Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yo māmajamanādiṃ ca vetti lokamaheśvaram
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||3||

The Subodhinī commentary by Śrīdhara

evambhūtātmajñāne phalamāha yo māmiti | sarvakāraṇatvādeva na vidyata ādiḥ kāraṇaṃ yasya tamanādim | ataevājaṃ janmaśūnyaṃ lokānāṃ maheśvaraṃ ca māṃ yo vetti sa manuṣyeṣvasaṃmūḍhaḥ saṃmoharahitaḥ san sarvapāpaiḥ pramucyate ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

mahāphalatvācca kaścideva bhagavataḥ prabhāvaṃ vettītyāha yo māmiti | sarvakāraṇatvānna vidyata ādiḥ kāraṇaṃ yasya tamanādimanāditvādajaṃ janmaśūnyaṃ lokānāṃ mahāntamīśvaraṃ ca māṃ yo vetti sa martyeṣu madhye'saṃmūḍhaḥ saṃmohavarjitaḥ sarvaiḥ pāpairmatipūrvakṛtairapi pramucyate prakarṣeṇa kāraṇocchedāttatsaṃskārābhāvarūpeṇa mucyate mukto bhavati ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu parabrahmaṇaḥ sarvadeśakālāparicchinnasya tavaitaddehasyaiva janma devā ṛṣayaśca jānantyeva | tatra svatarjanyā svavakṣaḥ spṛṣṭvāha yo māmiti | yo māmajaṃ vetti | kiṃ parameṣṭhinaṃ na anādiṃ satyaṃ tarhi anāditvādajamajanyaṃ parmātmānaṃ tvāṃ vettyeva tatrāha ceti | ajamajanyaṃ vasudevajanyaṃ ca māmanādimeva yo vetti ityarthaḥ | māmiti padena vasudevajanyatvaṃ budhyate janma karma ca me divyam [Gītā 4.9] iti madukteḥ | mama janmavattvaṃ paramātmatvātsadaivājatvaṃ ca ityubhayamapi me paramaṃ satyaṃ acintyaśaktisiddham
eva | yaduktaṃ ajo'pi sannavyayātmāsambhavāmi [Gītā 4.6] iti | tathā coddhavavākyaṃ karmāṇyanīhasya bhavo'bhavasya te ityādyanantaraṃ khidyati dhīrvidāmiha [BhP 3.4.16] iti | atra śrībhāgavatāmṛtakārikā ca

tattanna vāstavaṃ cetsyādvidāṃ buddhibhramastadā |
na syādevetyato'cintyā śaktirlīlāsu kāraṇam || [LBhāg 1.5.119]

tasmādyathā mama bālye dāmodaratvalīlāyāmekadaiva kiṅkiṇyā bandhanātparicchinnatvaṃ dāmnā svābandhādaparicchinnatvaṃ cātarkyameva tathaiva mamājatvajanmavattve cātarkye eva | durbodhamaiśvaryaṃ cāha lokamaheśvaraṃ tava sārathimapi sarveṣāṃ lokānāṃ mahāntamīśvaraṃ yo veda sa eva martyeṣu madhye asaṃmūḍhaḥ | sarvapāpairbhaktivirodhibhiḥ | yastu ajatvānāditvasarveśvaratvānyeva vāstavāni syurjanmavattvādīni tu anukaraṇamātrasiddhānīti vyācaṣṭe | sa saṃmūḍha eva sarvapāpairna pramucyata ityarthaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

idaṃ tādṛśamadviṣayakaṃ jñānaṃ kasyacideva bhavatīti bhāvenāha yo māmiti | martyeṣu yatamāneṣvapi sahasreṣu madhye yo yādṛcchikamattatvavitsatprasaṅgī kaścijjano māmanādimajaṃ lokamaheśvaraṃ ca vetti | so'saṃmūḍhaḥ sarvapāpaiḥ pramucyata iti sambandhaḥ | atra ajamityanena pradhānādacidvargātsaṃsārivargācca bhedaḥ | ādyasya svapariṇāmenāntasya dehajanmanā ca janmitvāt | anādimityanena viśesite tu muktacidvargācca bhedastasyājatvamādimadevadehasambandhena janmitvasya pūrvavṛttitvātlokamaheśvaramityanena nityamuktacidvargātprakṛtikālābhyāṃ ca bhedasteṣāmanādyajatve satyapi lokamaheśvaratvābhāvāt
| punaranādima ityanena viśeṣite vidhirudrādibhyāṃ ca bhedastayorlokamaheśvaratāyāḥ sāditvātsarvaiśvareṇaiva tayoḥ setyanyatra vistaraḥ | itthaṃ ca sarvadā heyasambandhābhāvānnityasiddhasārvaiśvaryācca sarvetaravilakṣaṇaṃ yo vetti, sa madbhaktyutpattipratīpairnikhilaiḥ karmabhirvimukto madbhaktiṃ vindati | asaṃmūḍho'nyasajātīyatayā majjñānaṃ saamohastena vivarjitaḥ | na ca devakyāṃ jātasya te kathamajatvaṃ tasyāmajatvamavihāyaiva jātatvāt ||3||

__________________________________________________________

Like what you read? Consider supporting this website: