Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge ||8||

The Subodhinī commentary by Śrīdhara

kimartham ? ityapekṣāyāmāha paritrāṇāyeti | sādhūnāṃ svadharmavartināṃ rakṣaṇāya | duṣṭaṃ karma kurvantīti duṣkṛtaḥ | teṣāṃ vadhāya ca | evaṃ dharmasaṃsthāpanārthāya sādhurakṣaṇena duṣṭavadhena ca dharmaṃ sthirīkartum | yuge yuge tattadavasare sambhavāmītyarthaḥ | na caivaṃ duṣṭanigrahaṃ kurvato'pi nairghṛṇyaṃ śaṅkanīyam | yathāhuḥ lālane tāḍane māturnākāruṇyaṃ yathārbhake | tattadeva maheśasya niyanturguṇadoṣayoḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatkiṃ dharmasya hāniradharmasya ca vṛddhistava paritoṣakāraṇaṃ yena tasminneva kāla āvirbhavasīti tathā cānarthāvaha eva tavāvatāraḥ syāt? iti netyāha paritrāṇāyeti | dharmahānyā hīyamānānāṃ sādhūnāṃ puṇyakāriṇāṃ vedamārgasthānāṃ paritrāṇāya paritaḥ sarvato rakṣaṇāya | tathādharmavṛddhyā vardhamānānāṃ duṣkṛtāṃ pāpakāriṇāṃ vedamārgavirodhināṃ vināśāya ca | tadubhayaṃ kathaṃ syāditi tadāha dharmasaṃsthāpanārthāya dharmasya samyagadharmanivāraṇena sthāpanaṃ vedamārgaparirakṣaṇaṃ dharmasaṃsthāpanaṃ
tadarthaṃ sambhavāmi pūrvavat | yuge yuge pratiyugam ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tvadbhaktā rājarṣayo brahmarṣayo'pi dharmahānyadharmavṛddhī dūrīkartuṃ śaknuvantyeva | etāvadarthameva kiṃ tavāvatāreṇa ? iti cet, satyam | anyadapi anyaduṣkaraṃ karma kartuṃ sambhavāmītyāha parīti | sādhūnāṃ paritrāṇāya madekāntabhaktānāṃ maddarśanotkaṇṭhāsphuṭacittānāṃ yadvaiyāgryarūpaṃ duḥkham | tasmāttrāṇāya | tathā duṣkṛtāṃ madbhaktalokaduḥkhadāyināṃ madanyairavadhyānāṃ rāvaṇakaṃsakeśyādīnāṃ vināśāya | tathā dharmasaṃsthāpanārthāya madīyadhyānayajanaparicaryāsaṅkīrtanalakṣaṇaṃ paramadharmaṃ
madanyaiḥ pravartayitumaśakyaṃ samyakprakāreṇa sthāpayitumityarthaḥ | yuge yuge pratiyugaṃ pratikalpaṃ | na caivaṃ duṣṭanigrahakṛto bhagavato vaiṣamyamāśaṅkanīyam | duṣṭānāmapyasurāṇāṃ svakartṛvadhena vividhaduṣkṛtaphalānnarakasahapraṇipātātsaṃsārācca paritrāṇatastasya sa khalu nigraho'pyanugraha eva nirṇītaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

nanu tvadbhaktā rājarṣayo'pi dharmaglānimadharmābhyutthānaṃ cāpanetuṃ prabhavanti tāvate'rthāya kiṃ sambhavāmītyāha parīti | sādhūnāṃ madrūpaguṇaniratānāṃ matsākṣātkāramākāṅkṣyatāṃ tena vinātivyagrāṇāṃ tadvaiyagryarūpādduḥkhātparitrāṇāyātimanojñasvarūpasākṣātkāreṇa | tathā duṣkṛtāṃ duṣṭakarmakāriṇāṃ madanyairavadhyānāṃ daśagrīvakaṃsādīnāṃ tādṛgbhaktadrohiṇāṃ vināśāya dharmasya madekārcanadhyānādilakṣaṇasya śuddhabhaktiyogasya vaidikasyāpi maditaraiḥ pracārayitumaśakyasya saṃsthāpanārthāya
sampracārāyetyetattrayaṃ matsambhavasya kāraṇamiti | yuge yuge tattatsamayena ca duṣṭavadhena harau vaiṣamyaṃ, tena duṣṭānāṃ mokṣānandalābhe sati tasyānugraharūpatvena pariṇāmāt ||8||

__________________________________________________________

Like what you read? Consider supporting this website: