Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tatra mitraprakāṇḍena gomukhena vinoditaḥ |
māsamāsiṣi vipraiśca prasannaiḥ saprasannakaiḥ || 1 ||
[Analyze grammar]

ekadā gomukhenoktaṃ yojane grāmakāditaḥ |
avimuktāvimuktatvātpuṇyā vārāṇasī purī || 2 ||
[Analyze grammar]

āprāgjyotiṣakaśmīradvārakātāmraparṇi yat |
tatsarvaṃ sulabhaṃ tasyāṃ manohārivinodanam || 3 ||
[Analyze grammar]

kadāciccopalabhyeta tatra pānthātkutaścana |
vārttā hariśikhādīnāmataḥ sāgamyatāmiti || 4 ||
[Analyze grammar]

tamuktvā yuktamāttheti taṃ cāmantrya prasannakam |
sākrandātsaṃbhavagrāmātprati vārāṇasīmagām || 5 ||
[Analyze grammar]

atha stokāntarātītaṃ māmabhāṣata gomukhaḥ |
vahāni kimahaṃ yuṣmānyūyaṃ vahata māmiti || 6 ||
[Analyze grammar]

cintitaṃ ca mayā hanta vinaṣṭaḥ khalu gomukhaḥ |
yūyaṃ māṃ vahatetyeṣa no brūyātkathamanyathā || 7 ||
[Analyze grammar]

āsanasyāpi yaśchāyāṃ madīyasya namasyati |
ariṣṭāviṣṭatāṃ muktvā kathamitthaṃ sa vakṣyati || 8 ||
[Analyze grammar]

sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ |
tanmadīyamaśaṅkena pṛṣṭhamāruhyatāmiti || 9 ||
[Analyze grammar]

tena coktaṃ vilakṣeṇa mā grahīta yathā śrutam |
neyaṃ saṃbhāvyate cintā jātāriṣṭe'pi mādṛśi || 10 ||
[Analyze grammar]

kiṃ tu yaḥ kiṃcidācaṣṭe pānthasya pathikaḥ pathi |
voḍhā bhavati tasyāsau khedavismaraṇāditi || 11 ||
[Analyze grammar]

sa mayokto bhavāneva sarvavṛttāntapeśalaḥ |
ākhyātuṃ ca vijānāti yattataḥ kathayatviti || 12 ||
[Analyze grammar]

tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ |
dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ || 13 ||
[Analyze grammar]

tatra sattvopakārārthā kāyavāṅmānasakriyā |
prabhavaḥ sarvadharmāṇāṃ jagatī jagatāmiva || 14 ||
[Analyze grammar]

yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ |
sarvārthānāmasau heturguṇānāmiva sajjanaḥ || 15 ||
[Analyze grammar]

parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā |
nātisaktiśca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ || 16 ||
[Analyze grammar]

sāṅgasya sukharāgāderanaṅgasya ca dehinaḥ |
saṃbandhābhāvamatyantaṃ nirvāṇaṃ vidurīśvarāḥ || 17 ||
[Analyze grammar]

ardharātre'pi bhuñjānaḥ paramārthabubhukṣitaḥ |
kūṭavaidyaparityāgī rogairdūreṇa varjyate || 18 ||
[Analyze grammar]

dṛṣṭasaṃsārasārāṇāmṛṣīṇāṃ ko hi mādṛśaḥ |
asāro gurusārāṇi darśanāni viḍambayet || 19 ||
[Analyze grammar]

tena yatkiṃciducchāstraṃ bālabhāvādudāhṛtam |
śukavāśitaniḥsāramidaṃ me mṛṣyatāmiti || 20 ||
[Analyze grammar]

idamādīḥ kathāḥ śṛṇvannirantarasurālayām |
gaṅgābharaṇamākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ || 21 ||
[Analyze grammar]

tatra bāhyaniviṣṭasya śūnyasya purasadmanaḥ |
jaraddārusudhācitramadhyatiṣṭhāma maṇḍapam || 22 ||
[Analyze grammar]

gomukhastu kṣaṇaṃ sthitvā māmavocadgataśramam |
muhūrtakamanutkaṇṭhairiha yuṣmābhirāsyatām || 23 ||
[Analyze grammar]

yatra sthātavyamasmābhirupalabhya tamāśrayam |
āgacchāmīti māmuktvā calairuccalitaḥ padaiḥ || 24 ||
[Analyze grammar]

gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ |
tataḥ kimapi niścitya nivṛtto māmabhāṣata || 25 ||
[Analyze grammar]

yadidaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇamāhitam |
idamādāya gacchāmi sthātuṃ nāsyeha yujyate || 26 ||
[Analyze grammar]

tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiśchadmakaṅkaṭaiḥ |
vārāṇasī mahācauraistīrthadhvāṅkṣairadhiṣṭhitā || 27 ||
[Analyze grammar]

yuṣmānekākino dṛṣṭvā sālaṅkārānnirāyudhān |
teṣāṃ sāhasikaḥ kaścidanarthaṃ cintayediti || 28 ||
[Analyze grammar]

evaṃ bhavatu nāmeti mayāsāvanumoditaḥ |
tadābharaṇamādāya prāviśattvaritaḥ puram || 29 ||
[Analyze grammar]

athāciragate tasminparivrāḍbrahmacāriṇau |
paricaṅkramaṇaśrāntau tasminneva nyasīdatām || 30 ||
[Analyze grammar]

āsīcca mama tāvetau nūnaṃ pāṣaṇḍitaskarau |
nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ || 31 ||
[Analyze grammar]

tadeteṣāṃ sahasreṣu sakṛpāṇakareṣvapi |
gavāmivodviṣāṇānāṃ matirme mantharādarā || 32 ||
[Analyze grammar]

ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ |
prayuṅkte nirghṛṇaḥ śastraṃ ko'nyaḥ klībatamastataḥ || 33 ||
[Analyze grammar]

evamādivikalpaṃ māmasāvālokya maskarī |
nirāśa iva vidrāṇo brahmacāriṇamuktavān || 34 ||
[Analyze grammar]

jalpākagrathitairgranthaiḥ sāṃkhyayogādibhirvayam |
vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ || 35 ||
[Analyze grammar]

yathā tṛṇamupādātumambarāmbhojameva vā |
kaścinmahattapaḥ kuryānmokṣārtho nastathā śramaḥ || 36 ||
[Analyze grammar]

tṛṇavatsulabho mokṣo yadi khedo'phalastataḥ |
atha khāmbojaduṣprāpastato naṣṭā mumukṣavaḥ || 37 ||
[Analyze grammar]

paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ |
sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ || 38 ||
[Analyze grammar]

yo'pyupādīyate hetuḥ sarvajñāstitvasiddhaye |
so'pyasiddhaviruddhādidoṣāśīviṣadūṣitaḥ || 39 ||
[Analyze grammar]

tadalaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ |
sevamānā yathācchandamāsmahe viṣayāniti || 40 ||
[Analyze grammar]

brahmacārī tu sāvegaḥ parivrājakamuktavān |
prasāritastvayā kasmādasāro malladaṇḍakaḥ || 41 ||
[Analyze grammar]

pratijñāhetudṛṣṭāntāḥ sādhavastāvadāsatām |
sarvatantrāviruddhena siddhāntenaiva bādhyase || 42 ||
[Analyze grammar]

asattāṃ paralokasya śuṣkatarkeṇa sādhayan |
vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi || 43 ||
[Analyze grammar]

atha vāstāmidaṃ tāvadidaṃ tāvannigadyatām |
smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavāniti || 44 ||
[Analyze grammar]

tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām |
nandīśapramukhairuktamahaṃ jānāmi lakṣaṇam || 45 ||
[Analyze grammar]

yaścaiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ |
eṣa vidyādharendrāṇāmindraḥ kila bhaviṣyati || 46 ||
[Analyze grammar]

enaṃ dṛṣṭvādhitiṣṭhantametaṃ jarjaramaṇḍapam |
malladaṇḍakaniḥsārānutprekṣe sakalāgamān || 47 ||
[Analyze grammar]

adṛṣṭārthāḥ kila granthādṛṣṭārthairgāruḍādibhiḥ |
arthavanto'numīyante yācakairiva dāyakāḥ || 48 ||
[Analyze grammar]

yathā ca viṭakāvyatvānmṛṣā puruṣalakṣaṇam |
śrutismṛtipurāṇādi tathā saṃbhāvyatāmiti || 49 ||
[Analyze grammar]

itarastamathāvocadatītabhavasaṃcitam |
iṣṭāniṣṭaphalaṃ karma daivamāhurvicakṣaṇāḥ || 50 ||
[Analyze grammar]

yaccedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām |
etaddaivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ || 51 ||
[Analyze grammar]

na cāpuruṣakārasya daivaṃ phalati kasyacit |
kālakāraṇasāmagrīmīśvaro'pi hyapekṣate || 52 ||
[Analyze grammar]

ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ |
kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ || 53 ||
[Analyze grammar]

yathā dhanuradhānuṣkaṃ yathā bījamavāpakam |
sattāmātraphalaṃ puṃsastathā daivamapauruṣam || 54 ||
[Analyze grammar]

parivrāḍabravīddaivaṃ pauruṣādbalavattaram |
jñāpakaṃ cāsya pakṣasya śrūyatāṃ yanmayā śrutam || 55 ||
[Analyze grammar]

asti sindhutaṭe grāmo brahmasthalakanāmakaḥ |
tatrāsīdvedaśarmeti caturvedo dvijottamaḥ || 56 ||
[Analyze grammar]

tasya yo'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ |
tasmādeva ca sa chātrairāhūyata dṛḍhodyamaḥ || 57 ||
[Analyze grammar]

tamobhedakanāmnaśca gṛhasthasya gṛhe sadā |
dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā || 58 ||
[Analyze grammar]

tatra bhinnatamā nāma parivrāṭ pāñcarātrikaḥ |
vāsamāvasathe tasya karoti sma dṛḍhodyamaḥ || 59 ||
[Analyze grammar]

anena ca prakāreṇa paṭuśraddhānamedhasā |
adhītaṃ daśabhirvarṣaistena vedacatuṣṭayam || 60 ||
[Analyze grammar]

atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram |
praśāntajanasaṃpāte pradoṣe tamabhāṣata || 61 ||
[Analyze grammar]

bahugomahiṣībhūmidāsīdāsamidaṃ mayā |
tantrasthānamupāntaṃ ca cāṭādibhyaśca rakṣitam || 62 ||
[Analyze grammar]

dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat |
vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me || 63 ||
[Analyze grammar]

adhunā tu vacaḥkāyaparispandāpahāriṇī |
paralokasamāsannā jarātandrīrivāgatā || 64 ||
[Analyze grammar]

gṛhamedhivratasthānāmalasānāṃ svakarmasu |
dharmasādhanamuddiṣṭamṛṣibhistīrthasevanam || 65 ||
[Analyze grammar]

āha vedāntavādaśca tārakaṃ brahma tantrayet |
etasmānna vimuñceyuravimuktaṃ mumukṣavaḥ || 66 ||
[Analyze grammar]

śvaḥ prasthātāsmahe tasmātprātarvārāṇasīṃ prati |
buddhadharme praśastā hi dharmasya tvaritā gatiḥ || 67 ||
[Analyze grammar]

bhavatāpi śrutismṛtyoḥ prāmāṇyamanujānatā |
niyogenaiva kartavyaḥ patnīputraparigrahaḥ || 68 ||
[Analyze grammar]

gṛhasthāśramadharmaśca gavādidhanasādhanaḥ |
na ca pratigrahādanyadviprasya dhanasādhanam || 69 ||
[Analyze grammar]

tatsukhopanataṃ caitadanindyamatibhūri ca |
sadāsīdāsamasmākaṃ dhanamādīyatāmiti || 70 ||
[Analyze grammar]

tenoktaṃ yuṣmadādiṣṭamakāryamapi mādṛśaḥ |
na vikalpayituṃ śaktaḥ kiṃ punarnyāyyamīdṛśam || 71 ||
[Analyze grammar]

kiṃ tvāmantrya pitṛsthānau vidyājīvitadāyinau |
kartāsmi bhavadādeśamativāhya niśāmiti || 72 ||
[Analyze grammar]

yātāyāṃ tu triyāmāyāṃ tamāmantrayituṃ gatam |
saṃpratiṣṭhāsamāno'pi ciraṃ bhikṣurudaikṣata || 73 ||
[Analyze grammar]

yadā tu divasārdhe'pi gate chāttraḥ sa nāgataḥ |
taṃ gaveṣayituṃ bhikṣuḥ svayameva tadā gataḥ || 74 ||
[Analyze grammar]

sa tu tenāṅgaṇe dṛṣṭastamobhedakaveśamanaḥ |
śanaiścaṅkramaṇaṃ kurvannīcaiścāmnāyamānasam || 75 ||
[Analyze grammar]

uktaṃ ca bhavatā kasmādiyacciramiha sthitam |
athārthenaiva tenārthastathā naḥ kathyatāmiti || 76 ||
[Analyze grammar]

tatastenoktametasmin gṛhe kenāpi hetunā |
vyagraḥ parijanaḥ sarvastatra tatrābhidhāvati || 77 ||
[Analyze grammar]

yāṃ yāmeva ca pṛcchāmi kimetaditi dārikām |
sā sā māmāha saṃrabdhā śivaṃ dhyātu bhavāniti || 78 ||
[Analyze grammar]

taṃ cādyāpi na pṛcchāmi tamobhedakamākulam |
tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatāmiti || 79 ||
[Analyze grammar]

atha bhinnatamāḥ smitvā dṛḍhodyamamabhāṣata |
yenāyamākulo lokastadahaṃ kathayāmi te || 80 ||
[Analyze grammar]

tamobhedakabhāryāyāḥ prasūtiḥ pratyupasthitā |
ayaṃ parijanastatra tatratatrākulākulaḥ || 81 ||
[Analyze grammar]

dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi |
sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati || 82 ||
[Analyze grammar]

iti tasmin kṛtādeśe gate svavivadhaṃ prati |
itaraścintayāmāsa śaṅkākampitamānasaḥ || 83 ||
[Analyze grammar]

brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate |
tato bhinnatamovākyamabhūtārthaṃ na jāyate || 84 ||
[Analyze grammar]

stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ |
śeṣāṇāmapi mantrāṇāṃ sāmarthyamanumīyate || 85 ||
[Analyze grammar]

iti cintayatastasya dīno gṛhapatirgṛhāt |
hā daivaṃ khalamityādi lapannīcairvinirgataḥ || 86 ||
[Analyze grammar]

kṣaṇācca śvagṛhītasya mārjārasyeva kūjataḥ |
antarbhavanamudbhūtaḥ śvāgāraparuṣaśrutiḥ || 87 ||
[Analyze grammar]

tataḥ prasādhitā nāryo lajjāprāvṛtamastakāḥ |
pakṣadvāreṇa nirjagmurnairāśyottānapāṇayaḥ || 88 ||
[Analyze grammar]

paricārakavargaśca śocadbandhukadambakam |
amantrayata vāmasya vidheḥ kiṃ kriyatāmiti || 89 ||
[Analyze grammar]

evaṃprāyaprapañce tu gṛhe tasmindṛḍhodyamaḥ |
siddhapravrajitādeśajātabhītiracintayat || 90 ||
[Analyze grammar]

parivrājakavākyena tathābhūtena sādhitam |
daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam || 91 ||
[Analyze grammar]

sindhudeśaṃ parityajya devāddeśaṃ parivrajan |
ayaṃ pariharāmyenāṃ dūrataḥ kardamāmiti || 92 ||
[Analyze grammar]

evamādi vimṛśyāsāvasaṃmantryaiva saṃskṛtān |
daśayojanamadhvānamekāhena palāyitaḥ || 93 ||
[Analyze grammar]

sadvīpāṃ ca parikramya varṣairdvādaśabhirmahīm |
gaṅgātaṭamupāgacchattīrthopāsanakāmyayā || 94 ||
[Analyze grammar]

athātapapipāsārtaśchāyāsalilavāñchayā |
kasmiṃścidbrāhmaṇagrāme kaṃcana prāviśadgṛham || 95 ||
[Analyze grammar]

tatra cālindakāsīnāmarkatūlābhamūrdhajām |
yayāce brāhmaṇīmamba pānīyaṃ dāpyatāmiti || 96 ||
[Analyze grammar]

sā tvabhāṣata saṃbhrāntā hale putri tamālike |
āsanodakamādāya laghu nirgamyatāmiti || 97 ||
[Analyze grammar]

tataḥ pīṭhālukāhastā vasitāsitakañcukā |
āpiṅgāpāntakeśāntā kanyakā niragādgṛhāt || 98 ||
[Analyze grammar]

diśastaralayā dṛṣṭyā paśyantī saṃtatasmitā |
paṅgubhaṅgurasaṃcārā cirātprāpaddṛḍhodyamam || 99 ||
[Analyze grammar]

āsyatāmatra mitreti vadantyā śūnyayā tayā |
pīṭhabuddhyā purastasya nikṣiptaṃ jalabhājanam || 100 ||
[Analyze grammar]

atha tāmabravīdvṛddhā muktvaitāmavinītatām |
apareṇodapātreṇa jalamāvarjyatāmiti || 101 ||
[Analyze grammar]

sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ |
antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat || 102 ||
[Analyze grammar]

tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam |
āgacchati kuto deśātkaṃ vā yāti bhavāniti || 103 ||
[Analyze grammar]

tenoktaṃ na sa deśo'sti nāgacchāmi yataḥ kṣitau |
yacca brūtha kva yāsīti tatra viñāpayāmi vaḥ || 104 ||
[Analyze grammar]

kasmiṃścidbrāhmaṇagrāme kurvanbaṭukapāṭhanām |
saṃtuṣṭo grāmavāsobhirninīṣe divasāniti || 105 ||
[Analyze grammar]

tatastamabravīdvṛddhā nītijñaiḥ satyamucyate |
na hyataptena lohena taptaṃ saṃdhīyate kvacit || 106 ||
[Analyze grammar]

mama dvau putranaptārāvadhunaivopanītakau |
tau ca saṃyojitau puṇyairarthināvarthinā tvayā || 107 ||
[Analyze grammar]

bhavānadhyāpanenārthī tau cādhyayanakāṅkṣiṇau |
naṣṭāśvadagdharathavadyogo'stu bhavatāmiti || 108 ||
[Analyze grammar]

tatastasyai pratijñāya tau baṭū pāṭhayannasau |
antevāsigaṇaṃ cānyamasthātsaṃvatsaradvayam || 109 ||
[Analyze grammar]

ekadā tāmabhāṣanta vṛddhāmāgatya bāndhavāḥ |
kasmāddṛḍhodyamāyeyaṃ dīyate na tamālikā || 110 ||
[Analyze grammar]

ye jāmātṛguṇāsteṣāṃ kaścidasti kvacidvare |
dṛḍhodyame punaḥ paśya yadi kaṃcinna paśyasi || 111 ||
[Analyze grammar]

durlabhaḥ sulabhībhūtastasmātsvīkriyatāmayam |
kena vanyaḥ karī vārīmāgataḥ svayamujjhitaḥ || 112 ||
[Analyze grammar]

iti tairbodhitā vṛddhā pratītā tānayācata |
yadyevaṃ svayamevāyaṃ pūjyairabhyarthyatāmiti || 113 ||
[Analyze grammar]

te tatastamabhāṣanta bhautika brahmacāriṇā |
āmnātāścāvabuddhāśca vedāḥ sasmṛtayastvayā || 114 ||
[Analyze grammar]

avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ |
uraḥkaṇṭhauṣṭhaśoṣasya mā bhūdvaiphalyamanyathā || 115 ||
[Analyze grammar]

ataḥ pratīṣyatāmeṣā sarvaśuddhā tamālikā |
jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī || 116 ||
[Analyze grammar]

evamādi sa tairuktaḥ kṣaṇametadacintayat |
yuktaṃ yadbrāhmaṇairuktamatra tāvatkimucyate || 117 ||
[Analyze grammar]

yaścāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā |
pāre sāgaravatso'pi dūratvātsudurāgamaḥ || 118 ||
[Analyze grammar]

atha daivena saiveyamānītā sindhudeśataḥ |
sūcīsūtragate daivāttataḥ kaḥ kutra mokṣyate || 119 ||
[Analyze grammar]

evamādi sa niścitya pratiśrutya tatheti ca |
pariṇīya ca tāṃ kanyāṃ saṃvatsaramayāpayat || 120 ||
[Analyze grammar]

atha yātatriyāmāyāṃ triyāmāyāṃ dṛḍhodyamaḥ |
jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām || 121 ||
[Analyze grammar]

brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ |
keyaṃ bhavati te vṛddhā kāvetau baṭukāviti || 122 ||
[Analyze grammar]

tayā tvāyataniśvāsakathitāyataduḥkhayā |
srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram || 123 ||
[Analyze grammar]

asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhurabhūtpatiḥ |
yasya vidyādhanaistṛptāḥ śiṣyayājakayācakāḥ || 124 ||
[Analyze grammar]

tena cāśeṣavedāya kṣamādiguṇaśāline |
duhitā gṛhajāmātre chāttrāya pratipāditā || 125 ||
[Analyze grammar]

tāḍitaścaraṇenāpi yaḥ kṣamāvānabhūtpurā |
sa jāmātṛtayā krodhādgamitaḥ kṛṣṇasarpatām || 126 ||
[Analyze grammar]

mahāntamapi saṃmānaṃ manyamāno vimānatām |
śvaśrūśvaśurayoḥ khedamātmanaścākarodvṛthā || 127 ||
[Analyze grammar]

ekadā parihāsena syālakastamabhāṣata |
durvāsaḥsadṛśastāta durārādho bhavāniti || 128 ||
[Analyze grammar]

yadyevaṃ durdurūḍhena kiṃ mayārādhitena vaḥ |
ityuktvā mantharālāpaḥ sadāro gata eva saḥ || 129 ||
[Analyze grammar]

śvaśrūśvaśuramitrāṇāmavakarṇya kadarthanām |
nirapekṣaṃ svadeśāya sindhudeśāya yātavān || 130 ||
[Analyze grammar]

tatra ca grāmamadhyāsya brahmasthalakanāmakam |
acirānnityakāmyāni karmāṇi niravartayat || 131 ||
[Analyze grammar]

tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā |
yamau ca tanayau jātau yamakālau kulasya yau || 132 ||
[Analyze grammar]

ahameva ca sā kanyā tau caitau kākatālukau |
yairmātāpitarāveva bālaireva samāhitau || 133 ||
[Analyze grammar]

sindhudeśaikadeśaśca sindhunā caṇḍaraṃhasā |
durvāragurupūreṇa sahasākṛṣya nīyate || 134 ||
[Analyze grammar]

atha mātāpitṛbhyāṃ nastadbhayādavadhāritam |
mātāmahagṛhaṃ yāntu bālā me niviśantviti || 135 ||
[Analyze grammar]

tataḥ śaṅkeṣubhinnastāmabhāṣata dṛḍhodyamaḥ |
śeṣaṃ sujñānamevāsyāḥ kathāyāḥ sthīyatāmiti || 136 ||
[Analyze grammar]

āsīccāsya sa sarvajñaḥ parivrājakabhāskaraḥ |
sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ || 137 ||
[Analyze grammar]

anubhūtau tathābhūtau tadādeśau mayādhunā |
tṛtīyaparihārāya tyajāmi pṛthivīmiti || 138 ||
[Analyze grammar]

atha dvādaśavarṣāni bhrāṃtvā dvīpāntarāṇi saḥ |
nirviṇṇaścintayāmāsa kiṃciddhavalamūrdhajaḥ || 139 ||
[Analyze grammar]

ādiṣṭaṃ yatparivrājā tattayonmādamattayā |
kālenaitāvatā nūnamakṛtyaṃ kṛtyayā kṛtam || 140 ||
[Analyze grammar]

asmābhiśca na vedoktaṃ na vedāntoktamohitam |
vraṇairiva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam || 141 ||
[Analyze grammar]

tena vārāṇasīṃ gatvā tīrthopāsanahetukam |
puṇyaṃ svargaphalaṃ kurvannayāmi divasāniti || 142 ||
[Analyze grammar]

tataḥ sāgaramuttīrya gaṅgāsāgaramāgamat |
tato vārāṇasīṃ prāpadamuñcanneva jāhnavīm || 143 ||
[Analyze grammar]

pāviśanneva cāpaśyannaradhātuparicchadam |
skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ || 144 ||
[Analyze grammar]

taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām |
madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām || 145 ||
[Analyze grammar]

dviguṇīkurvatīṃ mārgaṃ vaṅkairgatinivartanaiḥ |
amuktanijanirmokāṃ bhujaṃgīmiva yoṣitam || 146 ||
[Analyze grammar]

sā tu kāpālikenoktā drutamehi kapālini |
na yāvadavimuktasya dhūpavelātivartate || 147 ||
[Analyze grammar]

huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam |
tataḥ śuṇḍikaśāleṣu mārgayāmi surāmiti || 148 ||
[Analyze grammar]

evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam |
papāta pādayostasya tārākrandā kapālinī || 149 ||
[Analyze grammar]

punaḥ kāpāliknoktaṃ muñca brāhmaṇamadhvagam |
parihāsaściraṃ caṇḍi viruddhastyajyatāmiti || 150 ||
[Analyze grammar]

sābravīdeṣa me bhartā daivataiḥ pratipāditaḥ |
tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi māmiti || 151 ||
[Analyze grammar]

taṃ ca prapañcamālokya sa pradeśaḥ sakautukaiḥ |
janairagaṇitairvyāptaḥ śramaṇabrāhmaṇādibhiḥ || 152 ||
[Analyze grammar]

sā cāvocaccaturveda riktavedo'si sarvathā |
savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhirvrajet || 153 ||
[Analyze grammar]

na tvayotpāditāḥ putrānāgnihotramupāsitam |
nārcitāḥ pitaraḥ piṇḍairvāyubhūtena hiṇḍitam || 154 ||
[Analyze grammar]

tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā |
kulātkulamaṭantīdaṃ carāmi kulaṭāvratam || 155 ||
[Analyze grammar]

avṛddhakulavāsinyastaruṇyaḥ pativarjitāḥ |
yairaduṣṭāḥ striyo dṛṣṭāste dṛṣṭāḥ kenacitkvacit || 156 ||
[Analyze grammar]

tena tyaktavatā dārānyattvayā pāpamarjitam |
tāneva bharamāṇena tatsamucchidyatāmiti || 157 ||
[Analyze grammar]

atha lajjāviṣādāndhamūcurviprā dṛḍhodyamam |
bhagavatyā yaduktaṃ tattattvataḥ kathyatāmiti || 158 ||
[Analyze grammar]

tenātmanaśca tasyāśca dvijādijanasaṃnidhau |
brahmasthalakavāsādi yadvṛttaṃ tanniveditam || 159 ||
[Analyze grammar]

athoktaṃ brāhmaṇairbrahmanbrāhmaṇī parigṛhyatām |
raktadāraparityāgamācaranti na sādhavaḥ || 160 ||
[Analyze grammar]

yacca kiṃcidakartavyamanāthyādanayā kṛtam |
tasya kṛcchratamaiḥ kṛcchrairviśuddhiḥ kriyatāmiti || 161 ||
[Analyze grammar]

tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittairapohyate |
pūjyānāmeva tadbuddhamidaṃ budhyata yādṛśam || 162 ||
[Analyze grammar]

hīnavarṇābhigāminyaḥ pātakinyaḥ kila striyaḥ |
iyaṃ tvaśubhasāvarṇaṃ yamupāste sa dṛśyatām || 163 ||
[Analyze grammar]

tadupāstāmiyaṃ bhadrā yamupāsacchivaṃ dhruvam |
sukhānāṃ copahartāraṃ mahāpāśupataṃ patim || 164 ||
[Analyze grammar]

ityuktavati sā tasminnuvācopacitatrapā |
ā mṛtyostvatsamīpasthā nayāmi divasāniti || 165 ||
[Analyze grammar]

athaiko brāhmaṇasteṣu dṛḍhodyamamabhāṣata |
madīyā duhitā brahman rūpiṇī pariṇīyatām || 166 ||
[Analyze grammar]

dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ |
tatastasya ca tasyāśca bhavedbhartā bhavāniti || 167 ||
[Analyze grammar]

āsīccāsya kimadyāpi syānna syāditi cintayā |
parivrājakavākyaṃ hi kṛtārthīkṛtametayā || 168 ||
[Analyze grammar]

pratijñāya ca tāṃ kanyāṃ dadānādbrāhmaṇātsvayam |
samahādraviṇaskandhāmupayeme dṛḍhodyamaḥ || 169 ||
[Analyze grammar]

tamālikāpi saṃhārya keśān kāṣāyacīvarā |
dṛḍhodyamagṛhāsannā vasatī kālamakṣipat || 170 ||
[Analyze grammar]

dṛḍhoyamo'pi saṃtataṃ dvijātikarma sādhayan |
harottamāṅgalālitāmupāsta jahnukanyakām || 171 ||
[Analyze grammar]

tattena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtamapramāṇam |
śūreṇa daivahariṇā prabhuṇā prasahya tasmājjitaḥ puruṣakāragajādhirājaḥ || 172 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 21

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: