Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||2||

The Subodhinī commentary by Śrīdhara

uktasyāpi punarvacane durjñeyatvaṃ hetumāha na me viduriti | me mama prakṛṣṭaṃ bhavaṃ janmarahitasyāpi nānāvibhūtibhirāvirbhāvaṃ suragaṇā api maharṣayo'pi bhṛgvādayo na jānanti | tatra hetuḥ ahaṃ hi sarvadevānāṃ maharṣīṇāṃ cādiḥ kāraṇam | sarvaśaḥ sarvaiḥ prakāraiḥ utpādakatvena buddhyādipravartakatvena ca | ato madanugrahaṃ vinā māṃ ke'pi na jānantītyarthaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

prāgbahudhoktameva kimarthaṃ punarvakṣyasītyata āha na me viduriti | prabhavaṃ prabhāvaṃ prabhuśaktyatiśayaṃ prabhavanamutpattimanekavibhūtibhirāvirbhāvaṃ suragaṇā indrādayo maharṣayaśca bhṛgvādayaḥ sarvajñā api na me viduḥ | teṣāṃ tadajñāne hetumāha ahaṃ hi yasmātsarveṣāṃ devānāṃ maharṣīṇāṃ ca sarvaśaḥ sarvaiḥ prakārairutpādakatvena buddhyādipravartakatvena ca nimittatvenopādānatvena ceti vādiḥ kāraṇāt | ato madvikārāste matprabhāvaṃ na jānantītyarthaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

etacca kevalaṃ madanugrahātiśayenaiva vedyaṃ nānyathetyāha na me iti | mama prabhavaṃ prakṛṣṭaṃ sarvaṃ vilakṣaṇaṃ bhavaṃ devakyāṃ janma devagaṇā na jānanti, te viṣayāviṣṭatvānna jānantu | ṛṣayastu jānīyustatrāha na maharṣayo'pi | tatra hetuḥ ahamādiḥ kāraṇaṃ sarvaśaḥ sarvaireva prakāraiḥ | na hi piturjanmatattvaṃ putrā jānantīti bhāvaḥ | na hi te bhagavan vyaktiṃ vidurdevā na dānavā [Gītā 10.14] ityagrimānuvādādatra prabhavaśabdasyānyārthatā na kalpyā ||2||

The Gītābhūṣaṇa commentary by Baladeva

etacca madbhaktānukampāṃ vinā durvijñānamiti bhāvavānāha na me iti | suragaṇā brahmādayo maharṣayaśca sanakādayaḥ me prabhavaṃ prabhutvena bhavamanādidivyasvarūpaguṇavibhūtimattayāvartanamiti yāvatna vidurna jānanti | kuta ityāha ahamādiriti | yadahaṃ teṣāmādiḥ pūrvakāraṇaṃ sarvaśaḥ sarvaiḥ prakārairutpādakatayā buddhyādidātṛtayā cetyarthaḥ | devatvādikamaiśvaryādikaṃ ca mayaiva tebhyastattadārādhanatuṣṭena dattamataḥ svapūrvasiddhaṃ māṃ madaiśvaryaṃ ca te na viduḥ | śrutiścaivamāha

ko addhā veda ka iha prāvocat
kuta ā jātā kuta iyaṃ visṛṣṭiḥ |
arvāgdevā asya visarjanāya
athā ko veda yata ābabhūva [Rv 8.7.17, Taitt.Br. 2.8.9.76] iti,

naitaddevā āpnuvan pūrvamarśatiti caivamādyā ||2||

__________________________________________________________

Like what you read? Consider supporting this website: