Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||10||

The Subodhinī commentary by Śrīdhara

kathaṃ janmakarmajñānena tvatprāptiḥ syāditi ? ata āha vītarāgeti | ahaṃ śuddhasattvāvatāraiḥ dharmapālanaṃ karomīti madīyaṃ paramakāruṇikatvaṃ jñātvā | māmevopāśritāḥ santaḥ | matprasādalabdhaṃ yadātmajñānaṃ ca tapaśca | tatparipākahetuḥ svadharmaḥ | tayordvandvaikavadbhāvaḥ | tena jñānatapasā pūtāḥ śuddhā nirastājñānatatkāryamalāḥ | madbhāvaṃ matsāyujyaṃ prāptā bahavaḥ | na tvadhunaiva pravṛtto'yaṃ madbhaktimārga ityarthaḥ | tadevaṃ tānyahaṃ veda sarvāṇītyādinā vidyāvidyopādhibhyāṃ tattvaṃpadārthāv
īśvarajīvau pradarśyeśvarasya cāvidyābhāvena nityaśuddhatvājjīvasya ceśvaraprasādalabdhajñānenājñānanivṛtteḥ śuddhasya sataścidaṃśena tadaikyamuktamiti draṣṭavyam ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

māmeti so'rjunetyuktaṃ tatra svasya sarvamuktaprāpyatayā puruṣārthatvamasya mokṣamārgasyānādiparasparāgatatvaṃ ca darśayati vītarāgeti | rāgastattatphalatṛṣṇā | sarvān viṣayān parityajya jñānamārge kathaṃ jīvitavyamiti trāso bhayam | sarvaviṣayocchedako'yaṃ jñānamārgaḥ kathaṃ hitaḥ syāditi dveṣaḥ krodhaḥ | ta ete rāgabhayakrodhā vītā vivekena vigatā yebhyaste vītarāgabhayakrodhāḥ śuddhasattvāḥ | manmayā māṃ paramātmānaṃ tatpadārthatvaṃ gatāḥ | bahavo'neke jñānatapasā jñānameva tapaḥ sarvakarmakṣayahetutvāt
| na hi jñānena sadṛśaṃ pavitramiha vidyate iti hi vakṣyati | tena pūtāḥ kṣīṇasarvapāpāḥ santo nirastājñānatatkāryamalāḥ | madbhāvaṃ madrūpatvaṃ viśuddhasaccidānandaghanaṃ mokṣamāgatā ajñānamātrāpanayena mokṣaṃ prāptāḥ |

jñānatapasā pūtā jīvanmuktāḥ santo madbhāvaṃ madviṣayaṃ bhāvaṃ ratyākhyaṃ premāṇamāgatā iti | teṣāṃ jñānī nityayuktā ekabhaktirviśiṣyate iti hi vakṣyati ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

na kevalameka evādhunika eva, majjanmakarmatattvajñānamātreṇaiva māṃ prāpnotyapi tu prāktanā api pūrvapūrvakalpāvatīrṇasya mama janmakarmatattvajñānavanto māmāpurevetyāha vīteti | jñānamuktalakṣaṇaṃ majjanmakarmaṇostattvato'nubhavarūpameva tapastena pūtāḥ iti śrīrāmānujācāryacaraṇāḥ |

yadvā, jñāne majjanmakarmaṇornityatvaniścayānubhave yannānākumatakutarkayuktisarpīviṣadāhasahanarūpaṃ tapastena pūtāḥ | tathā ca śrīrāmānujadhṛtaśrutiḥ tasya dhīrāḥ parijānanti yoniṃ iti dhīrā dhīmanta eva tasya yoniṃ janmaprakāraṃ jānantītyarthaḥ | vītāstyaktāḥ kumataprajalpiteṣu janeṣu rāgādyā yaiste na teṣu rāgaḥ prītirnāpi tebhyo bhayaṃ nāpi teṣu krodho madbhaktānāmityarthaḥ | kuto manmayā majjanmakarmānudhyānamananaśravaṇakīrtanādipracurāḥ | madbhāvaṃ mayi premāṇam ||10||

The Gītābhūṣaṇa commentary by Baladeva

idānīmiva purāpi majjanmādinityatājñānena bahūnāṃ vimuktirabhūditi tannityatāṃ draḍhayitumāha vīteti | bahavo janā jñānatapasā pūtāḥ santaḥ purā madbhāvamāgatā ityanuṣaṅgaḥ | majjanmādinityatvaviṣayakaṃ yajjñānaṃ tadeva duradhigamaśrutiyuktisampādyatvāttapastasmin jñāne yadvividhakumatakutarkādinivāraṇarūpaṃ tapastena pūtā nirdhūtāvidyā ityarthaḥ | mayi bhāvaṃ premāṇaṃ vidyamānatāṃ matsākṣātkṛtim | kīdṛśāste ityāha vīteti | vītāḥ parityaktāstannityatvavirodhiṣu rāgādayo yaiste, na teṣu rāgaṃ na bhayaṃ na ca krodhaṃ prakāśayantīty
arthaḥ | tatra hetuḥ manmayā madekaniṣṭhā upāśritāḥ saṃsevamānāḥ ||10||

__________________________________________________________

Like what you read? Consider supporting this website: