Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 9.16-19

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham
mantro'hamahamevājyamahamagnirahaṃ hutam ||16||
pitāhamasya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||17||
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||18||
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||19||

The Subodhinī commentary by Śrīdhara

sarvātmatāṃ prapañcayati ahaṃ kraturiti caturbhiḥ | kratuḥ śrauto'gniṣṭomādiḥ | yajñaḥ smārtaḥ pañcamahāyajñādiḥ | svadhā pitryarthaṃ śrāddhādiḥ | auṣadhamauṣadhiprabhavamannam | bheṣajaṃ | mantro yājyapurodhovākyādiḥ | ājyaṃ homādisādhanam | agnirāhavanīyādiḥ | hutaṃ homaḥ | etatsarvamahameva ||16||

kiṃ ca piteti | dhātā karmaphalavidhātā | vedyaṃ jñeyaṃ vastu | pavitraṃ śodhakam | prāyaścittātmakaṃ | oṅkāraḥ praṇavaḥ | ṛgādayo vedāścāhameva | spaṣṭamanyat ||17||

kiṃ ca gatiriti | gamyata iti gatiḥ phalam | bhartā poṣaṇakartā | prabhurniyantā | sākṣī śubhāśubhadraṣṭā | nivāso bhogasthānam | śaraṇaṃ rakṣakaḥ | suhṛddhitakartā | prakarṣeṇa bhavatyaneneti prabhavaḥ sraṣṭā | pralīyate'neneti pralayaḥ saṃhartā | tiṣṭhatyasminniti sthānamādhāraḥ | nidhīyate'sminniti nidhānaṃ layasthānam | bījaṃ kāraṇam | tathāpyavyayamavināśi | na tu brīhyādibījavannaśvaramityarthaḥ ||18||

kiṃ ca tapāmyahamiti | ādityātmanā sthitvā nidāghakāle tapāmi jagatastāpaṃ karomi | vṛṣṭisamaye ca varṣamutsṛjāmi vimuñcāmi | kadācittu varṣaṃ nigṛhṇāmyākarṣāmi | amṛtaṃ jīvanaṃ mṛtyuśca nāśaḥ | satsthūlaṃ dṛśyam | asacca sūkṣmadṛśyam | etaṃ sarvamahameveti | evaṃ matvā māmeva bahudhopāsata iti pūrvenaivānvayaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadi bahudhopāsate tarhi kathaṃ tvāmevetyāśaṅkyātmano viśvarūpatvaṃ prapañcayati caturbhiḥ ahamiti | sarvasvarūpo'hamiti vaktavye tattadekadeśakathanamavayutyānuvādena vaiśvānare dvādaśakapāle'ṣṭākapālatvādikathanavat | kratuḥ śrauto'gniṣṭomādiḥ | yajñāḥ smārto vaiśvadevādirmahāyajñatvena śrutismṛtiprasiddhaḥ | svadhā'nnaṃ pitṛbhyo dīyamānam | auṣadhamauṣadhiprabhavamannaṃ sarvaiḥ prāṇibhirbhujyamānaṃ bheṣajaṃ | mantro yājyāpuronuvākyādiryenoddiśya havirdīyate devebhyaḥ | ājyaṃ ghṛtaṃ sarvahavirupalakṣaṇamidam | agnirāhavanīyādir
haviṣprakṣepādhikaraṇam | hutaṃ havanaṃ haviṣprakṣepaḥ etatsarvamahaṃ parameśvara eva | etadekaikajñānamapi bhagavadupāsanamiti kathayituṃ pratyekamahaṃśabdaḥ | kriyākārakaphalajātaṃ kimapi bhagavadatiriktaṃ nāstīti saumāyārthaḥ ||16||

kiṃ ca | asya jagataḥ sarvasya prāṇijātasya pitā janayitā | mātā janayitrī | dhātā poṣayitā tattatkarmaphalavidhātā | pitāmahaḥ pituḥ pitā | vedyaṃ vedayitavyaṃ vastu | pūyate'neneti pavitraṃ pāvanaṃ śuddhiheturgaṅgāsnānagāyatrījapādi | veditavye brahmaṇi vedanasādhanamoṃkāraḥ | niyatākṣarapādā ṛk | gītiviśiṣṭā saiva sāma | sāmapadaṃ tu gītimātrasyaivābhidhāyakamityanyat | gītirahitamaniyatākṣaraṃ yajuḥ | etattrividhaṃ mantrajātaṃ karmopayogi | cakārādatharvāṅgiraso'pi gṛhyante | evakāro'hamevetyavadhāraṇārthaḥ ||17||

kiṃ ca gatiriti | gamyata iti gatiḥ karmaphalam |

brahmā viśvasṛjo dharmo mahānavyaktameva ca |
uttamāṃ sāttvikīmetāṃ gatimāhurmanīṣiṇaḥ || ity[Manu 12.50] evaṃ manvādyuktam |

bhartā poṣṭā sukhasādhanasyaiva dātā | prabhuḥ svāmī madīyo'yamiti svīkartā | sākṣī sarvaprāṇināṃ śubhāśubhadraṣṭā | nivasantyasminniti nivāso bhogasthānam | śīryate duḥkhamasminniti śaraṇaṃ prapannānāmārtihṛt | suhṛtpratyupakārānapekṣaḥ sannupakārī | prabhava utpattiḥ | pralayo vināśaḥ | sthānaṃ sthitḥ | yadvā prakarṣeṇa bhavantyaneneti prabhavaḥ sraṣṭā | prakarṣeṇa līyante'neneti pralayaḥ saṃhartā | tiṣṭhantyasminniti sthānamādhāraḥ | nidhīyate nikṣipyate tatkālabhogyatayā kālāntaropabhogyaṃ vastvasminniti nidhānaṃ
sūkṣmarūpasarvavastvadhikaraṇaṃ pralayasthānamiti yāvat | śaṅkhapadmādinidhirvā | bījamutpattikāraṇam | avyayamavināśi na tu brīhyādivadvinaśvaram | tenānādyanantaṃ yatkāraṇaṃ tadapyahameveti pūrveṇaiva sambandhaḥ ||18||

kiṃ ca tapāmyahamiti | tapāmyahamādityaḥ san | tataśca tāpavaśādahaṃ varṣaṃ pūrvavṛṣṭirūpaṃ rasaṃ pṛthivyā nigṛhṇāmyākarṣāmi kaiścidraśmibhiraṣṭasu māseṣu | punastameva nigṛhītaṃ rasaṃ caturṣu māseṣu kaiścidraśmibhirutsṛjāmi ca vṛṣṭirūpeṇa prakṣipāmi ca bhūmau | amṛtaṃ ca devānāṃ sarvaprāṇināṃ jīvanaṃ | evakārasyāhamityanena sambandhaḥ | mṛtyuśca martyānāṃ sarvaprāṇināṃ vināśo | satyatsambandhitayā yadvidyate tattatra sat | asacca yatsambandhitayā yacca vidyate tattatrāsat | etaṃ sarvamahameva he'rjuna
| tasmātsarvātmānaṃ māṃ viditvā svasvādhikārānusāreṇa bahubhiḥ prakārairmāmevopāsata ityupapannam ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

bahudhopāsate kathaṃ tvāmevetyāśaṅkyātmano viśvarūpatvaṃ prapañcayati caturbhiḥ | kratuḥ śrauto'gniṣṭomādiḥ yajñaḥ smārto vaiśvadevādiḥ | auṣadhamauṣadhiprabhavamannam | pitā vyaṣṭisamaṣṭisarvajagadutpādanāt | mātā jagato'sya svakukṣimadhya eva dhāraṇāt | dhātā jagato'sya poṣaṇāt | pitāmahaḥ jagatsraṣṭuḥ brahmaṇo'pi janakatvāt | vedyaṃ jñeyaṃ vastu | pavitraṃ śodhakaṃ vastu | gatiḥ phalam | bhartā patiḥ | prabhurniyantā | sākṣī śubhāśubhadraṣṭā | nivāsa āspadam | śaraṇaṃ vipadbhyas
trātā | suhṛnnirupādhihitakārī | prabhavādyāḥ sṛṣṭisaṃhārasthitayaḥ kriyāścāham | nidhānaṃ nidhiḥ padmaśaṅkhādiḥ | bījaṃ kāraṇam | avyayamavināśi na tu brīhyādivannaśvaram ||1618||

ādityo bhūtvā nidāghe tapāmi prāvṛṣi varṣamutsṛjāmi | kadāciccaiva graharūpeṇa varṣaṃ nigṛhṇāmi ca | amṛtaṃ mokṣaṃ mṛtyuḥ saṃsāraḥ | sadasatsthūlasūkṣmaḥ | etatsarvamahameveti matvā viśvatomukhaṃ māmupāsata iti pūrvenānvayaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

ahameva jagarūpatayāvasthita ityetatpradarśayati ahamiti caturbhiḥ | kraturjyotiṣṭomādiḥ śrauto, yajño vaiśvadevādiḥ smārtaḥ | svadhā pitrarthe śrāddhādiḥ | auṣadhaṃ bheṣajamauṣadhiprabhavamannaṃ | mantro yājyāpuro nu vākyādiryenoddiśya havirdevebhyo dīyate | ājyaṃ ghṛtahomādisādhanam | agnirhomādikāraṇamāhavanīyādiḥ | hutaṃ homo haviḥprakṣepaḥ | etatsarvātmanāhamevāsthitaḥ | pitāhamiti | asya sthiracarasya jagatastatra tatra pitṛtvena mātṛtvena pitāmahatvena cāhameva sthitaḥ | dhātā dhārakatvena poṣakatvena ca tatra tatra sthito rājādiścāhameva cidacicchaktimatastadantaryāmiṇo
matteṣāmanatirekātvedyaṃ jñeyaṃ vastu pavitraṃ śuddhikaraṃ gaṅgādivāri | jñeye brahmaṇi jñānaheturoṅkāraḥ sarvavedabījabhūtaḥ | ṛgādistrividho vedaścaśabdādatharva ca grāhyam | teṣu niyatākṣaraḥ pādā ṛk, saiva gītiviśiṣṭā sāma, sāmapadaṃ tu gītimātrasyaiva vācakamityanyat | gītiśūnyamamitākṣaraṃ yajuḥ | etattrividhaṃ karmopayogimantrajātamahamevetyarthaḥ |

gatiḥ sādhyasādhanabhūtā gamyata iyamanayā ca iti nirukteḥ | bhartā patiḥ | prabhurniyantā | sākṣī śubhāśubhadraṣṭā | nivāso bhogasthānaṃ nivasatyatra iti nirukteḥ | śaraṇaṃ prapannārtihṛta śīrṣyate duḥkhamasminiti nirukteḥ | suhṛnnimittahitakṛt | prabhavādyāḥ svargapralayasthitayaḥ kriyāḥ | nidhānaṃ nidhirmahāpadmādirnavavidhaḥ | bījaṃ kāraṇamavyayamavināśi | na tu brīhyādivadvināśi |

tapāmīti | sūryarūpeṇāhameva nidāghe jagattapāmi | prāvṛṣi varṣaṃ jalaṃ visṛjāmi megharūpeṇa varṣaṃ nigṛhṇāmi ākarṣāmi | amṛtaṃ mokṣam | mṛtyuḥ saṃsāraḥ | satsthūlam | asatsūkṣmam | etatsarvamahameva tathā caivaṃ bahuvidhanāmarūpāvasthanikhilajagadrūpatayā sthita eka eva śaktimān vāsudeva ityekatvānusandhinā jñānayajñena caike yajanto māmupāsate ||1619||

__________________________________________________________

Like what you read? Consider supporting this website: