Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmātmatta iti | mattaḥ sakāśātparataraṃ śreṣṭhaṃ jagataḥ sṛṣṭisaṃhārayoḥ svatantraṃ kāraṇaṃ kiñcidapi nāsti | sthitiheturapyahamevetyāha mayīti | mayi sarvamidaṃ jagatprotaṃ grathitamāśritamityarthaḥ | dṛṣṭāntaḥ spaṣṭaḥ ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādahameva māyayā sarvasya jagato janmasthitibhaṅgahetustasmātparamārthataḥ matta iti | nikhiladṛśyākārapariṇatamāyādhiṣṭhānātsarvabhāsakānmattaḥ sadrūpeṇa sphuraṇarūpeṇa ca sarvānusyūtān svaprakāśaparamānandacaitanyaghanātparamārthasatyātsvapnadṛśa iva svāpnikaṃ māyāvina iva māyikaṃ śuktiśakalāvacchinnacaitanyādivattadajñānakalpitaṃ rajataṃ parataraṃ paramārthasatyamanyatkiṃcidapi nāsti he dhanañjaya | mayi kalpitaṃ paramārthato na matto bhidyata ityarthaḥ tadananyatvamārambhaṇaśabdādibhyaḥ [Vs 2.1.14] iti nyāyāt | vyavahāradṛṣṭyā tu mayi sadrūpe sphuraṇarūpe ca sarvamidaṃ jaḍajātaṃ protaṃ
grathitaṃ matsattayā sadiva matsphuraṇena ca sphuradiva vyavahārāya māyāmayāya kalpate | sarvasya caitanyagrathitatvamātre dṛṣṭāntaḥ sūtre maṇigaṇā iveti | athavā sūtre taijasātmani hiraṇyagarbhe svapnadṛśi svapnaprotā maṇigaṇā iveti sarvāṃśe dṛṣṭānto vyākhyeyaḥ |

anye tu paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ [Vs 3.2.31] iti sūtroktasya pūrvapakṣasyottaratvena ślokamimaṃ vyācakṣate | mattaḥ sarvajñātsarvaśakteḥ sarvakāraṇātparataraṃ praśasyataraṃ sarvasya jagataḥ sṛṣṭisaṃhārayoḥ svatantraṃ kāraṇamanyannāsti he dhanañjaya ! yasmādevaṃ tasmānmayi sarvakāraṇe sarvamidaṃ kāryajātaṃ protaṃ grathitaṃ nānyanna | sūtre maṇigaṇā iveti dṛṣṭāntastu grathitatvamātre na tu kāraṇatve | kanake kuṇḍalādivaditi tu yogyo dṛṣṭāntaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmādevaṃ tasmādahameva sarvamityāha mattaḥ parataramanyatkiñcidapii nāsti | kāryakāraṇayoraikyātśaktiśaktimatoraikyācca | tathā ca śrutiḥ ekamevādvitīyaṃ brahma, neha nānāsti kiñcana iti | evaṃ svasya sarvātmakatvamuktvā sarvāntaryāmitvaṃ cāha mayīti | sarvamidaṃ cijjaḍātmakaṃ jagatmatkāryatvānmadātmakamapi punarmayyantaryāmiṇi protaṃ grathitaṃ yathā sūtre maṇigaṇāḥ protāḥ | madhusūdanasarasvatīpādāstu sūtre maṇigaṇā iveti dṛṣṭāntastu grathitatvamātre, na tu kāraṇatve kanake kuṇḍalādivaditi tu yogyo dṛṣṭānta ityāhuḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

nanu sthiracarayoraparaparayoḥ prakṛtyorapi tvameva tacchaktimān yonirityukternikhilajagadbījatvaṃ tava pratītaṃ, na tu sarvaparatvam | tacca tadbījāttvatto'nyasyaiva

tato yaduttarataraṃ tadarūpamanāmayam |
ya etadviduramṛtāste bhavanti athetare
duḥkhamevāpi yanti || [ŚvetU 3.10] iti śravaṇāditi cettatrāha matta iti |

mattastvatsakhātkṛṣṇātparataraḥ śreṣṭhamanyatkiñcidapi nāstyahameva sarvaśreṣṭhaṃ vastvityarthaḥ | nanu tato yaduttarataramityādāvanyathā śrutimiti cenmandametatkṣodākṣamatvāt | tathā hi

vedāhametaṃ puruṣaṃ mahāntam
ādityvarṇaṃ tamasaḥ parastāt |
tameva vidvānamṛta iha bhavati
nānyaḥ panthā vidyate'nayanāya || iti [ŚvetU 3.8]

śvetāśvataraiḥ sarvajagadbījasya mahāpuruṣasya viṣṇorjñānamamṛtasya panthāstato nāstītyupadiśya tadupapādanāya

yasmātparaṃ nāparamasti kiñcid
yasmānnāṇīyona jyāyo'sti kiñcit

iti tasyaiva paramatvaṃ taditarasya tadasambhavaṃ ca pratipādya | tato yaduttarotaraṃ ityādinā pūrvoktameva nigamitam | na tu tato'nyacchreṣṭhamastīti uktam | tathā sati teṣāṃ mṛṣāvāditvāpatteḥ | evamāha sūtrakāraḥtathānyapratiṣedhāt[Vs 3.2.36] iti | madanyasya kasyacidapi śraiṣṭhyābhāvādahameva madanyasarvāśraya ityāha mayīti | protaṃ grathitaṃ sphuṭamanyat | etena viśvapālakatvaṃ svasyoktam ||7||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: