Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

etadyonīni bhūtāni sarvāṇītyupadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||6||

The Subodhinī commentary by Śrīdhara

anayoḥ prakṛtitvaṃ darśayan svasya taddvārā sṛṣṭyādikāraṇatvamāha etaditi | ete kṣetrakṣetrajñarūpe prakṛtī yonī kāraṇabhūte yeṣāṃ tānyetadyonīni | sthāvarajaṅgamātmakāni sarvāṇi bhūtānītyupadhāraya budhyasva | tatra jaḍā prakṛtirdeharūpeṇa pariṇamate | cetanā tu madaṃśabhūtā bhoktṛtvena deheṣu praviśya svakarmaṇā tāni dhārayati | te ca madīye prakṛtī mattaḥ sambhūte | ato'hameva kṛtsnasya saprakṛtikasya jagataḥ prabhavaḥ | prakarṣeṇa bhavatyasmāditi prabhavaḥ | paraṃ kāraṇamahamityarthaḥ | tathā pralīyate'neneti pralayaḥ | saṃhartāpyahamevetyarthaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

uktaprakṛtidvaye kāryaliṅgakamanumānaṃ pramāṇayan svasya taddvārā jagasṛṣṭyādikāraṇatvaṃ darśayati etadyonīnīti | ete aparatvena paratvena ca prāgukte kṣetrakṣetrajñalakṣaṇe prakṛtī yoniryeṣāṃ tānyetadyonīni bhūtāni bhavanadharmakāṇi sarvāṇi cetanācetanātmakāni janimanti nikhilānītyevamupadhāraya jānīhi | kāryāṇāṃ cidacidgranthirūpatvātkāraṇamapi cidacidgranthirūpamanuminvityarthaḥ | evaṃ kṣetrakṣetrajñalakṣaṇe mamopādhibhūte yataḥ prakṛtī bhavatastatastaddvārāhaṃ sarvajñaḥ sarveśvaro'nantaśaktimāyopādhiḥ kṛtsnasya carācarātmakasya jagataḥ sarvasya kāryavargasya
prabhava utpattikāraṇaṃ pralayastathā vināśakāraṇam | svāpnikasyeva prapañcasya māyikasya māyāśarayatvaviṣayatvābhyāṃ māyāvyahamevopādānaṃ draṣṭā cetyarthaḥ ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

etacchaktidvayadvāraiva svasya jagatkāraṇatvamāha etaditi | ete māyāśaktijīvaśaktī kṣetrakṣetrajñarūpe yonī kāraṇabhūte yeṣāṃ tāni sthāvarajaṅgamātmakāni bhūtāni jānīhi | ataḥ kṛtsnasya sarvasyāsya jagataḥ prabhavo macchaktidvayaprabhūtatvādahameva sraṣṭā | pralayastacchaktimati mayyeva pralīnabhāvitvādahamevāsya saṃhartā ||6||

The Gītābhūṣaṇa commentary by Baladeva

etacchaktidvayadvāraiva sarvajagatkāraṇatāṃ svasyāha etaditi | sarvāṇi sthiracarāṇi bhūtānyetadyonīni upadhāraya viddhi | ete'parapare kṣetrakṣetrajñaśabdavācye macchaktī yonī kāraṇabhūte yeṣāṃ tānītyarthaḥ | te ca prakṛtī madīye matta eva sambhūte | ataḥ kṛtsnasya saprakṛtikasya jagato'hameva prabhava utpattihetuḥ | prabhavatyasmātiti vyutpatteḥ | tasya pralayasaṃhartāpyahameva pralīyate'nena iti vyutpatteḥ ||6||

_________________________________________________________

Like what you read? Consider supporting this website: