Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadakṣaraṃ vedavido vadanti
viśanti yadyatayo vītarāgāḥ |
yadicchanto brahmacaryaṃ caranti
tatte padaṃ saṃgraheṇa pravakṣye ||11||

The Subodhinī commentary by Śrīdhara

kevalādabhyāsayogādapi praṇav¨bhyāsamantaraṅgaṃ vidhitsuḥ pratijānīteyadakṣaramiti | yadakṣaraṃ vedārthajñā vadanti | etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata iti śruteḥ | vīto rāgo yebhyaste vītarāgāḥ | yatayaḥ prayatnavanto yadviśanti | yacca jñātumicchanto gurukule brahmacaryaṃ caranti | tatte tubhyaṃ padaṃ padyate gamyata iti padaṃ prāpyam | saṅgraheṇa saṃkṣepeṇa pravakṣye | tatprāptyupāyaṃ kathayiṣyāmītyarthaḥ ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ yena kenacidabhidhānena dhyānakāle bhagavadanusmaraṇe prāpte

sarve vedā yatpadamāmananti
tapāṃsi sarvāṇi ca yadvadanti |
yadicchanto brahmacaryaṃ caranti
tatte padaṃ saṃgraheṇa bravīmyomityetat || (KaṭhaU 1.2.15)

ityādiśrutipratipāditatvena praṇavenaivābhidhānena tadanusmaraṇaṃ kartavyaṃ nānyena mantrādineti niyantumupakramate yadakṣaramiti | yadakṣaramavināśi oṅkārākhyaṃ brahma vedavido vadanti etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamaṇvahrasvamadīrghamityādivacanaiḥ sarvaviśeṣanivartanena pratipādayanti | pramāṇakuśalaireva pratipannaṃ kiṃ tu muktopasṛpyatayā tairapyanubhūtamityāhaviśanti svarūpatayā samyagdarśanena yadakṣaraṃ yatayo yatnaśīlāḥ saṃnyāsino vītarāgā niḥspṛhāḥ | na kevalaṃ siddhairanubhūtaṃ sādhakānāmapi sarvo'pi prayāsastadartha ityāha yadicchanto jñātuṃ
naiṣṭhikā brahmacāriṇo brahmacaryaṃ gurukulavāsāditapaścaranti yāvajjīvaṃ tadakṣarākhyaṃ padaṃ padanīyaṃ te tubhyaṃ saṅgraheṇa saṅkṣepeṇāhaṃ pravakṣye prakarṣeṇa kathayiṣyāmi yathā tava bodho bhavati tathā | atastadakṣaraṃ kathaṃ mayā jñeyamityākulo bhūrityabhiprāyaḥ |

atra ca parasya brahmaṇo vācakarūpeṇa pratimāvatpratīkarūpeṇa ca yaḥ punaretaṃ trimātreṇomityaneaivākṣareṇa paraṃ puruṣamabhidhyāyīta sa tamadhigacchati ityādivacanairmandamadhyamabuddhīnāṃ kramamuktiphalakamupāsanamuktaṃ tadevehāpi vivakṣitaṃ bhagavatā | ato yogadhāraṇāsahitamoṅkāropāsanaṃ tatphalaṃ svasvarūpaṃ tato'punarāvṛttistanmārgaścetyarthajātamucyate yāvadadhyāyasamāpti ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu bhruvormadhye prāṇamāveśya ityetāvanmātroktyā yogo na jñāyate, tasmāttatra yoge prakāraḥ kaḥ, kiṃ japyaṃ, kiṃ dhyeyam, kiṃ prāpyamityapi saṅkṣepeṇa brūhītyapekṣāyāmāha yaditi tribhiḥ | yadevākṣaramomityekākṣaravācyaṃ brahma yatayo viśanti tatpadaṃ padyate gamyata iti padaṃ prāpyam | samyaktayā gṛhayte'neneti saṅgrahastadupāyastena saha pravakṣye śṛṇu ||11||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhruvormadhye prāṇamāveśyaitāvatā yogo nāvagamyate, tasmāttasya prakāraṃ tatra japyaṃ prāpyaṃ brūhītyapekṣāyāmāha yadakṣaramiti tribhiḥ | ekameva brahma akṣaramomiti vācakaṃ vadanti | vītarāgā vinaṣṭāvidyā yatayo yadbrahma tadvācyabhūtaṃ vijñānaikarasaṃ viśanti prāpnuvanti | tadubhayarḹpaṃ brahma jñātumicchanto naiṣṭhikā gurukulavasādilakṣaṇaṃ brahmacaryaṃ caranti | tatpadaṃ prāpyaṃ saṅgraheṇopāyena saha pravakṣye vakṣyāmi yathānāyasena tvaṃ tadvidyāṃ prāpnuyāḥ | samyaggṛhyate tattvamanena iti nirukteḥ
saṅgraha upāyaḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: