Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 8.12-13

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||12||
omityekākṣaraṃ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||13||

The Subodhinī commentary by Śrīdhara

pratijñātamupāyaṃ sāṅgamāha dvābhyāṃ sarveti | sarvāṇi indriyadvārāṇi saṃyamya pratyāhṛtya | cakṣurādibhiḥ bāhyaviṣayagrahaṇaṃ akurvanityarthaḥ | manaśca hṛdi nirudhya | bāhyaviṣayasmaraṇamakurvanityarthaḥ | mūrdhni bhruvormadhye prāṇamādhāya yogasya dhāraṇāṃ sthairyamāsthitaḥ āśritavān san ||12||

omiti | omityekaṃ yadakṣaraṃ tadeva brahmavācakatvādvā pratimādivadbrahmapratīkatvādvā brahma | tadvyāharanuccārayaṃstadvācyaṃ ca māmanusmaranneva dehaṃ tyajan yaḥ prakarṣeṇa yāti arcirādimārgeṇa sa paramāṃ śreṣṭhāṃ gatiṃ madgatiṃ yāti prāpnoti ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra pravakṣya iti pratijñātamarthaṃ sopakaraṇamāhaa dvābhyāṃ sarvadvārāṇīti | sarvāṇīndriyadvārāṇi saṃyamya svasvaviṣayebhyaḥ pratyāhṛtya viṣayadoṣadarśanābhyāsāttadvimukhatāmāpāditaiḥ śrotrādibhiḥ śabdādiviṣayagrahaṇamakurvan | bāheyndriyanirodhe'pi manasaḥ pracāraḥ syādityata āha mano hṛdi nirudhya ca, abhyāsavairāgyābhyāṃ ṣaṣṭhe vyākhyātābhyāṃ hṛdayadeśe mano nirudhya nirvṛttikatāmāpādya ca, antarapi viṣayacintāmakurvannityarthaḥ | evaṃ bahirantarupalabdhidvārāṇi sarvāṇi saṃnirudhya kriyādvāraṃ prāṇamapi sarvato nigṛhya
bhūmijayakrameṇa mūrdhnyādhāya bhruvormadhye tadupari ca gurūpadiṣṭamārgeṇāveśyātmano yogadhāraṇāmātmaviṣayasamādhirūpāṃ dhāraṇāmāsthitaḥ | ātmana iti devatādivyavṛttyartham ||12||

omityekamakṣaraṃ brahmavācakatvātpratimābaddhabrahmapratīkatvādvā brahma vyāharannuccaran | omiti vyāharannityetāvataiva nirvāha ekākṣaramityanāyāsakathanena stutyartham | omiti vyāharannekākṣaramekamadvitīyamakṣaramavināśi sarvavyāpakaṃ brahma māmomityasyārthaṃ smaranniti | tena praṇavaṃ japaṃstadabhidheyabhūtaṃ ca māṃ cintayanmūrdhanyayā nāḍyā dehaṃ tyajanyaḥ prayāti sa yāti devayānamārgeṇa brahmalokaṃ gatvā tadbhogānte paramāṃ prakṛṣṭāṃ gatiṃ madrūpām |

atra patañjalinā tīvrasaṃvegānāmāsannaḥ (Ys 1.21) samādhilābhaḥ ityuktvā īśvarapraṇidhānādvā (1.23) ityuktam | praṇidhānaṃ ca vyākhyātaṃ tasya vācakaḥ praṇavaḥ (1.27), tajjapastadarthabhāvanam (1.28) iti | samādhisiddhirīśvarapraṇidhānāt(2.45) iti ca | iha tu sākṣādeva tataḥ paramagatilābha ityuktam | tasmādavirodhayomityekākṣaraṃ brahma vyāharanmāmanusmarannātmano yogadhāraṇāmāsthita iti vyākhyeyam | vicitraphalatvopapattervā na nirodhyaḥ ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamarthaṃ vadan yoge prakāramāha sarvāṇi cakṣurādīndriyadvārāṇi saṃyamya bāhyaviṣayebhyaḥ pratyāhṛtya manaśca hṛdyeva nirudhya viṣayāntareṣvasaṅkalpya mūrdhni bhruvormadhye eva prāṇamādhāya yogadhāraṇāmānakhaśikhamanmūrtibhāvanāmāśritaḥ sanomityekākṣaraṃ brahmasvarūpaṃ vyāharanuccārayan tadvācyaṃ māmanusmarannanudhyāyan paramāṃ gatiṃ matsālokyam ||1213||

The Gītābhūṣaṇa commentary by Baladeva

yogaprakāramāha sarveti | sarvāṇi bahirjñānadvārāṇi śrotrādīni saṃyamya śabdādibhyo viṣayebhyaḥ pratyāhṛtya doṣadarśanābhyāsena tadvimukhaistaistān gṛhṇan śrotrādisaṃyame'pi manaḥ pracaredityata āha hṛdi sthite mayi antarjñānadvāraṃ mano nirudhya niveśya manasāpi tān smaran | atha kriyādvāraṃ prāṇaṃ ca mūrdhnādhāyādau hṛtpadme vaśīkṛtya tasmādūrdhvagatayā suṣumṇayā gurūpadiṣṭavartmanā bhūmijayakrameṇa bhruvormadhye tadupari brahmarandhre ca saṃsthāpya ātmano mama yogadhāraṇāmāādaśikhaṃ madbhāvanamāsthitaḥ kurvan |

omiti vācakaṃ brahma tatra vyāharanantaruccārayan tatstauti ekākṣaramiti ekaṃ pradhānaṃ ca tadakṣaramavināśi ceti tathā tadvācyaṃ māṃ parmātmānamanusmaran dhyāyan yo dehaṃ tyajan prayāti sa paramāṃ gatiṃ matsālokyatāṃ yāti ||1213||

__________________________________________________________

Like what you read? Consider supporting this website: