Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

traividyā māṃ somapāḥ pūtapāpā
yajñairiṣṭvā svargatiṃ prārthayante |
te puṇyamāsādya surendralokam
aśnanti divyān divi devabhogān ||20||

The Subodhinī commentary by Śrīdhara

tadevamavajānanti māṃ mūḍhā ityādi ślokadvayena kṣipraphalāśayā devatāntaraṃ yajanto māṃ nādriyanta ityabhaktā darśitāḥ | mahātmānastu māṃ pārthetyādinā ca madbhaktā uktāḥ | tatraikatvena pṛthaktvena ye parameśvaraṃ na bhajanti teṣāṃ janmamṛtyupravāho durvāra ityāha traividyā iti dvābhyām | ṛgyajuḥ sāma lakṣaṇāstisro vidyāyeṣāṃ te trividyāḥ | trividyā eva traividyāḥ | svārthe taddhitaḥ | trisro vidyā adhīyate jānanti | traividyā vedatrayoktakarmaparāḥ ityarthaḥ | vedatrayavihitayajñairmāmiṣṭvā mamaiva rūpaṃ devatānataramityajānanto'pi vastuta
indrādirūpeṇa māmeveṣṭvā sampūjya | yajñaśeṣaṃ somaṃ pibantīti somapāḥ | tenaiva pūtapāpāḥ śodhitakalmaṣāḥ santaḥ svargatiṃ svargaṃ prati gatiṃ ye prārthayante te puṇyaphalarūpaṃ surendralokaṃ svargamāsādya prāpya | divi svarge | divyānuttamān devānāṃ bhogān | aśnanti bhuñjate ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamekatvena pṛthaktvena bahudhā ceti trividhā api niṣkāmāḥ santo bhagavantamupāsīnāḥ sattvaśuddhijñānotpattidvāreṇa krameṇa mucyante | ye tu sakāmāḥ santo na kenāpi prakāreṇa bhagavantamupāsate kintu svasvakāmasādhanāni kāmyānyeva karmāṇyanutiṣṭhanti te sattvaśodhakābhāvena jñānasādhanamanadhirūṇāḥ punaḥ punarjanmamaraṇaprabandhena sarvadā saṃsāraduḥkhamevānubhavantītyāha traividyeti dvābhyām |

ṛgvedayajurvedasāmavedalakṣaṇā hautrādhvaryavaudgātrapratipattihetavastisro vidyā yeṣāṃ te trividyāstrividyā eva svārthikataddhitena traividyāstisro vidyā vidantītvā vedatrayavido yājñikā yajñairagniṣṭomādibhiḥ krameṇa savanatraye vasurudrādityarūpiṇaṃ māmīśvaramiṣṭvā tadrūpeṇa māmajānanto'pi vastuvṛttena pūjayitvābhiṣutya hutvā ca somaṃ pibantīti somapāḥ santastenaiva somapānena pūtapāpā nirastasvargabhogapratibandhakapāpāḥ sakāmatayā svargatiṃ prārthayante na tu sattvaśuddhijñānotpattyādi | te divi svarge loke puṇyaṃ puṇyaphalaṃ sarvotkṛṣṭaṃ surendralokaṃ śatakratoḥ sthānamāsādya divyānmanuṣyair
alabhyān devabhogān devadehopabhogyān kāmānaśnanti bhuñjate ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ trividhopāsanāvanto'pi bhaktā eva māmeva parameśvaraṃ jānanto mucyante | ye tu karmiṇaste na mucyanta evetyāha dvābhyāṃ traividyā iti | ṛgyajuḥsāmalakṣaṇāstisro vidyā adhīyante jānanti traividyā vedatrayoktakarmaparā ityarthaḥ | yajñairmāmiṣṭvendrādayo mamaiva rūpāṇi ityajānanto'pi vastuta indrādirūpeṇa māmeveṣṭvā yajñaśeṣaṃ somaṃ pibantīti somapāste puṇyaṃ prāpya ||20||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ svabhaktānāṃ vṛttamabhidhāya teṣāmeva viśeṣaṃ bodhayituṃ svavimukhānāṃ vṛttimāha traividyā iti dvābhyām | tisṝṇāṃ vidyānāṃ samāhārastrividyam | tadye'dhīyante vidanti ca te traividyāḥ | tadadhīte tadveda iti sūtrādaṇ | ṛgyajuḥsāmoktakarmaparā ityarthaḥ | trayīvihitairjyotiṣṭomādibhiryajñairmāmiṣṭvendrādayo mamaiva rūpāṇyavidvanto'pi vastutastattadrūpeṇāvasthitaṃ māmevāradhyetyarthaḥ | somapā yajñaśeṣaṃ somaṃ pibantaḥ | pūtapāpā vinaṣṭsvargādiprāptivirodhakalmaṣāḥ santo ye svargatiṃ
prārthayante te puṇyamityādi visphuṭārthaḥ | mayaiva dattamiti śeṣaḥ ||20||

__________________________________________________________

Like what you read? Consider supporting this website: