Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jñānayajñena cāpyanye yajanto māmupāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham ||15||

The Subodhinī commentary by Śrīdhara

kiṃ ca jñāneti | vāsudevaḥ sarvamityevaṃ sarvātmatvadarśanaṃ jñānam | tadeva yajñaḥ | tena jñānayajñena māṃ yajantaṃ pūjayanto'nye'pyupāsate | tatrāpi kecidekatvenābhedabhāvanayā | kecitpṛthaktvena pṛthagbhāvanayā dāso'hamiti | kecittu viśvatomukhaṃ sarvātmakaṃ māṃ bahudhā brahmarudrādirūpeṇopāsate ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ ye evamuktaśravaṇamanananididhyāsanāsamarthāste'pi vividhā uttamā madhyamā mandāśceti sarve'pi svānurūpyeṇa māmupāsata ityāha jñānayajñeneti | anye pūrvoktasādhanānuṣṭhānāsamarthā jñānayajñena tvaṃ ahamasmi bhagavo devate ahaṃ vai tvamasi ityādiśrutyuktamahaṅgrahopāsanaṃ jñānaṃ sa eva parameśvarayajanarūpatvādyajñastena | cakāra evārthe | apiśabdaḥ sādhanāntaratyāgārthaḥ | kecitsādhanāntaranispṛhāḥ santa upāsyopāsakābhedacintārūpeṇa jñānayajñenaikatvena bhedavyāvṛttyā māmevopāsate cintayantyuttamāḥ | anye tu kecinmadhyamāḥ pṛthaktvenopāsyopāsakayorbhedena ādityo brahmetyādeśaḥ [ChāU 3.19.1] ityādiśrutyuktena pratīkopāsanarūpeṇa
jñānayajñena māmevopāsate | anye tvahaṅgrahopāsane pratīkopāsane vāsamarthāḥ kecinmandā kāṃcidanyāṃ devatāṃ copāsīnāḥ kānicitkarmāṇi kurvāṇā bahudhā taistairbahubhiḥ prakārairviśvarūpaṃ sarvātmānaṃ māma evopāsate | tena tena jñānayajñeneti uttarottarāṇāṃ krameṇa pūrvapūrvabhūmilābhaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevamatrādhyāye pūrvādhyāye cānanyabhakta eva mahātmaśabdavācya ārtādisarvabhaktebhyo nyūnāḥ | ahaṅgrahopāsakāḥ pratīkopāsakā viśvarūpopāsakāstān darśayati jñānayajñeneti | anye na mahātmanaḥ pūrvoktasādhanānuṣṭhānāsamarthaḥ ityarthaḥ | jñānayajñena tvaṃ ahamasmi bhagavo devatā ahaṃ vai tvamasi ityādi śrutyuktamahaṅgrahopāsanaṃ jñānam | sa eva parameśvarayajanarūpatvādyajñastena | cakāra evārthe | api śabdaḥ sādhanāntaratyāgārthaḥ | ekatvena upāsyopāsakayorabhedacintanarūpeṇa | tato'pi nyūnā anye pṛthaktvena bhedacintanarūpeṇa ādityo brahmetyādeśaḥ [ChāU 3.19.1] ityādi śrutyuktena pratīkopāsanena jñānayajñena | anye tato'pi mandā bahudhā
bahubhiḥ prakārairviśvatomukhaṃ viśvarūpaṃ sarvātmānaṃ māma evopāsate iti madhusūdanasarasvatīpādānāṃ vyākhyā |

atra nādevo devamarcayetiti tāntrikadṛṣṭyā gopālo'hamiti bhāvanāvattve gopālopāsanā ahaṅgrahopāsanā | tathā yaḥ parameśvaro viṣṇuḥ sa hi sūrya eṣa nānyaḥ | sa hi indra eva nānyaḥ | sa hi soma eva nānyaḥ ityevaṃ bhedenaikasyā eva bhagavadvibhūteryā upāsanā pratīkopāsanā | viṣṇuḥ sarva iti samastavibhūtyupāsanā viśvarūpopāsaneti jñānayajñasya traividhyam | yadvā ekatvena pṛthaktvena ityeka eva ahaṅgrahopāsanā gopālo'haṃ gopālasya dāso'hamityubhayabhāvanāmayī samudragāminī nadīva samudrabhinno'bhinnā ceti | tadā ca jñānayajñasya traividhyam ||15||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ kevalasvarūpaniṣṭhān kīrtanādiśuddhabhaktipradhānānmahātmaśabditānabhidhāya guṇībhūtatatkīrtanādijñānapradhānān bhaktānāha jñāneti | pūrvato'nye kecana bhaktāḥ pūrvoktena kīrtanādijñānayajñena ca yajanto māmupāsate | tatra prakāramāha bahudhā bahuprakāreṇa pṛthaktvena prapañcākāreṇa pradhānamahadādyātmanā viśvatomukhamindrādidaivatātmanā cāvasthitaṃ māmekatvenopāsate | ayamatra niṣkarṣaḥ sūkṣmacidacicchaktimān satyasaṅkalpaḥ kṛṣṇo bahu syāmiti svīyena saṅkalpena sthūlacidacicchaktimāneka eva brahmādistambāntavicitrajagadrūpatayāvatiṣṭhata ityanusandhinā tādṛśasya mama kīrtanādinā ca māmupāsata iti ||15||

__________________________________________________________

Like what you read? Consider supporting this website: