze grammar]

āsīcca mama yatsatyamāśaṅkākaluṣaṃ manaḥ |
kasminpunarasau kārye kartavye buddhimāniti || 204 ||
[Analyze grammar]

tatastaistāmalaṃkṛtya śaratkusumabhūṣaṇaiḥ |
śarīraśaradākārataskarāmidamabravam || 205 ||
[Analyze grammar]

priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā |
tavāropitamaṅgeṣu subhagāṅgi virājate || 206 ||
[Analyze grammar]

sā tatastānalaṃkārāndviṣatī kaṇṭakāniva |
māmavocadvidhūyāṅgamasūyāmantharasmitā || 207 ||
[Analyze grammar]

aparāsvapi bhāryāsu yuṣmābhiridamāhitam |
na hi dṛṣṭaṃ vinābhyāsātkriyākauśalamīdṛśam || 208 ||
[Analyze grammar]

tasmānnirmālyatulyena na kāryamamunā mama |
kā hi durlabhamātmānaṃ kitavaiḥ paribhāvayet || 209 ||
[Analyze grammar]

mama tvāsīdapūrveyamasyā viṣamaśīlatā |
upāyairdurnivartyaiva prāṇāmaśapathādibhiḥ || 210 ||
[Analyze grammar]

nārī ca laghusāratvāttaraṃgaśreṇicañcalā |
naukeva pratikūlāśu kuśalaiḥ parivartyate || 211 ||
[Analyze grammar]

bhāryājñātigṛhe vāsaściraṃ daurbhāgyakāraṇam |
yadi vipratyayaḥ kaścidbhartāraṃ kiṃ na paśyasi || 212 ||
[Analyze grammar]

bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila |
tatkṛtaṃ durvidagdhena yena bhāryaiva roṣitā || 213 ||
[Analyze grammar]

subhagaṃ karaṇaṃ yad yatsamācarati durbhagaḥ |
sutarāṃ tena tenāsya daurbhāgyamupacīyate || 214 ||
[Analyze grammar]

sarvathā vārayiṣyāmi putrānapi bhaviṣyataḥ |
mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣviti || 215 ||
[Analyze grammar]

tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā |
asnigdhasmitayā hā hā kimetaditi bhāṣitam || 216 ||
[Analyze grammar]

ataḥ paramayukto'yaṃ prapañca iti tāmaham |
anayaṃ vepamānāṅgīmāliṅgyotsaṅgamaṅganām || 217 ||
[Analyze grammar]

sā tu labdhasamāśvāsā dīrghikātīrthavartinī |
aryaputra prasīdeti vyāharattāramāturā || 218 ||
[Analyze grammar]

paśyāmi sma tataḥ khasthaṃ taṃ vidyādharapāṃsanam |
paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam || 219 ||
[Analyze grammar]

roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara |
te paśyata iyaṃ kāntā hriyate dhriyatāmiti || 220 ||
[Analyze grammar]

krodhāpahatadhairyatvādvācyāvācyāvivecinā |
saṃbhāvitasvasāreṇa mayāsāviti bhartsitaḥ || 221 ||
[Analyze grammar]

ākāśagocaro'smīti kiṃ tvaṃ nīca vikatthase |
kāko'pi hi nabhaścārī na ca muñcati nīcatām || 222 ||
[Analyze grammar]

yaḥ siṃhaśirasi nyasya kākaścaraṇamutpatet |
na tena paribhūtaḥ syātkesarī dharaṇīcaraḥ || 223 ||
[Analyze grammar]

evamuttejyamāno'pi nāvatīrṇaḥ sa bhūtalam |
paritaścakitaḥ paśyan sāvajñānamivābravīt || 224 ||
[Analyze grammar]

sthalakacchapakalpāya vainateyaparākramaḥ |
tvādṛśe mādṛśaḥ krudhyan kena pāpānna śocyatām || 225 ||
[Analyze grammar]

ityuktvā karuṇākrandāṃ tāmasau khecarādhamaḥ |
bhuvaḥ śyena iva śyāmāmādāyodapataddivam || 226 ||
[Analyze grammar]

athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām |
āpatantīṃ divaṃ devīmutpātolkāmivāśivām || 227 ||
[Analyze grammar]

caṇḍavidyādharānīkaparivāraṃ ca bhūpatim |
mahākālamiva kruddhaṃ gaṇāmaragaṇānugam || 228 ||
[Analyze grammar]

uttānavadanaścāhaṃ caṇḍasiṃhamanuvrajan |
anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ || 229 ||
[Analyze grammar]

bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane |
cirādākarṇito dhīrāduccakairuccarandhvaniḥ || 230 ||
[Analyze grammar]

he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca |
vatsalānāṃ vivatsānāṃ rambhaśca subhago gavām || 231 ||
[Analyze grammar]

gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālamagrataḥ |
kulatthasthūlapulakamurujaṅghoruvistṛtam || 232 ||
[Analyze grammar]

pratimallabhujānāmabandhuraskandhakaṃdharam |
vegavaccarpaṭātāḍakiṇakarkaśakarṇakam || 233 ||
[Analyze grammar]

tatastamabravaṃ sāmnā satataṃ mahitaṃ gavām |
bhraṣṭaḥ panthā mamāṭavyāṃ tamākhyātu bhavāniti || 234 ||
[Analyze grammar]

tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ |
prage draṣṭā svapanthānaṃ tadeta svagṛhāniti || 235 ||
[Analyze grammar]

gatvā tena sahāpaśyaṃ ghoṣamāsannagokulam |
mandramanthadhvanikṣiptamandarāsphālitārṇavam || 236 ||
[Analyze grammar]

akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ |
haridgomayasaṃmārgasaṃprasāritamānasāḥ || 237 ||
[Analyze grammar]

bandhūkacūtakāstambaiḥ parikṣiptoṭajāṅgaṇaiḥ |
yatra nābhīranārīṇāṃ paribhūtaṃ karādharam || 238 ||
[Analyze grammar]

yatra tumbīlatājālaiḥ kuṭīpaṭalarodhibhiḥ |
lajjitāḥ paṅkajinyo'pi kalikāṅgulitārjitāḥ || 239 ||
[Analyze grammar]

yasminnadṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ |
niravācyatalā rathyāḥ kūrdaduddāmatarṇakāḥ || 240 ||
[Analyze grammar]

karṇikārāmalairaṅgaiḥ pṛthulairjaghanasthalaiḥ |
sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ || 241 ||
[Analyze grammar]

vanagokulavṛddhatvād yatra gopā gavārjavāḥ |
gopyastu caturācārānaṭīrapyatiśerate || 242 ||
[Analyze grammar]

evamādiprakāreṇa ghoṣeṇa hṛtamānasam |
māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīmāhvayanmudā || 243 ||
[Analyze grammar]

sudevaduhitaḥ kvāsi nanu gopāladārike |
devaste gṛhamāyātaḥ sa bhaktyārādhyatāmiti || 244 ||
[Analyze grammar]

tataḥ payodaśakalātsā kaleva kalāvataḥ |
gṛhānniragamadgaurī prakīrṇatanucandrikā || 245 ||
[Analyze grammar]

dārudantaśilāmayyaḥ pratimāstāvadāsatām |
na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīmapi || 246 ||
[Analyze grammar]

bhāvabhirvartamānaiśca kavibhiḥ kimudāhṛtaiḥ |
na tāṃ varṇayituṃ śaktau vyāsavālmīkināvapi || 247 ||
[Analyze grammar]

sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā |
āśiraḥpādamaśrāntā saṃvāhitavatī ciram || 248 ||
[Analyze grammar]

yaṃ yamevopasāraṃ sā tucchamapyācarenmayi |
sarvamanvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā || 249 ||
[Analyze grammar]

salilaiḥ kāṃsyapātrasthairadhāvaccaraṇau mama |
sottamāṅgeṣu cāṅgeṣu navanītamadānmudā || 250 ||
[Analyze grammar]

ucchādya kaṇakalkena tatra stīmitamastakaḥ |
lodhrakarbūramustābhirghṛṣṭo'haṃ snapitastayā || 251 ||
[Analyze grammar]

aśitvā cāśanaṃ medhyamalpānnaṃ bahugorasam |
vipāpmānamivātmānamamanye madyapāyinam || 252 ||
[Analyze grammar]

kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ |
etatte gṛhamityuktvā aṃsabhāro vrajamavrajat || 253 ||
[Analyze grammar]

mama tvāsīdayaṃ manye vītarāgādibandhanaḥ |
sakleśaḥ ko nu viśvasyāddāreṣu ca pareṣu ca || 254 ||
[Analyze grammar]

sādhāraṇakalatrāṇāmīrśyākṣobhitacetasām |
tiraścāmapi dṛśyante prakāśamaraṇā raṇāḥ || 255 ||
[Analyze grammar]

ayaṃ tu dayitāndārānmunimānasahāriṇaḥ |
mayi nikṣipya yātīti vyakta eṣa sa puṃgavaḥ || 256 ||
[Analyze grammar]

atha vā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu |
nārītantreṣu tantreṣu kimācāraparīkṣayā || 257 ||
[Analyze grammar]

rajakadhvajagopālamālākāranaṭastriyaḥ |
dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā || 258 ||
[Analyze grammar]

eṣā tu gopayoṣāpi rūpiṇyapi taruṇyapi |
evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ || 259 ||
[Analyze grammar]

cintāmetāṃ kurvataḥ kāryavandhyāmāsītsā me sopakāraiva rātrīḥ |
sadyaḥ kāntākaṇṭhaviśleṣaduḥkhamārātsahyaṃ cetasā yanna soḍham || 260 ||
[Analyze grammar]

tataḥ prātaḥ sa māṃ gopaḥ kṛpāluriva tattvavit |
ghorātkāntārasaṃsārādaciradudatārayat || 261 ||
[Analyze grammar]

eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ |
dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ || 262 ||
[Analyze grammar]

deśāntaramabhipretamatra viśramya gamyatām |
iti māmidamuktvāsau nivṛttaḥ kṛtabandhanaḥ || 263 ||
[Analyze grammar]

athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ |
sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ || 264 ||
[Analyze grammar]

vikāśikumudārāmāḥ praśaṃsan sarasīḥ kvacit |
sthalīriva nidāghānte phullāviralakandarāḥ || 265 ||
[Analyze grammar]

kvacidgarbhitaśālīni śāleyāni kutūhalī |
sagundrāgahanānīva palvalāni vilokayan || 266 ||
[Analyze grammar]

kvacidutkūlakālindīsarāmbhaḥpūritairiva |
kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ || 267 ||
[Analyze grammar]

sattvākārasatīkārakomalāpāṇḍupāṃsubhiḥ |
kṛṣṭairākṛṣṭadṛṣṭiśca jāhnavīpulinairiva || 268 ||
[Analyze grammar]

evamādiśaratkālakāntivismāritapriyaḥ |
gacchanpuruṣamadrākṣaṃ grāmādāyāntamantike || 269 ||
[Analyze grammar]

sa tu māṃ ciramīkṣitvā bravīti sma savismayaḥ |
citramāryakaniṣṭhasya yūyaṃ susadṛśā iti || 270 ||
[Analyze grammar]

mama tvāsīdasaṃdigdhaṃ dṛṣṭavāneṣa gomukham |
na hi tasmādṛte kaścidasti matsadṛśaḥ kṣitau || 271 ||
[Analyze grammar]

pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati |
kīdṛśā vā vinodena gamayeddivasāniti || 272 ||
[Analyze grammar]

tatastenoktamatraiva grāme gṛhapatirdvijaḥ |
asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ || 273 ||
[Analyze grammar]

ekadā brāhmaṇaḥ pṛṣṭastena brahmasabhāṃ gataḥ |
āgataḥ katamāddeśātkimarthaṃ vā bhavāniti || 274 ||
[Analyze grammar]

tenoktamāgatāvāvāmavantiviṣayāddvijau |
bhrātarau sa ca me jyeṣṭho yātrāyāmanyato gataḥ || 275 ||
[Analyze grammar]

tadgaveṣayamāṇo'hametaṃ grāmamupāgataḥ |
chāttrāṇāmatra sarveṣāmupapannaḥ samāgamaḥ || 276 ||
[Analyze grammar]

ityukte tena tenoktamidaṃ vaḥ sadhanaṃ gṛham |
yena yenātra vaḥ kāryaṃ tattadādīyatāmiti || 277 ||
[Analyze grammar]

gṛhe gṛhapatestasya kṣamāvānapi śīlataḥ |
trastabhṛtyakṛtārādho durvāsovadvasatyasau || 278 ||
[Analyze grammar]

hālikatvānna jānāmi jñātā kiṃ kimasāviti |
yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ || 279 ||
[Analyze grammar]

chāttraistāvatkimuddiṣṭairaprāptasakalāgamaiḥ |
ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ || 280 ||
[Analyze grammar]

iti cāhuḥ kimasmābhirvṛthaivātmāvasādibhiḥ |
viśvakarmātha vā brahmā kasmānnāyamupāsitaḥ || 281 ||
[Analyze grammar]

evamādivinodo'sāvāryajyeṣṭhaṃ pratīkṣate |
utkaṇṭhaḥ sarvataḥ paśyañjīmūtamiva cātakaḥ || 282 ||
[Analyze grammar]

āryajyeṣṭho bhavāneva yadi tal laghu kathyatām |
akālakaumudī grāme sahasā jṛmbhatāmiti || 283 ||
[Analyze grammar]

āma saumya sa evāhamiti saṃvādito mayā |
ūrdhvacūḍaḥ sa vegena prati grāmamadhāvata || 284 ||
[Analyze grammar]

sahasā tena cotkṣipto grāme trāsitakātaraḥ |
utthitastoṣanirghoṣastālasaṃpātasaṃkulaḥ || 285 ||
[Analyze grammar]

viniḥsṛtya tato grāmādgomukho vikasanmukhaḥ |
dūrādeva yathādīrghamapatanmama pādayoḥ || 286 ||
[Analyze grammar]

bālairāliṅgitaiḥ putrairdāraiśca na tathā priyaiḥ |
janyate janitā prītistena me suhṛdā yathā || 287 ||
[Analyze grammar]

prasannavadanaṃ cārāttadākhyātaṃ prasannakam |
āliṅgya sahitastena saṃbhavagrāmamāsadam || 288 ||
[Analyze grammar]

ubheṭīkūṭapaṭalaprāsādādigatā ca mām |
grāmīṇā janatā yāntamaṅgulībhiradarśayat || 289 ||
[Analyze grammar]

prītānucaravargeṇa prasannakaniveśane |
kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam || 290 ||
[Analyze grammar]

śayanīyagṛhasthaṃ ca māmabhāṣata gomukhaḥ |
nītavantaḥ kathaṃ yūyamiyato divasāniti || 291 ||
[Analyze grammar]

ghoṣavāsāvasāne ca svavṛtte kathite mayā |
pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ || 292 ||
[Analyze grammar]

astyahaṃ svagṛhātprātaryuṣmān sevitumāgataḥ |
pratibuddhānna cāpaśyaṃ pāṇḍāvapi divākare || 293 ||
[Analyze grammar]

saṃbhrāntamatprayuktā ca praviśya paricārikā |
hā śūnyamiti sākrandā nirgatā vāsamandirāt || 294 ||
[Analyze grammar]

tataḥ savatsakauśāmbīkranditahrādapūritāḥ |
vindhyākāśadiśaścaṇḍamāraṭanniva pīḍitāḥ || 295 ||
[Analyze grammar]

atha tāḍitahastena mā mā bhaiṣṭeti vādinā |
ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ || 296 ||
[Analyze grammar]

sa cāvocanmahīpālamalaṃ gatvā viṣaṇṇatām |
na hyadarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ || 297 ||
[Analyze grammar]

yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā |
brahmajātirivāvadhyā sa kasmādduḥsthatāmiyāt || 298 ||
[Analyze grammar]

atha vottiṣṭhata snāta juhatāśnīta gāyata |
paścādvārttopalambhāya viyadālocyatāmiti || 299 ||
[Analyze grammar]

idaṃ śrutvāpi naivāsītkasmaicidaśane ruciḥ |
utkaṇṭhāviṣayādanyatkiṃ sotkaṇṭhāya rocate || 300 ||
[Analyze grammar]

athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ |
vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ || 301 ||
[Analyze grammar]

kimetaditi paurāṇāṃ yāvadvākyaṃ samāpyate |
tāvadāsannamadrākṣaṃ puro'mitagatiṃ divaḥ || 302 ||
[Analyze grammar]

śarapātāntare cāsya vadhūveṣavibhūṣaṇām |
vegavattanayāṃ devīṃ yāntīmantaḥpuraṃ prati || 303 ||
[Analyze grammar]

atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ |
diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatāmiti || 304 ||
[Analyze grammar]

sa tu māmabravītkarṇe kathaṃ kathamayaṃ mayā |
vidyādharo manuṣyeṇa satā saṃmānyatāmiti || 305 ||
[Analyze grammar]

tatastamuktavānasmi yayā hariśikhādayaḥ |
tayāmitagatirdṛṣṭyā viśrabdhaṃ dṛśyatāmiti || 306 ||
[Analyze grammar]

āgacchāgaccha tāteti sa tamāhūtamāgatam |
prasāritabhujaḥ prahvamāmṛśatpṛṣṭhamūrdhani || 307 ||
[Analyze grammar]

so'pi nyubjikayā dūramapasṛtya praṇamya ca |
āhūtaḥ punarādiṣṭamadhyāstānuccamāsanam || 308 ||
[Analyze grammar]

taṃ rājā kṣaṇamāsīnamakhedamidamuktavān |
bhrātuḥ kathaya vṛttāntamiti tenoditaṃ tataḥ || 309 ||
[Analyze grammar]

rājñā mānasavegena cakravartī nabhastalāt |
pātito'ndhatame kūpe svavīryāccotthitastataḥ || 310 ||
[Analyze grammar]

vegavatyapi sakrodhā jitvā bhrātaramambare |
iyaṃ matsahitāgatya gatā rājāvarodhanam || 311 ||
[Analyze grammar]

yuvarājo'pi campāyāṃ vīṇādattakaveśmani |
sukhaṃ tiṣṭhati mā bhūttadviśaṅkā bhavatāmiti || 312 ||
[Analyze grammar]

mātarau putra paśyeti samādiṣṭo mahībhujā |
sa mayā sahito gatvā devyau dūrādavandata || 313 ||
[Analyze grammar]

kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ |
vistareṇa sakhe mahyaṃ bharturvṛttaṃ nivedyatām || 314 ||
[Analyze grammar]

bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā |
yathābhinnarahasyānāmaśaṅkaiḥ suhṛdāmiti || 315 ||
[Analyze grammar]

athoktaṃ tena yadyevaṃ vivikte kvacidāsyatām |
na hīdaṃ śakyamākhyātuṃ na śrotuṃ prasthitairiti || 316 ||
[Analyze grammar]

athāntaḥpuraniryūhe nirākṛtamahājane |
āsīnāya sa me vṛttaṃ yuṣmadvṛttamavartayat || 317 ||
[Analyze grammar]

astyahaṃ yuvarājena mocitaḥ śaṅkubandhanāt |
tenaiva ca kṛtānujñaḥ prāyāmaṅgārakaṃ prati || 318 ||
[Analyze grammar]

cakravartibhayāccāsau tyaktavān kusumālikām |
balavatsaṃśrayātkena durbalena na bhīyate || 319 ||
[Analyze grammar]

so'hamādāya viśrabdhaṃ tvatsakhīmāśrame pituḥ |
avasaṃ divasānetān kadācitkāśyapasthale || 320 ||
[Analyze grammar]

adya cānugṛhīto'smi smaratā cakravartinā |
sa ca gatvā mayā dṛṣṭastiṣṭhannavaṭasaṃkaṭe || 321 ||
[Analyze grammar]

sa cāvaṭataṭastho māmājñayānugṛhītavān |
yudhyāmānāṃ saha bhrātrā rakṣa vegavatīmiti || 322 ||
[Analyze grammar]

utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā |
utkhātanijarāgeva yoginīcakravartinī || 323 ||
[Analyze grammar]

sā tu māṃ praṇataṃ dūrādājñāpitavatī laghu |
bhrātaḥ prajñaptimāvartya svāmī vijñāyatāmiti || 324 ||
[Analyze grammar]

tāṃ vijñāpitavānasmi devi campānivāsinaḥ |
bhavane dattakasyāste tatra saṃbhāvyatāmiti || 325 ||
[Analyze grammar]

atha dūreṇa māṃ jitvā vegādvegavatī gatā |
prāvṛḍjaḍamivāmbhodaṃ samīraṇaparaṃparā || 326 ||
[Analyze grammar]

prāpya cāticirāccampāmahaṃ dattakaveśmani |
dṛṣṭavānmānuṣādṛśyāṃ devīṃ devasya saṃnidhau || 327 ||
[Analyze grammar]

nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim |
jagatpatimivānantabhujaṅgotsaṅgaśāyinam || 328 ||
[Analyze grammar]

pṛṣṭaśca yuvarājena sādareṇaiva dattakaḥ |
rūpaṃ gandharvadattāyāḥ kīdṛgityucyatāmiti || 329 ||
[Analyze grammar]

vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā |
paśyāmitagate bharturācāramiti bhāṣitam || 330 ||
[Analyze grammar]

varṇitaṃ dattakenāpi rūpaṃ tasyāstathā yathā |
sadyo vikasitaṃ bharturdevyāstu mlānamānanam || 331 ||
[Analyze grammar]

athoktaṃ śanakairbhartrā dattakaḥ kūpakacchapaḥ |
yena gandharvadattāyārūpameṣa praśaṃsati || 332 ||
[Analyze grammar]

yadi paśyedayaṃ mugdhaḥ priyāṃ madanamañjukām |
dūre gandharvadattāstāṃ rambhāmapi na varṇayet || 333 ||
[Analyze grammar]

uktaścāryaduhitrāhaṃ kampayitvā śanaiḥ śiraḥ |
bahu śrotavyamatrāsti nipuṇaṃ śrūyatāmiti || 334 ||
[Analyze grammar]

punarapyuktavān svāmī sā tathāpi priyā priyā |
priyāṃ vegavatīṃ prāpya yatsatyaṃ vismṛtaiva me || 335 ||
[Analyze grammar]

tataḥ sadyastadaṅgāni lajjāmukulitānyapi |
adrākṣaṃ vikasantīva tuṅgībhūtaistanūruhaiḥ || 336 ||
[Analyze grammar]

uktaścāsmi tayā smitvā bhrātargacchāva saṃprati |
yāvannāparametena kiṃciddurvaca ucyate || 337 ||
[Analyze grammar]

ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ |
viṣatoyalaveneva dugdhakuṇḍamurūdaram || 338 ||
[Analyze grammar]

yāvatyā velayā devyā vākyamityādi kalpitam |
devaḥ saṃcintya tāvatyā paścādūhitavānidam || 339 ||
[Analyze grammar]

yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā |
tṛtīyāyāstatha prāptyā dvitīyā vismariṣyate || 340 ||
[Analyze grammar]

kāvyastrīvastracandreṣu prāyeṇa viguṇeṣvapi |
apurāṇeṣu rajyante svabhāvādeva jantavaḥ || 341 ||
[Analyze grammar]

tena gandharvadattāyāḥ śulkaṃ saṃpādyatāmaham |
prasahya svīkariṣyāmi kṛṣṇāmiva dhanaṃjayaḥ || 342 ||
[Analyze grammar]

iti dāruṇayā patyuriyaṃ vācā vimohitā |
dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhāmagāt || 343 ||
[Analyze grammar]

tataḥ kiṃkāryamūḍhena mayā kathamapi prabhuḥ |
pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ || 344 ||
[Analyze grammar]

utthāya ca sasaṃjñeyaṃ divamutpatya bhāṣate |
vandamānā guroḥ pādān kṣapayāmi śarīrakam || 345 ||
[Analyze grammar]

athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara |
rājadvāre śmaśāne vā yastiṣṭhati sa bāndhavaḥ || 346 ||
[Analyze grammar]

duḥkhāni hyanubhūyante saśarīraiḥ śarīribhiḥ |
duḥkhādhikaraṇaṃ tanme śarīraṃ dahyatāmiti || 347 ||
[Analyze grammar]

mayokteyaṃ kva devasya devī vegavataḥ sutā |
kva cāsadṛśametatte vadanānnirgataṃ vacaḥ || 348 ||
[Analyze grammar]

yadi tyaktaśarīrāṇāṃ śarīraṃ na punarbhavet |
tato naiva virudhyerannātmānairātmyavādibhiḥ || 349 ||
[Analyze grammar]

cittavṛttinirodhena yatkhinnairmokṣubhiściram |
mustāgranthipramāṇena tadviṣeṇaiva labhyate || 350 ||
[Analyze grammar]

tasmānnāstikyamujjhitvā sarvasarvajñaninditam |
dharmādhikaraṇaṃ devi śarīraṃ pālyatāmiti || 351 ||
[Analyze grammar]

tayā tu sarvamevedamaśrutvā śūnyacetasā |
nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam || 352 ||
[Analyze grammar]

mayoktaṃ yadi yuṣmākamayaṃ cetasi niścayaḥ |
ahameva tataḥ pūrvaṃ praviśāmi citāmiti || 353 ||
[Analyze grammar]

athāhaṃ paruṣālāpamuktaḥ kupitayā tayā |
māmanumriyamāṇastvamucyase kiṃ janairiti || 354 ||
[Analyze grammar]

athaināmuktavānasmi satyametadvirudhyate |
jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā || 355 ||
[Analyze grammar]

asyāstvākāśae āsāno duḥśliṣṭālāpakarpaṭām |
cittamākṣiptavānasmi kathākanthāṃ prasārayan || 356 ||
[Analyze grammar]

asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ |
badarīkhadiraprāyakāntāratarudurgamaḥ || 357 ||
[Analyze grammar]

sphītasīmāntaluṇṭhākāḥ khaḍgiśambarataskarāḥ |
durgarājaṃ yamāśritya rājabhyo'pi na bibhyati || 358 ||
[Analyze grammar]

prabhāvād yasya śārdūlairviralīkṛtagokulaiḥ |
goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ || 359 ||
[Analyze grammar]

yacca gharmāntavādāgni jvālājanitavedanam |
payaḥśvetapayaḥpūrairnirvāpayati jāhnavī || 360 ||
[Analyze grammar]

tatrānyatra śarastambe badarījhāṭaveṣṭite |
bilaṃ kṛtvā śatadvāramuvāsa kila mūṣika || 361 ||
[Analyze grammar]

vāneyaiḥ pāvanairannairjāhnavīyaiśca vāribhiḥ |
sa bhṛtyānbibharāmāsa vaikhānasa ivāśrame || 362 ||
[Analyze grammar]

kadācitproṣite tasminnāhārāhārakāṅkṣiṇi |
gṛhamasyāgamanmitramākhurnagaragocaraḥ || 363 ||
[Analyze grammar]

āsīnaścārghyapādyābhyāmasau mūṣikayārcitaḥ |
tāmapṛcchatkva yāto naḥ sakhā sakhi bhavediti || 364 ||
[Analyze grammar]

tayāhārārhtamityukte prasthitaṃ tamuvāca sā |
ayamāyāti te bhrātā sumuhūrtamudīkṣyatām || 365 ||
[Analyze grammar]

asatkāre gṛhād yāte kṛtaghne'pi sa te sakhā |
nidrāhārābhilāṣābhyāṃ saptarātraṃ viyujyate || 366 ||
[Analyze grammar]

tvaṃ punastasya mitraṃ ca cirācca gṛhamāgataḥ |
nirātithyaśca yāmīti vṛṣastvamaviṣāṇakaḥ || 367 ||
[Analyze grammar]

yāvacceyaṃ kathā tāvannirgranthāṅgamalīmasaiḥ |
dhūmairdhūsarito bhānuḥ svarbhānutimirairiva || 368 ||
[Analyze grammar]

anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ |
apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ || 369 ||
[Analyze grammar]

tataḥ pṛṣatagokarṇaparaṃparaparaṃparāḥ |
laṅghitodbhrāntaśārdūlāḥ prādhāvannabhi jāhnavīm || 370 ||
[Analyze grammar]

athāsau mūṣikaḥ pāpastāmāmantrya sasaṃbhramaḥ |
apagantumupakrāntastayā saṃbhrāntayoditaḥ || 371 ||
[Analyze grammar]

aho nagaravāsitvaṃ devareṇa prakāśitam |
mahāsāhasamārabdhamātmānaṃ yena rakṣatā || 372 ||
[Analyze grammar]

nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ |
ātmārthe sakalāṃ jahyātpaṇḍitaḥ pṛthivīmiti || 373 ||
[Analyze grammar]

tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ |
śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ || 374 ||
[Analyze grammar]

atha vā kṛtamālāpairakālo'yamudāsitum |
dāvadāhabhayādbālānparitrāyasva putrakān || 375 ||
[Analyze grammar]

bahūnetānahaṃ mugdhānanunmīlitalocanān |
pañcarātraprasūtatvātsaṃcārayitumakṣamā || 376 ||
[Analyze grammar]

tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaśca yatnataḥ |
tuṅgagaṅgātaṭīṃ yena saṃcāraya sutāniti || 377 ||
[Analyze grammar]

sa tu pāpākhurālambya saṃbhrāntavyāghravāladhim |
muṣikāmavakarṇyaiva gaṅgārodhaḥ parāgamat || 378 ||
[Analyze grammar]

tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣviva |
utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ || 379 ||
[Analyze grammar]

athālocya bubhukṣostaṃ kakṣaṃ kakṣaṃ vibhāvasoḥ |
sarvaṃ jvālācchalenāṅgaṃ jihvāmayamivābhavat || 380 ||
[Analyze grammar]

dāvakālānalaḥ stambakakṣasaṃsāramāyatam |
dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram || 381 ||
[Analyze grammar]

tataḥ paṭumarudvyastabhamsaskandhavasuṃdharaḥ |
kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ || 382 ||
[Analyze grammar]

etasminnīdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ |
anumāya cirāccihnairājagāma svamālayam || 383 ||
[Analyze grammar]

tatrāpaśyattataḥ kāntāmantargṛhamacetanām |
jvālāvyatikaroṣṇābhirutsvinnāṃ dhūmavartibhiḥ || 384 ||
[Analyze grammar]

sarvānāliṅgya sarvāṅgaiḥ śāvakān gatajīvakān |
dīrghanidrāmupāsīnāmasaṃmīlitalocanān || 385 ||
[Analyze grammar]

atha mūḍhaściraṃ sthitvā prabuddho vilalāpa saḥ |
vilāpaikavinodā hi bandhuvyasanapīḍitāḥ || 386 ||
[Analyze grammar]

mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila |
mahābhūtena bhūtāṅge bhavatā kimidaṃ kṛtam || 387 ||
[Analyze grammar]

varaṃ brahmavadhādīni pātakāni mahāntyapi |
na punaryattvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam || 388 ||
[Analyze grammar]

nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam |
śaraṇāgatabālastrīkṛtahatyāstu duḥkṣayāḥ || 389 ||
[Analyze grammar]

yasmānniṣkaruṇenedaṃ dagdhamākhukulaṃ tvayā |
daśajanmasahasrāṇi tasmādākhurbhaviṣyasi || 390 ||
[Analyze grammar]

atha vā nirdahatveṣa dīptaśāpahutāśanaḥ |
tameva capalaṃ yena sarvabhakṣaḥ kṛto bhavān || 391 ||
[Analyze grammar]

ityādi vilapantaṃ taṃ sametya sa suhṛddhruvaḥ |
mūṣikairaparaiḥ sārdhamalīkamavadadvacaḥ || 392 ||
[Analyze grammar]

svayameva sakhe sakhyā strītvādvāmasvabhāvayā |
mayi prārthayamāne'pi kuṭumbamavasāditam || 393 ||
[Analyze grammar]

daśakṛtvo mayokteyaṃ bhavatī sahitā mayā |
gaṅgākūlaṃ tribhirvāraiḥ śāvakānnayatāmiti || 394 ||
[Analyze grammar]

asaṃbhrāntā ca māmāha kātarāṇāṃ bhavādṛśām |
apāyaśatadarśinyaḥ svacchavṛtte'pi buddhayaḥ || 395 ||
[Analyze grammar]

vetasvannaḍvalopāntamantare palvalaṃ mahat |
nīlāviralaparṇāśca jambūvañjularājayaḥ || 396 ||
[Analyze grammar]

na cāgnerasti sāmarthyamadāhyaṃ dagdhumīdṛśam |
so'tidūreṇa vicchinnaḥ kathamasmāndahediti || 397 ||
[Analyze grammar]

sa tu mitrīyamāṇastaṃ ciramālokya pṛṣṭavān |
evamuktaḥ prajāvatyā bhavān kiṃ kṛtavāniti || 398 ||
[Analyze grammar]

tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā |
niṣpratyāśastadā prāṇānahaṃ rakṣitavāniti || 399 ||
[Analyze grammar]

lajjamāne nate tasmin sthite'sādhāvadhomukhe |
ākhuranyatamasteṣāṃ tamasādhumabhāṣata || 400 ||
[Analyze grammar]

tuṣān gopayatā tyaktāḥ prājñena kalamāstvayā |
rakṣatā sutyajānprāṇāṃstyaktā yaddustyajā guṇāḥ || 401 ||
[Analyze grammar]

prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syātkiyāniti |
mīmāṃsitvā ciraṃ devāḥ sāmyameṣāmakalpayan || 402 ||
[Analyze grammar]

tānprajāpatirāhaitya mā kṛdhvaṃ viṣamaṃ samam |
taraṃgataralāḥ prāṇāguṇā merusthirā iti || 403 ||
[Analyze grammar]

atha vā mṛta eva tvamutkrāntaṃ paśya te yaśaḥ |
ayaśomaraṇāttrastāyaśojīvā hi sādhavaḥ || 404 ||
[Analyze grammar]

sakhe sāvāgninā dagdhaṃ tvatkuṭumbaṃ mamāgrataḥ |
ahaṃ jīvita ityetatko brūyānmūṣikādṛte || 405 ||
[Analyze grammar]

iti te tamupālabhya parisaṃsthāpya cetaram |
kuṭumbaṃ cāsya saṃskṛtya pratijagmuryathāgatam || 406 ||
[Analyze grammar]

sa cākhurmūṣikaśreṇyā tasmādārabhya vāsarāt |
āsanasthānasaṃbhāṣāsaṃbhogairvarjitaḥ kṛtaḥ || 407 ||
[Analyze grammar]

ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām |
akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ || 408 ||
[Analyze grammar]

caturvargasya dharmāderhetuḥ sādhusamāgamaḥ |
sādhubhirvarjyamānasya naṣṭametaccatuṣṭayam || 409 ||
[Analyze grammar]

tadgariṣṭhādato doṣāl laghiṣṭhaṃ maraṇaṃ mayā |
aṅgīkṛtamalaṃ prāṇairakīrtimalinairiti || 410 ||
[Analyze grammar]

yāvacca samayaṃ baddhvā kathā parisamāpyate |
tāvadāvāmanuprāptāvāsthānaṃ bhavatāmiti || 411 ||
[Analyze grammar]

tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ |
prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat || 412 ||
[Analyze grammar]

tatrāciragate devaṃ senāpatirabhāṣata |
tantreṇa saha gacchantu campāṃ hariśikhādayaḥ || 413 ||
[Analyze grammar]

rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate |
pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ || 414 ||
[Analyze grammar]

śatāni pañca nāgānāmabhyastāstraniṣādinām |
tāvantyeva sahasrāṇi tādṛśāmeva vājinām || 415 ||
[Analyze grammar]

pattayaśca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ |
pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣviti || 416 ||
[Analyze grammar]

prāptakālamidaṃ stutvā rājā senāpatervacaḥ |
tantreṇa sāhitānasmānprāhiṇod yuṣmadantikam || 417 ||
[Analyze grammar]

atha vindhyācalacchāyāṃ guñjadvānarakuñjarām |
ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām || 418 ||
[Analyze grammar]

saṃniviṣṭaṃ ca tattantramanyasminvindhyasānuṣu |
dhvanatpaṭahaśṛṅgaṃ ca cauracakramupāgatam || 419 ||
[Analyze grammar]

adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ |
dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamanniva || 420 ||
[Analyze grammar]

tataḥ pulindrakodaṇḍaṣaṇḍamuktaiḥ śilīmukhaiḥ |
saṃtatairvayamākrāntāḥ śalabhairiva śālayaḥ || 421 ||
[Analyze grammar]

atha nāgādhirūḍhena saināpatyena tatkṛtam |
pratyakṣamapi yaddṛṣṭaṃ na kaścitsamabhāvayat || 422 ||
[Analyze grammar]

tatkarabhramitaprāsacakraprāntaparāgatāḥ |
parāvṛtya parāneva parāghnanparamārgaṇāḥ || 423 ||
[Analyze grammar]

bhrāntakuntaparikṣiptaṃ na śarīramadṛśyata |
tasya bāhusahasraṃ tu phalena samabhāvyata || 424 ||
[Analyze grammar]

ākrāntacaturāśeṣu vindhyakāntāravāsiṣu |
tadvisṛṣṭānapaśyāma yugapatpatataḥ śarān || 425 ||
[Analyze grammar]

sphuratkiraṇanistriṃśapāṇiryaugandharāyaṇiḥ |
dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ || 426 ||
[Analyze grammar]

sarvathānena saṃdṛṣṭaṃ paracakramudāyudham |
tadāsannavimānasthairdṛṣṭamapsarasāṃ gaṇaiḥ || 427 ||
[Analyze grammar]

pratipakṣakṣayaṃ ghoramakarottaṃ tapantakaḥ |
kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ || 428 ||
[Analyze grammar]

mayāpi saturaṃgeṇa tatra tatrābhidhāvatā |
niṣprayojanayatnena sve pare copahāsitāḥ || 429 ||
[Analyze grammar]

tatastaskaracakreṇa vyatibhinnaṃ bhavadbalam |
nīhāranikareṇeva bhāsvatkarakadambakam || 430 ||
[Analyze grammar]

etasminnākule kāle śālaskandhāvṛtaḥ paraḥ |
dṛḍhaṃ marmaṇi bāṇena matturaṃgamatāḍayat || 431 ||
[Analyze grammar]

turaṃgastu tathā pādatāḍanānyavicintayan |
sthāṇupāṣāṇagartāṃśca yathāvegamadhāvata || 432 ||
[Analyze grammar]

dināntena ca nirgatya gahanādvindhyakānanāt |
sthita evāmucatprāṇānpaścātkāyamapātayat || 433 ||
[Analyze grammar]

tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca |
tasyānuṣthitavānasmi saṃskāraṃ sodakakriyam || 434 ||
[Analyze grammar]

diṅmohabhrāntacetāśca prāṃśumāruhya śākhinam |
etaṃ grāmakamadrākṣamārādākulagokulam || 435 ||
[Analyze grammar]

āgataścāhametena sādhunārādhitastathā |
yathā gururyathā devo yathā rājā yathāv varaḥ || 436 ||
[Analyze grammar]

taṃ ca taskarasenānyamaghnan hariśikhādayaḥ |
iti mahyamiyaṃ vārttā kathitā pathikairiti || 437 ||
[Analyze grammar]

kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau |
sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttiriva hanti sukhāni nidrā || 438 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 20

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: