Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

snidhairdāraiḥ suhṛdbhiśca maitrīmātranibandhanaiḥ |
campāyāṃ ramamāṇasya kālaḥ kaścidagādmama || 1 ||
[Analyze grammar]

ekadā prāsakaiḥ krīḍan saha gandharvadattayā |
sahasā pramadāveṣamapaśyaṃ puruṣaṃ puraḥ || 2 ||
[Analyze grammar]

kapālaśikhipiñchābhyāṃ virājitakaradvayam |
ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam || 3 ||
[Analyze grammar]

gandharvadattayā cāsau dattasvāsanayā svayam |
prakṣālya caraṇau bhaktyā svālaṃkārairalaṃkṛtaḥ || 4 ||
[Analyze grammar]

tacca me gurugāmbhīryaṃ kvāpi nītamasūyayā |
yathā kesariśāvasya gandhahastijighāṃsayā || 5 ||
[Analyze grammar]

mamāsīdiyamevātra sadoṣā kulamāninī |
eṣa strīpuruṣaḥ śocyo yo na strī na pumāniti || 6 ||
[Analyze grammar]

māmuddiśya tatastena krodhāruṇitacakṣuṣā |
vadatā nihato'sīti vimuktaḥ śikhipicchakaḥ || 7 ||
[Analyze grammar]

sa me keśakalāpāgramīṣadāmṛśya yātavān |
nāgeṣuriva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ || 8 ||
[Analyze grammar]

svayameva ca tattasya kapālamapatatkarāt |
niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ || 9 ||
[Analyze grammar]

so'tha grāmeyakeneva dhiyā dhūrto'tisaṃdhitaḥ |
dhūmrachāyaḥ śanairjalpandhigdhiṅ māmiti nirgataḥ || 10 ||
[Analyze grammar]

atha gandharvadattā māṃ dīptāmarṣamaśaṅkitā |
savāḍavamupāsarpannimnageva mahārṇavam || 11 ||
[Analyze grammar]

mama tvāsīdaho strīṇāmatrāsamatrapaṃ manaḥ |
yatpureva pragalbheyamupasarpati māmiti || 12 ||
[Analyze grammar]

sā māmavocadbhīteva śītalībhavata kṣaṇam |
kiṃcidvijñāpayāmyeṣa yātu vaḥ krodhapāvakaḥ || 13 ||
[Analyze grammar]

ayaṃ vikaciko nāma gaurīśikharavāsinaḥ |
vidyādharapaterbhrātā gaurimuṇḍasya sādhakaḥ || 14 ||
[Analyze grammar]

bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caratyayam |
samāpte'sminnavighnena vandhyāḥ syurno manorathaḥ || 15 ||
[Analyze grammar]

yā ca pūjayate taṃ strī gaurīvratavicāriṇam |
tasyai varaṃ mahāgaurī dayate śāpamanyathā || 16 ||
[Analyze grammar]

vijñāpayāmi saṃkṣiptaṃ krodhādanyo mahābalaḥ |
vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ || 17 ||
[Analyze grammar]

siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam |
tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ || 18 ||
[Analyze grammar]

tadetasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatastathā |
gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ || 19 ||
[Analyze grammar]

tena yuṣmākamevedaṃ kāryaṃ kurvāṇayā guru |
yanmayā roṣitā yūyametanme mṛṣyatāmiti || 20 ||
[Analyze grammar]

sa ca krodhagrahaścaṇḍaḥ śanakaiḥ śanakairmama |
dayitāmantravādinyā hṛdayādapasarpitaḥ || 21 ||
[Analyze grammar]

iti saṃjanitotsāhastayāhaṃ mantrasādhanaiḥ |
āsīnaḥ sānudāsena kadāciditi bhāṣitaḥ || 22 ||
[Analyze grammar]

āsīdihaiva campāyāmiṣṭabhāryo mahīpatiḥ |
tena dohadakaṃ pṛṣṭā bhāryāvocattrapāvatī || 23 ||
[Analyze grammar]

krīḍanmakarakumbhīrakulīrajhaṣakacchape |
krīḍeyaṃ saha yuṣmābhirjale jalanidheriti || 24 ||
[Analyze grammar]

rājñāpi magadhair sāṅgairbandhayitvāśu nimnagām |
saraḥ sāgaravistāramavandhyājñena khānitam || 25 ||
[Analyze grammar]

tatra nakrādisaṃsthānadāruyantranirantare |
vimānākārapotasthau tau rājānau viceratuḥ || 26 ||
[Analyze grammar]

ārabhya ca tataḥ kālāttatra yātrā pravartitā |
āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā || 27 ||
[Analyze grammar]

te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ |
sā ca yātreyamāyātā ramyāmṛtabhujāmapi || 28 ||
[Analyze grammar]

iṣyate yadi ca draṣṭuṃ saha gandharvadattayā |
asmadādiparīvāraistataḥ sā dṛśyatāmiti || 29 ||
[Analyze grammar]

abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ |
nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ || 30 ||
[Analyze grammar]

cakṣurmanoharārāmacchāyāmadhyāsitaṃ tataḥ |
pakkaṇaṃ dṛṣṭavānasmi rājarājapurojjvalam || 31 ||
[Analyze grammar]

tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam |
kālamapyujjvalāyāmaṃ ghanāghanamivāmbudam || 32 ||
[Analyze grammar]

kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām |
dīptasaudāmanīcakrāṃ prāvṛṣeṇyāmiva kṣapām || 33 ||
[Analyze grammar]

dolālilāvilolā ca tatrādṛśyata kanyakā |
nīlanīrajamāleva komalānilalāsitā || 34 ||
[Analyze grammar]

cintitaṃ ca mayā kāntā yadi me kālikā bhavet |
iyameva tatastanvī kṣiptakuṅkumagauratā || 35 ||
[Analyze grammar]

sthānāccācalitaivāsau dṛṣṭyā māṃ dūramanvagāt |
mālayeva palāśānāmaṃśumantaṃ suvarcalā || 36 ||
[Analyze grammar]

tāṃ cāliṅgitavānasmi dṛṣṭyā dūrībhavannapi |
nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ || 37 ||
[Analyze grammar]

snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike |
tayā mama mayā tasyānītāḥ prāṇā vidheyatām || 38 ||
[Analyze grammar]

athārāmānabhikrudhyannāvayorvyavadhāyakān |
mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ || 39 ||
[Analyze grammar]

sa ca yātrotsavaścitro mayānyāhitacetasā |
tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā || 40 ||
[Analyze grammar]

atha yātrotsave tatra pītveva madhu bhāskaraḥ |
mandamandaparispandastāmramaṇḍalatāmayāt || 41 ||
[Analyze grammar]

mama tvāsīd yathā devaḥ prācīṃ kamalinīpriyaḥ |
aprasādyaiva tāṃ bhānuḥ pratīcimupasarpati || 42 ||
[Analyze grammar]

tathā gandharvadattāyāḥ pura evānuvarṇya tām |
mātaṅgīmanusarpāmi yathā rājā tathā prajāḥ || 43 ||
[Analyze grammar]

atha vā mānuṣaireva yaḥ panthāḥ kāmibhirgataḥ |
tamevānugamiṣyāmi na devacaritaṃ caret || 44 ||
[Analyze grammar]

sānudāsamathāvocaṃ bharadvājātmajā tvayā |
pūrvameva sayānena nagarīmabhinīyatām || 45 ||
[Analyze grammar]

paścājjanasamūhasya gacchantyāḥ pathi pāṃsavaḥ |
parādhūsarayantyasyāḥ sotpalāmalakāvalīm || 46 ||
[Analyze grammar]

śobhāṃ yātrikalokasya paśyanpraviśataḥ puram |
purastādahamāyāmi saha nāgarakairiti || 47 ||
[Analyze grammar]

atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati |
dārike dve parāvṛtya vanditvā māmavocatām || 48 ||
[Analyze grammar]

āvāmājñāpite devyā svāminaṃ nirvinodanam |
vinodayatamālāpairyuvāmaparuṣairiti || 49 ||
[Analyze grammar]

tataste madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ |
paṭuvegena yānena pakkaṇāntikamāgamam || 50 ||
[Analyze grammar]

sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī |
gacchantamiva nirvyājamāgacchantaṃ samaikṣata || 51 ||
[Analyze grammar]

viśrabdhamatha tāṃ draṣṭuṃ śanairyānamacodayam |
tatastadapi saṃprāptaṃ javena kulaṭādvayam || 52 ||
[Analyze grammar]

āsīcca mama yal loke prasiddhamabhidhīyate |
śreyāṃsi bahuvighnāni bhavantīti tathaiva tat || 53 ||
[Analyze grammar]

duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām |
nidrāmabhilaṣāmi sma mātaṅgīsaṃgamāśayā || 54 ||
[Analyze grammar]

ardharātre tu sahasā pratibuddhā muneḥ sutā |
prayukte mayi ye dāsyau te pānīyamayācata || 55 ||
[Analyze grammar]

dhautapramṛṣṭavadanā svāditānanabhūṣaṇā |
upaveśya puro'kleśairapṛcchadbandhakīdvayam || 56 ||
[Analyze grammar]

aryaputreṇa mātaṅgī tayā vā lolanetrayā |
dṛṣṭo'yaṃ taraleneti tatastābhyāṃ niveditam || 57 ||
[Analyze grammar]

na tathā sāryaputreṇa prekṣitā jīrṇakanyakā |
netrābhyāmanimeṣābhyāmaryaputrastayā yathā || 58 ||
[Analyze grammar]

tataḥ prākpratibuddhaṃ māmapṛcchatsuprabhāsutā |
jāgratha svapithetyuccairjāgramīti mayoditam || 59 ||
[Analyze grammar]

tayoktamayamārambho yuṣmākaṃ dṛśyate yathā |
tathā nalinikāṃ nūnaṃ kartumicchasi māmiti || 60 ||
[Analyze grammar]

kvāsau nalinikā kā vā kasya veti mayodite |
bharadvājasutākhyātumupākrāmata vṛttakam || 61 ||
[Analyze grammar]

asti paścātsamudrānte svācāradhanavatprajam |
nagaraṃ kānanadvīpaṃ mahendranagaropamam || 62 ||
[Analyze grammar]

amahendraguṇastatra manujendraḥ prajāpriyaḥ |
putro manoharastasya saṃjñāyāpi manoharaḥ || 63 ||
[Analyze grammar]

viditāśeṣavedyo'pi gandhaśāstrapriyo'dhikam |
nānāruciṣu sattveṣu kasyacitkiṃcidīpsitam || 64 ||
[Analyze grammar]

suhṛdau bakulāśokau vasantasyeva tasya yau |
vasantamiva taṃ premṇā na kadācidamuñcatām || 65 ||
[Analyze grammar]

kadāciddvārapālena vanditvā rājasūnave |
kumārāvasathasthāya samitrāya niveditam || 66 ||
[Analyze grammar]

yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ |
agrāmyo dhīravacanaḥ kasmādapi didṛkṣate || 67 ||
[Analyze grammar]

gaccha praveśayetyuktvā dvārapālaṃ manoharaḥ |
vilepanamupādatta dhūpaṃ ca tvarito'dahat || 68 ||
[Analyze grammar]

sumaṅgalo'pyanujñātaḥ praviśya dvāradeśataḥ |
śiro nipīḍya pāṇibhyāṃ saṃkocyāṅgamapāsarat || 69 ||
[Analyze grammar]

anena mama dhūpena gandhamālyavivādinā |
āghrātena śiraḥśūlamutpannamiti cāvadat || 70 ||
[Analyze grammar]

ākṛṣṭe sthagikāyāśca svasyāḥ phalakasaṃpuṭe |
manoharaṃ muhuḥ paśyan svayaṃ dhūpamayojayat || 71 ||
[Analyze grammar]

tataḥ kṛtanamaskāraḥ sa manoharamabravīt |
sumanogandhasaṃvādī dhūpo'yaṃ dāhyatāmiti || 72 ||
[Analyze grammar]

tataḥ sabakulāśokastasmin gandhe manoharaḥ |
pratīto gandhaśāstrajñaṃ sumaṅgalamapūjayat || 73 ||
[Analyze grammar]

evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ |
dinaistricaturaireva caturaḥ paryatoṣayat || 74 ||
[Analyze grammar]

ekadā bakulāśokasumaṅgalapuraḥsaraḥ |
manoharāmagāddraṣṭuṃ yakṣasattrāṃ manoharaḥ || 75 ||
[Analyze grammar]

tatra tatra tatastena paśyatā tattadadbhutam |
yakṣīpratikṛtirdṛṣṭā vinyastā citrakarmaṇi || 76 ||
[Analyze grammar]

nirjīvāpi sphurantīva mūkāpi mṛduvāgiva |
citre nyastāpi sā tena citte nyastātirāgiṇā || 77 ||
[Analyze grammar]

draṣṭavyaṃ cānyadujjhitvā ramaṇaṃ cittacakṣuṣām |
sumanogandhadhūpādyaistāmevaikāmasevata || 78 ||
[Analyze grammar]

balavanmanmathāpāstabhogyābhogyavicāraṇaḥ |
nitambādambaraṃ tasyāḥ sa kilākraṣṭumaihata || 79 ||
[Analyze grammar]

citrabhittimatha tyaktvā sāpi padmeva padminīm |
viṣṇorvakṣa iva śyāmamasevata nabhastalam || 80 ||
[Analyze grammar]

uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā |
yakṣī yakṣapateḥ śāpātprāptālekhyaśarīratām || 81 ||
[Analyze grammar]

tena kṣaṇikaroṣeṇa nārīṣu ca dayālunā |
śāpāntamarthitenāhamiti nidhyāya dhīritā || 82 ||
[Analyze grammar]

citranyastatanuṃ yastvāṃ manuṣyo'bhibhaviṣyati |
sa eva kṛtaśāpāntastava bhartā bhaviṣyati || 83 ||
[Analyze grammar]

iti tvaṃ rājarājena bhartā me pratipāditaḥ |
sadṛśo varadānena śāpo'pi hi mahātmanām || 84 ||
[Analyze grammar]

yadi te'sti mayi prītistataḥ krīḍatsurāsuram |
śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajeriti || 85 ||
[Analyze grammar]

athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ |
taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ || 86 ||
[Analyze grammar]

labdhasaṃjñaśca tairuktaḥ śrutvā yakṣīkathāmasau |
alamākulatāṃ gatvā sulabhā sukumārikā || 87 ||
[Analyze grammar]

yadyasau durgamaḥ śailastatastaṃ sukumārikā |
yuṣmatsaṃbhogamicchantī na tathā kathayediti || 88 ||
[Analyze grammar]

ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ |
siddhayātraṃ parāvṛttamapaśyatpotavāṇijam || 89 ||
[Analyze grammar]

rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ |
pṛṣṭastena bhavān kiṃ kimāścaryaṃ dṛṣṭavāniti || 90 ||
[Analyze grammar]

tenoktamambudhestīre devena vasatā satā |
dṛṣṭaṃ kiṃ nāma nāścaryamāścaryanidhirambudhiḥ || 91 ||
[Analyze grammar]

kiṃ tvekadāhamadrākṣaṃ hṛtapoto nabhasvatā |
sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam || 92 ||
[Analyze grammar]

kimetaditi pṛṣṭaśca mayā niryāmako'vadat |
vṛddhaireṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavāniti || 93 ||
[Analyze grammar]

evamādi nivedyāsau vāṇijaḥ svagṛhānagāt |
rājaputro'pi rājānaṃ natvā vāṇijamanvagāt || 94 ||
[Analyze grammar]

pradadāvatha sarvasvaṃ tasmai trāsena vāṇijaḥ |
rājaputrādgṛhaprāptādāḍhyaḥ ko nāma na traset || 95 ||
[Analyze grammar]

tenāpi sumanomālāmātramālabhya bhāṣitam |
na satkārakhalīkāramarhanti śiśavo guroḥ || 96 ||
[Analyze grammar]

kiṃ tu yastātapādebhyaḥ śrīkuñjaḥ kathitastvayā |
sa kutūhaline mahyaṃ spaṣṭamākhyāyatāmiti || 97 ||
[Analyze grammar]

pratyāśvastastatastasya vacobhirmadhurairasau |
śrīkuñjaṃ sahitaṃ cihnairityākhyātuṃ pracakrame || 98 ||
[Analyze grammar]

athaikadā madeneva mahāvyālo mataṅgajaḥ |
marutā tyājitasthairyo yātaḥ potaḥ svatantratām || 99 ||
[Analyze grammar]

praśāntotpātavātatvātsāgare cāmbarasthire |
citrākārānapaśyāma prāṇino jalacāriṇaḥ || 100 ||
[Analyze grammar]

kvacitkesariśārdūladvīpikhaḍgarkṣaśambarān |
yūthaśaḥ prastutakrīḍānunmajjananimajjanaiḥ || 101 ||
[Analyze grammar]

anyatrāviddhakarṇānāṃ strīpuṃsānāmavāsasām |
dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām || 102 ||
[Analyze grammar]

kvacidutpatatastuṅgānnāgānāyatapakṣatīn |
pakṣacchedabhayālīnānnagāniva mahārṇavāt || 103 ||
[Analyze grammar]

avācca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ |
yasyāghrāṇāya saṃpannaṃ manye ghrāṇamayaṃ jagat || 104 ||
[Analyze grammar]

drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ |
dūrādgirimapaśyāma ratnakūṭasthakiṃnaram || 105 ||
[Analyze grammar]

kimetaditi prṣṭaśca mayā niryāmako'bravīt |
vṛddhaireṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavāniti || 106 ||
[Analyze grammar]

ityādi kathitaṃ tena yad yattattanmanoharaḥ |
sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake'likhat || 107 ||
[Analyze grammar]

āgamayya tataḥ potamāptaniryāmakāsthitam |
bakulādisahāyo'sāvagāhata mahārṇavam || 108 ||
[Analyze grammar]

anukūlamahāvegasamīrapreritena saḥ |
āsīdadacireṇaiva potena diśamīpsitām || 109 ||
[Analyze grammar]

sadṛśaiḥ sphalakasthānāṃ cihnairjanitaniścayaḥ |
manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapadgataḥ || 110 ||
[Analyze grammar]

ambhodhijalakalloladhautanīlopalaṃ tataḥ |
ākāśāśaviśāloccaṃ potaḥ sopānamāsadat || 111 ||
[Analyze grammar]

tatraiva suhṛdastyaktvā yadutkaṇṭho manoharaḥ |
tena śailāgramārohaddharmeneva tripiṣṭapam || 112 ||
[Analyze grammar]

yakṣastrīpuṃsavṛndaiśca prekṣyamāṇaḥ sasaṃmadaiḥ |
saṃkalpacakṣuṣā paśyannagacchatsukumārikām || 113 ||
[Analyze grammar]

tatra kāścidabhāṣanta kṛtārthā sukumārikā |
yayāsminnāhitaṃ prema narāmarakumārake || 114 ||
[Analyze grammar]

surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ |
yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇairiti || 115 ||
[Analyze grammar]

prakrīḍantīmathāpaśyadviśāle mandirājire |
sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ || 116 ||
[Analyze grammar]

pratyudgamya tayā cāsau rūpājīvāpragalbhayā |
svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ || 117 ||
[Analyze grammar]

tasyāḥ pitaramadrākṣīttatrārabdhadurodaram |
raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram || 118 ||
[Analyze grammar]

upaveśya ca tenāṅke ghrātvā mūrdhni mahoharaḥ |
śvaśrūḥ paśyetyanujñātaḥ praviveśāvarodhanam || 119 ||
[Analyze grammar]

yatra saṃpūrṇatāruṇyāḥ karṇikārasragujjvalāḥ |
śvaśrūśvaśurayostasya pitāmahyo'pi yoṣitaḥ || 120 ||
[Analyze grammar]

abhivādya ca tāstatra sa tābhirabhinanditaḥ |
anujñātaśca sasnehaṃ prāviśatkanyakāgṛham || 121 ||
[Analyze grammar]

divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ |
divyastrīsaṃprayogāśca manoharamano'haran || 122 ||
[Analyze grammar]

ityasau kṣaṇamāsīnaḥ sukumārikayoditaḥ |
atītā divasāḥ pañca kumāra pratigamyatām || 123 ||
[Analyze grammar]

devalokaikadeśo'yaṃ yattato'sminna labhyate |
sthātuṃ mānuṣamātreṇa pañcamāddivasātparam || 124 ||
[Analyze grammar]

bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ |
vahanasvāminaṃ pañca pratīkṣante dināni te || 125 ||
[Analyze grammar]

śrutvedaṃ rājaputrasya devaputrasya yādṛśī |
svargataścyavamānasya dhyāmadhyāmābhavatprabhā || 126 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśākāramavocatsukumārikā |
adyārabhya gamiṣyāmi tavaivāhaṃ gṛhāniti || 127 ||
[Analyze grammar]

sa tayā dhīrito gatvā potamudvignavāhakam |
tatraiva suhṛdo'paśyaddivyaratnāmbarasrajaḥ || 128 ||
[Analyze grammar]

sthitāḥ stha divasānetān kva kathaṃ veti coditāḥ |
tena te kathayanti sma yathā yūyaṃ tathā vayaṃ || 129 ||
[Analyze grammar]

sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ |
asmānupacaranti sma surāniva surāṅganāḥ || 130 ||
[Analyze grammar]

mahādevamupāsīnāmṛtā gacchanti mānuṣāḥ |
sevamānā vayaṃ devaṃ devatāmamṛtā gatāḥ || 131 ||
[Analyze grammar]

iti yakṣīkathāraktāmahādhvānaṃ mahābhayam |
tāsāmevānubhāvena saṃteruste mahodadhim || 132 ||
[Analyze grammar]

vyāpārairujjhitaṃ sarvaistrivargaprāptihetubhiḥ |
prāviśaṃstadviyogārtaṃ śūnyarājapathaṃ puram || 133 ||
[Analyze grammar]

athaikā brāhmaṇī vṛddhā kimarthamapi nirgatā |
avaguṣṭhitamūrdhānaṃ paśyati sma manoharam || 134 ||
[Analyze grammar]

tamasau pratyabhijñāya paritoṣaskhaladgatiḥ |
gatvā dhyānaparāsthānaṃ mahīpālamatoṣayat || 135 ||
[Analyze grammar]

mantriprabhṛtayastena vāritāḥ puravāsinaḥ |
mā vocaddārakaṃ kaścitkva gato'bhūdbhavāniti || 136 ||
[Analyze grammar]

rājaputro'pi rājānamavandata vilakṣakaḥ |
so'pi tasyāṅkamāropya harati sma vilakṣatām || 137 ||
[Analyze grammar]

svaṃ ca mandiramāgatya sa sumaṅgalamuktavān |
gandhaśāstraphalaṃ sāraṃ dhūpamāyojyatāmiti || 138 ||
[Analyze grammar]

adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī |
sugandhitāpradhānaṃ ca ratamāhuraninditam || 139 ||
[Analyze grammar]

gandharājaśca yo'smākaṃ ghuṣyate yakṣakardamaḥ |
sa kardamasamastāsāmato'sau yakṣakardamaḥ || 140 ||
[Analyze grammar]

tasmādādaramāsthāya śāstramadya prakāśyatām |
dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam || 141 ||
[Analyze grammar]

iti protsāhitastena svārthena ca sumaṅgalaḥ |
dhūpasnānīyagandhādi yathādeśamayojayat || 142 ||
[Analyze grammar]

manoharastu sasuhṛtkṛtakāmukaḍambaraḥ |
āsannadayitāśūnyāṃ duḥkhaśayyāmasevata || 143 ||
[Analyze grammar]

tataḥ sa tādṛśo gandhastathāyatnena sādhitaḥ |
preritaḥ paṭunānyena samīreṇeva toyadaḥ || 144 ||
[Analyze grammar]

bhāsā vicchāyayantīva candrakāntādicandrikām |
praviśya sahasāchyāsta paryaṅkaṃ sukumārikā || 145 ||
[Analyze grammar]

tataḥ sasmitamālokya bakulādīnuvāca sā |
sasahāyāhamāyātā yāta viśramyatāmiti || 146 ||
[Analyze grammar]

praṇamya teṣu yāteṣu kumārasukumārike |
yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām || 147 ||
[Analyze grammar]

saṃbhogaramaṇīyaiśca śarīrairbakulādayaḥ |
prabhāte rājaputrāya rātrivṛttaṃ nyavedayan || 148 ||
[Analyze grammar]

rātrau rātrau sametānāṃ viyuktānāṃ divā divā |
iti saṃvatsaro yātastābhisteṣāmacetitatḥ || 149 ||
[Analyze grammar]

ekadā syandamānāśruḥ sākrandā sā tamabravīt |
svādhīnānāṃ parādhīnaiḥ saha saṃgatirīdṛśī || 150 ||
[Analyze grammar]

adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ |
sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā || 151 ||
[Analyze grammar]

pitarau vandituṃ cāhamaṣṭamyādiṣu parvasu |
svagṛhāya gamiṣyāmi tatra gacchedbhavāniti || 152 ||
[Analyze grammar]

tvatsaṅgasubhagā yā diktāmapi prekṣya jīvyate |
ninditāmṛtapānena kiṃ punardarśanena te || 153 ||
[Analyze grammar]

tasyāmuktveti yātāyāmāyātā bakulādayaḥ |
khaṃ paśyantamapaśyaṃstamiyaṃ yātīti vādinam || 154 ||
[Analyze grammar]

tataḥ sabakulāśoke saśoke pārthivātmaje |
toṣagadgadavāguccairabhāṣata sumaṅgalaḥ || 155 ||
[Analyze grammar]

kimastāne viṣādena potamāruhya māmakam |
dṛṣṭamārgā muhūrtena yāmastaṃ guhyakācalam || 156 ||
[Analyze grammar]

dhyāyantastatra tāḥ kāntāḥ paśyantaścāntarāntarā |
saṃgamāśādhanaprāṇāyāpayāma samāmiti || 157 ||
[Analyze grammar]

tataḥ sa tena potena prasthitaśca mahārṇavam |
sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ || 158 ||
[Analyze grammar]

rājaputrastu dayitāṃ siddhāṃ vidyāmiva smaran |
tāṃ na cetitavāneva vipattiṃ māradāruṇām || 159 ||
[Analyze grammar]

uttīrṇasyaiva jaladhervelārodhāsi sarpataḥ |
caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam || 160 ||
[Analyze grammar]

tatastaskarasainyaṃ tadvājisainyena sarvataḥ |
veṣṭitaṃ kuṭṭitaṃ baddhamudbaddhaṃ pādapeṣu ca || 161 ||
[Analyze grammar]

ekaścārutarākāraḥ puruṣaḥ praṇipatya tam |
kariṇīpṛṣṭhamāropya sasainyaḥ prasthitaḥ puraḥ || 162 ||
[Analyze grammar]

adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ |
manoharaḥ puraṃ prāpatkuṅkumāliptacatvaram || 163 ||
[Analyze grammar]

ratnavandanamālānāṃ sa śṛṇvanpaṭuśiñjitam |
āgacchatkalarāsānāṃ nānāpattrisrajāmiva || 164 ||
[Analyze grammar]

purānurūpaśobhaṃ ca prāviśatsa nṛpālayam |
viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam || 165 ||
[Analyze grammar]

avatīrya ca hastinyāḥ sa rājānamavandata |
gāḍhamāliṅgya tenāpi ciraṃ prītyā nirūpitaḥ || 166 ||
[Analyze grammar]

śarīrāvayavāndṛṣṭvā muhustasyāvadattataḥ |
kutaḥ sumaṅgalādanyaścakṣuṣmāniti bhūpatiḥ || 167 ||
[Analyze grammar]

āsīcca rājaputrasya sa evāyaṃ sumaṅgalaḥ |
bhavedahamiva bhraṣṭaḥ potabhaṅgabhayāditi || 168 ||
[Analyze grammar]

gaccha viśramya tāteti rājñoktaḥ prāviśatpuram |
apaśyannatamūrdhānaṃ sa tameva sumaṅgalam || 169 ||
[Analyze grammar]

pṛcchati sma ca taṃ bhadra mitre prāṇasame tava |
bhujau me bakulāśokau kaccitkuśalināviti || 170 ||
[Analyze grammar]

tenoktaṃ bakulāśokau gṛhān kuśalinau gatau |
yathā cāhamihāyātastathāśrotuṃ prasīdata || 171 ||
[Analyze grammar]

punaruktaguṇākhyānametat nāgapuraṃ puram |
dṛṣṭameva hi yuṣmābhirnṛpaścaiṣa puraṃdaraḥ || 172 ||
[Analyze grammar]

jayanta iti putro'sya śūraḥ cāruḥ kaviḥ paṭuḥ |
sa yena yūyamānītāḥ sāgaropāntakānanāt || 173 ||
[Analyze grammar]

sutā nalinikā nāma nṛpatestasya tādṛśī |
yasyā na pramadāloke na cāsti sadṛśo varaḥ || 174 ||
[Analyze grammar]

varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇyapi |
guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ || 175 ||
[Analyze grammar]

anena ca prapañcena yadā kālo bahurgataḥ |
tadā māmayamāhūya sadainyasmitamuktavān || 176 ||
[Analyze grammar]

tvaṃ na kevalamasmākaṃ sarvādhyakṣagaṇāgraṇīḥ |
nātho'pi bhava nastāta saṃkaṭāduddharannitaḥ || 177 ||
[Analyze grammar]

kulaśīlavayorūpairyaḥ syādasyāḥ samo varaḥ |
ādareṇa tamanviṣyestyaja śrīmadirārujam || 178 ||
[Analyze grammar]

bhūrisāradhanāḍhyo'pi guṇadraviṇadurgataḥ |
durgatebhyaḥ sudūreṇa śocanīyaḥ satāmiti || 179 ||
[Analyze grammar]

tato nalinikārūpamālikhya phalake mayā |
mahī sāṣṭādaśadvīpā parikrāntā varārthinā || 180 ||
[Analyze grammar]

yadā tu paṭuyatno'pi nālabhe varamīpsitam |
tadā tyaktumanaḥ prāṇānprāvivikṣaṃ mahodadhim || 181 ||
[Analyze grammar]

gataśca kānanadvīpaṃ dṛṣṭavānasmi saṃcaran |
yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ || 182 ||
[Analyze grammar]

tataḥ sa me sthirādhairyastādṛṅmaraṇaniścayaḥ |
jyotsnayeva tamorāśiryuṣmatkīrtyā nirākṛtaḥ || 183 ||
[Analyze grammar]

gandhaśāstravyasanino yuṣmānbuddhvā ca lokataḥ |
ātmāpi gandhaśāstrajñastadā vaḥ śrāvito mayā || 184 ||
[Analyze grammar]

tulyajñānasvabhāvā hi bhartṝṇāmanujīvinaḥ |
rañjayanti manaḥ kṣipraṃ guṇairapi nirākṛtāḥ || 185 ||
[Analyze grammar]

gandhamālyavisaṃvādī dhūpo yaccāpi dāhitaḥ |
suhṛdbhiḥ saha yuṣmābhirahaṃ jijñāsitastadā || 186 ||
[Analyze grammar]

yacca yojitavānasmi gandhamālyānuvādinam |
dhūpaṃ tatphalake nyastāmapaśyaṃ bhartṛdārikām || 187 ||
[Analyze grammar]

tāmālokya tato yuṣmānmanye'haṃ dhanyajanmanām |
ātmano rājaputryāśca vidhātuśca kṛtārthatām || 188 ||
[Analyze grammar]

so'haṃ svārthaparo yuṣmānapahartumito gataḥ |
yāvad yuṣmadguṇaireva hṛtaḥ sādhumanoharaiḥ || 189 ||
[Analyze grammar]

tathāpi satkṛto yuṣmān hartumevāhamudyataḥ |
pāpamadhyācarantyeva bhṛtyā bhartṛpriyepsavaḥ || 190 ||
[Analyze grammar]

puṇyairnalinikāyāśca yuṣmatsaṃgamahetubhiḥ |
sevācārāpadeśena gataiva sukumārikā || 191 ||
[Analyze grammar]

idaṃ cāntaramāsādya mayā yūyaṃ tvarāvatā |
saṃnidhāpitapotena samudramavatāritāḥ || 192 ||
[Analyze grammar]

pradeśe yatra cāmbhodhirvipannaṃ vahanaṃ vahet |
vipannavahanastatra na ca kaścana vidyate || 193 ||
[Analyze grammar]

tena tau bakulāśokāvavipannau gṛhān gatau |
idaṃ ca puramāyātāyathā yūyaṃ tathā vayam || 194 ||
[Analyze grammar]

tasmānnalinikādyaiva yuṣmābhiranugamyatām |
na hi śrīḥ svayamāyāntī kālātikramamarhati || 195 ||
[Analyze grammar]

manoharastu tāṃ prāpya sarvākāramanoharām |
yathākāmamupābhuṅkta karī kamālinīmiva || 196 ||
[Analyze grammar]

sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi |
patyuste dayitā yakṣī maivaṃ naiṣīdasāviti || 197 ||
[Analyze grammar]

kupitā rājaputrāya rājaputrī kadācana |
unnidraiva sanidreva suptā kila pṛthakkṣaṇam || 198 ||
[Analyze grammar]

atha sevāvadhau pūrṇe varṣānte sukumārikā |
śayitaṃ pṛthagāsādya manoharamapāharat || 199 ||
[Analyze grammar]

yathā nalinikābhartā sukumārikayā hṛtaḥ |
yuṣmānapi haredeṣā tathā mātaṅgakanyakā || 200 ||
[Analyze grammar]

manyadhve yādṛśīmenāṃ kanyakā neyamīdṛśī |
na hi caṇḍālakanyāsu rajyante devasūnavaḥ || 201 ||
[Analyze grammar]

idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ |
na me nalinikāvārttā virasāntā bhavediti || 202 ||
[Analyze grammar]

ananyagatasaṃkalpamevaṃ māṃ mā sma kalpayaḥ |
iti jihmaṃ purastasyāḥ kāmukācāramācaram || 203 ||
[Analyze grammar]

gandharvadattāvacanātpriyatvaṃ mātaṅgakanyā sutarāmagānme |
madaṃ vidhatte madirā prakṛtyā kimaṅga kāntānanasaṅgaramyā || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 19

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: