Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.4-5

buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca ||4||
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||5||

The Subodhinī commentary by Śrīdhara

lokamaheśvaratāmeva sphuṭayati buddhiriti tribhiḥ | buddhiḥ sārāsāravivekanaipuṇyam | jñānamātmaviṣayam | asaṃmoho vyākulatvābhāvaḥ | kṣamā sahiṣṇutvam | satyaṃ yathārthabhāṣaṇam | damo bāhyendriyasaṃyamaḥ | śamo'ntaḥkaraṇasaṃyamaḥ | sukhaṃ mano'nukūlasaṃvedanīyam | duḥkhaṃ ca tadviparītam | bhava udbhavaḥ | abhāvastadviparītam | bhayaṃ trāsaḥ | abhayaṃ tadviparītam | asya ślokasya matta eva bhavatītyuttareṇānvayaḥ ||4||

kiṃ ca ahiṃseti | ahiṃsā parapīḍāniviṛttiḥ | samatā rāgadveṣādirāhityam | tuṣṭirdaivalabdhena santoṣaḥ | tapaḥ śāstrīyādivakṣyamāṇam | dānaṃ nyāyārjitasya dhanādeḥ pātre'rpaṇam | yaśaḥ satkīrtiḥ | ayaśo duṣkīrtiḥ | ete buddhirjñānamityādayastadviparītāścābuddhyādayo nānāvidhā bhāvāḥ prāṇināṃ matto matsakāśādeva bhavanti ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

ātmano lokamaheśvaratvaṃ prapañcayati buddhiriti dvābhyām | buddhirantaḥkaraṇasya sūkmārthavivekasāmarthaym | jñānamātmānātmasarvapadārthāvabodhaḥ | asaṃmohaḥ pratyutpanneṣu bodhavyeṣu kartavyeṣu vyākulatayā vivekena pravṛttiḥ | kṣamākruṣṭasya tāḍitasya nirvikāracittatā | satyaṃ pramāṇenāvabuddhasyārthasya tathaiva bhāṣaṇam | damo bāhyendriyāṇāṃ svaviṣayebhyo nivṛttiḥ | śamo'ntaḥkaraṇasya śamatā | sukhaṃ dharmāsādhāraṇakāraṇakamanukūlavedanīyam | duḥkhamadharmāsādhāraṇakāraṇakaṃ pratikūlavedanīyam | bhava utpattiḥ | bhāvaḥ
sattā | abhāvo'satteti | bhayaṃ ca trāsastadviparītamabhayam | eva ca ekaścakāra uktasamuccayārthaḥ | aparo'nuktābuddhyajñānādisamuccayārthaḥ | evetyete sarvalokaprasiddhā evetyarthaḥ | matta eva bhavatītyuttareṇānvayaḥ ||4||

ahiṃsā prāṇināṃ pīḍāyā niviṛttiḥ | samatā cittasya rāgadveṣādirahitāvasthā | tuṣṭirbhogyeṣvetāvatālamiti buddhiḥ | tapaḥ śāstrīyamārgeṇa kāyendriyaśoṣaṇam | dānaṃ deśe kāle śraddhayā yathāśaktyarthānāṃ satpātre samarpaṇam | yaśo dharmanimittā lokaślāghārūpā prasiddhiḥ | ayaśastvadharmanimittā lokanindārūpā prasiddhiḥ | ete buddhyādayo bhāvāḥ kāryaviśeṣāḥ sakāraṇakāḥ pṛthagvidhā dharmādharmādisādhanavaicitryeṇa nānāvidhā bhūtānāṃ sarveṣāṃ prāṇināṃ mattaḥ parameśvarādeva bhavanti nānyasmāttasmātkiṃ vācyaṃ mama
lokamaheśvaratvamityarthaḥ ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

na ca śāstrajñāḥ svabuddhyādibhirmattatvaṃ jñātuṃ śaknuvanti, yato buddhyādīnāṃ sattvādivanmāyāguṇajanyatvānmatta eva jātānāmapi guṇātīte mayi nāsti svataḥ praveśayogyatetyāha buddhiḥ sūkṣmārthaniścayasāmarthyam | jñānamātmānātmavivekaḥ | asaṃmoho vaiyagryābhāvaḥ | ete trayo bhāvā mattattvajñānahetutvena sambhāvyamānā iva, na tu hetavaḥ | prasaṅgādanyānapi bhāvān lokeṣu dṛṣṭānna svata evodbhūtānāha kṣamā sahiṣṇutvam | satyaṃ yathārthabhāṣaṇam | damo bāhyendriyanigrahaḥ | śamo'ntarindriyanigrahaḥ | ete sāttvikāḥ | sukhaṃ sāttvikam
| duḥkhaṃ tāmasam | bhavābhāvau janmamṛtyuduḥkhaviśeṣau, bhayaṃ tāmasamabhayaṃ jñānotthaṃ sāttvikam | rājasādyutthaṃ rājasam | samatātmaupamyena sarvatra sukhaduḥkhādidarśanamahiṃsā samate sāttvikyau | tuṣṭiḥ santuṣṭiḥ | nirupādhiḥ sāttvikī | sopādhistu rājasī | tapodāne'pi sopādhinirupāditvābhyāṃ sāttvikarājase, yaśo'yaśasyapi tathā | matta iti ete manmāyāto bhavanto'pi śaktiśaktimatoraikyātmatta eva ||45||

The Gītābhūṣaṇa commentary by Baladeva

athātmanaḥ sarvāditvaṃ sarveśvaratvaṃ ca prapañcayati buddhiriti dvābhyām | buddhiḥ sūkṣmārthavivecanasāmarthyam | jñānaṃ cidacidvastuvivecanam | asaṃmoho vyagratvābhāvaḥ | kṣamā sahiṣṇutā | satyaṃ yathādṛṣṭārthaviṣayaṃ parahitabhāṣaṇam | damo'narthaviṣayācchokāderniyamanam | śamastasmānmanasaḥ | sukhaṃ ānukūlyena vedyam | duḥkhaṃ tu prātikūlyena vedyam | bhavo janma | abhāvo mṛtyuḥ | bhayamāgāmiduḥkhakāraṇavīkṣaṇādvitrāsaḥ sannivṛttiḥ | abhayamahiṃsā parapīḍanājanakatā | samatā
rāgadveṣaśūnyatā | tuṣṭiḥ adṛṣṭalabdhena santoṣaḥ | tapaḥ vedoktakāyakleśaḥ | dānaṃ svabhogyasya satpātre'rpaṇam | yaśaḥ sādguṇyakhyātiḥ | tadviparītaṃ ayaśaḥ evamādayo bhāvā bhūtānāṃ devamānavādīnāṃ matto matsaṅkalpādeva bhavantītyahameva teṣāṃ heturityarthaḥ | pṛthagvidhā bhinnalakṣaṇā ||45||

__________________________________________________________

Like what you read? Consider supporting this website: