Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

janma karma ca me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ||9||

The Subodhinī commentary by Śrīdhara

evaṃvidhānāmīśvarajanmakarmaṇāṃ jñāne phalamāha janmeti | svecchayā kṛtaṃ mama janma karma ca dharmapālanarūpaṃ divyamalaukikaṃ tattvataḥ parānugrahārthameveti yo vetti sa dehābhimānaṃ tyaktvā punarjanma saṃsāraṃ naiti na prāpnoti | kintu māmeva prāpnoti ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

janma nityasiddhasyaiva mama saccidānandaghanasya līlayā tathānukaraṇam | karma ca dharmasaṃsthāpanena jagatparipālanaṃ me mama nityasiddheśvarasya divyamaprākṛtamanyaiḥ kartumaśakyamīśvarasyaivāsādharaṇam | evamajo'pi sannityādinā pratipāditaṃ yo vetti tattvato bhramanivartanena | mūḍhairhi mauṣyatvabhrāntyā bhagavato'pi garbhavāsādirūpameva janma svabhogārthameva karmetyāropitam | paramārthataḥ śuddhasaccidānandarūpatvajñānena tadapanudyājasyāpi māyayā janmānukaraṇamakarturapi parānugrahāya karmānukaraṇamiyevaṃ yo vetti sa ātmano'pi tattvasphuraṇāttyaktvā dehamimaṃ punarjanma naiti | kintu māṃ bhagavantaṃ vāsudevameva saccidānandaghanameti saṃsārān
mucyata ityarthaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktalakṣaṇasya majjanmanastathā janmānantaraṃ matkarmaṇaśca tattvato jñānamātreṇaiva kṛtārthaḥ syādityāha janmeti | divyamaprākṛtaṃ iti śrīrāmānujācāryacaraṇāḥ śrīmadhusūdanasarasvatīpādāśca | divyamalaukikaṃ iti śrīsvāmicaraṇāḥ | lokānāṃ prakṛtisṛṣṭatvādalaukikaśabdasya aprākṛtatvamevārthasteṣāmapyabhipretaḥ | ataevāprākṛtatvena guṇātītatvādbhagavajjanmakarmaṇo nityatvam | tacca bhagavatsandarbhe na vidyate yasya ca janma karma [BhP 8.3.8] ityatra śloke śrījīvagosvāmicaraṇairupapāditam | yadvā yuktyanupapannamapi śrutismṛtivākyabalādatarkamevedaṃ mantavyam | tatra pippalādaśākhāyāṃ puruṣabodhinīśrutiḥ
eko devo nityalīlānurakto bhaktavyāpī bhaktahṛdayāntarātmā iti | tathā janmakarmaṇo nityatvaṃ śrībhāgavatāmṛte bahuśa eva prapañcitam | evaṃ yo vetti tattvata iti ajo'pi sannavyayatātmā ityasmiṃstathā janma karma ca me divyamityasmiṃśca madvākya evāstikatayā majjanmakarmaṇornityatvameva yo jānāti, na tu tayornityatve kāñcidyuktimapyapekṣamāṇo bhavatītyarthaḥ | yadvā tattvataḥ oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ [Gītā 17.18] ityagrimoktestacchabdena brahmocyate tasya bhāvastattvaṃ tena brahmasvarūpatvena yo vettītyarthaḥ | sa vartamānaṃ dehaṃ tyaktvā punarjanma naiti kintu māmevaiti | atra dehaṃ tyaktvā ityasyādhikyādevaṃ vyācakṣate
sma | sa dehaṃ tyaktvā punarjanma naiti kintu dehamatyaktvaiva māmeti | madīyadivyajanmaceṣṭitayāthātmyavijñānena vidhvastasamastamatsamāśrayaṇavirodhipāpmāsminneva janmani yathoditaprakāreṇa māmāśritya madekapriyo madekacitto māmeva prāpnoti iti śrīrāmānujācāryacaraṇāḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

bahulāyāsaiḥ sādhanasahasrairapi durlabho mokṣo majjanmacaritaśravaṇena madekāntipathānuvartināṃ sulabho'stvityetadarthaṃ ca sambhavāmītyāśayā bhagavānāha janmeti | mama sarveśvarasya satyecchasya vaidūryavannityasiddhanṛsiṃharaghunāthādibahularūpasya tatra tatroktalakṣṇaṃ janma tathā karma ca tattadbhaktasambandhaṃ caritaṃ tadubhayaṃ divyamaprākṛtaṃ nityaṃ bhavatītyevamevaitaditi yastattvato vetti yadgataṃ bhavacca bhaviṣyacca eko devo nityalīlānurakto bhaktavyāpī bhaktahṛdyantarātmā iti śrutyā divyamiti maduktyā ca dṛḍhaśraddho yuktinirapekṣaḥ san | he arjuna ! sa vartamānaṃ dehaṃ
tyaktvā punaḥ prāpañcikaṃ janma naiti | kintu māmeva tattatkarmamanojñameti mukto bhavatītyarthaḥ | yadvā mocakatvaliṅgena tattvamasi iti śruteśca me janmakarmaṇī tattvato brahmatvena yo vettīti vyākhyeyam | itarathā tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya [ŚvetU 3.8] iti śrutirvyākupyet | samānamanyat | janmādinityatāyāṃ yuktayastvanyatra vistṛtā draṣṭavyāḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: