Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||8||

The Subodhinī commentary by Śrīdhara

jagataḥ sthitihetutvameva prapañcati raso'hamiti pañcabhiḥ | apsu raso'haṃ rasatanmātrarūpayā vibhūtyā tadāśrayatenāpsusthito'hamityarthaḥ | tathā śaśisūryayoḥ prabhāsmi | candre sūrye ca prakāśarūpayā vibhūtyā tadāśrayatvena sthito'hamityarthaḥ | uttarātrāpyevaṃ draṣṭavyam | sarveṣu vedeṣu vaikharīrūpeṣu tanmūlabhūtaḥ praṇava oṅkāro'smi | kha ākāśe śabdatanmātrarūpo'smi | nṛṣu puruṣeṣu pauruṣamudyamamasmi | udyame hi puruṣāstiṣṭhanti ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

avādīnāṃ rasādiṣu protatvapratīteḥ kathaṃ tvayi sarvamidaṃ protamiti ca na śaṅkyaṃ rasādirūpeṇa mamaiva sthitatvādityāha raso'hamiti pañcabhiḥ | rasaḥ puṇyo madhurastanmātrarūpaḥ sarvāsāmapāṃ sāraḥ kāraṇabhūto yo'psu sarvāsvanugataḥ so'haṃ he kaunteya tadrūpe mayi sarvā āpaḥ protā ityarthaḥ | evaṃ sarveṣu paryāyeṣu vyākhyātavyam | iyaṃ vibhūtirādhyānāyopadiśyata iti nātīvābhiniveṣṭavyam | tathā porabhā prakāśaḥ śaśisūryayorahamasmi | prakāśasāmānyarūpe mayi śaśisūryau protāvityarthaḥ | tathā praṇaya oṅkāraḥ
sarvavedeṣvanusyūto'haṃ tadyathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇānyevamoṅkāreṇa sarvā vākiti śruteḥ | saṃtṛṇṇāni grathitāni | sarvā vāksarvo veda ityarthaḥ | śabdaḥ puṇyastanmātrarūpaḥ kha ākāśe'nusyūto'ham | pauruṣaṃ puruṣatvasāmānyaṃ nṛṣu puruṣeṣu yadanusyūtaṃ tadaham | sāmānyarūpe mayi sarve viśeṣāḥ protāḥ śrautairdundubhyādidṛṣṭāntairiti sarvatra draṣṭavyam ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

svakārye jagatyatra yathāhamantaryāmirūpeṇa praviṣṭo varte, tathā kvacitkāraṇarūpeṇa kvacitkāryeṣu manuṣyādiṣu sārarūpeṇāpyahaṃ varta ityāha raso'hamiti caturbhiḥ | apsu rasa tatkāraṇabhūto madvibhūtirityarthaḥ | evaṃ sarvatrāgre'pi | prabhā prabhārūpaḥ | praṇava oṅkāraḥ sarvavedakāraṇam | ākāśe śabdastatkāraṇam | nṛṣu pauruṣaṃ sakala udyamaviśeṣa eva manuṣyasāraḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

tattvaṃ darśayati raso'hamiti pañcabhiḥ | apsu raso'haṃ rasatanmātrayā vibhūtyā tāḥ pālayan tāsvahaṃ vartate | tāṃ vinā tāsāmasthiteḥ | śaśini sūrye cāhaṃ prabhāsmi prabhayā vibhūtyā tau pālayan tayorahaṃ varte | evaṃ paratra draṣṭavyam | vaikharīrūpeṣu sarvavedeṣu tanmūlabhūtaḥ praṇavo'ham | khe nabhasi śabdastanmātralakṣaṇo'ham | nṛṣu pauruṣaṃ phalavānudyamo'ham | tenaiva teṣāṃ sthiteḥ ||8||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: