Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

(sādhyo'sādhya iti vyādhirdvidhā, tau tu punardvidhā||1||
susādhyaḥ kṛcchrasādhyaśca, yāpyo yaścānupakramaḥ||1||
) sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ||30||

amarmago'lpahetvagrarūparūpo'nupadravaḥ||30||
atulyadūṣyadeśartuprakṛtiḥ pādasampadi||31||
graheṣvanuguṇe'ṣvekadoṣamārgo navaḥ sukhaḥ||31||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarvauṣadhakṣame deha utpanno vyādhiḥ sukhasādhyaḥ sukhopāyaḥ, tathā kālenālpena sādhyate| sarvāṇyauṣadhāni yaḥ kṣamate sahate tīkṣṇmadhyamṛdurūpāṇi nānādeśajāni śamanāni tathā śodhanarūpāṇi tathā viṣakṣārādīni| yūnaḥ-vayasyasya, taruṇasyetyarthaḥ| puṃso-na striyāḥ| puṃgrahaṇaṃ strīnivṛttyartham| yatastasyāḥ sarvadā bhīrutvamabuddhimattvaṃ ca, ato yathoktānurūpaguṇābhāvaḥ| tu yasmāttīkṣṇoṣṇauṣadhāni na sahate, saukumāryādiyogāt| jitātmano'lolupasya, jita ātmā yena, viṣayābhilāṣaṃ pariharataḥ| amarmago-na marmasthaḥ, marmāṇi-śirohṛdayabastiprabhṛtīni, teṣu gacchatīti marmagaḥ, na marmago'marmagaḥ, hṛtkaṇṭhādipīḍākaraṇāsamarthaḥ| alpahetvagrarūparūpa iti| hetuścāgrarūpaṃ ca rūpaṃ ca tāni hetvagrarūparūpāṇi, alpāni hetvagrarūparūpāṇi yasya sa tathāvidhaḥ| heturnidānam, agrarūpaṃ-pūrvarūpam, rūpaṃ-lakṣaṇam, etānyalpāni yasya| anupadrava iti| na vidyate upadravo yasya, utpannasya vyādheranantaraṃ jāyate yo'nyo vyādhiḥ, na tallakṣaṇabhūto'pradhānaḥ, na yathāsvalakṣaṇaḥ, tadupakramanirodhakaḥ, sa upadravaḥ| tathā cāgamaḥ- "vyādherupari yo vyādhirbhavatyuttarakālajaḥ| upakramavighātī ca sa hyupadrava ucyate||" iti| atulyadūṣyadeśartuprakṛtiriti| dūṣyaśca deśaśca ṛtuśca prakṛtiśca dūṣyadeśartuprakṛtayaḥ, atulyā dūṣyadeśartuprakṛtayo yasya| atulyāḥ-na sadṛśāḥ| yathā-dūṣye medomajjādau, anūpadeśe, śītartau, āturo vātaprakṛtiḥ, tasya kupitaṃ pittaṃ sukhasādhyamiti| atulyadūṣyo yathā-śleṣmaṇā śītena raktamuṣṇaṃ dūṣitam| atulyadeśo vyādhiryathā-anūpadeśe pittasambhūtaḥ| atulyarturyathā-śaradi kaphodbhavaḥ| atulyaprakṛtiryathā-pittaprakṛteḥ śleṣmodbhavo vyādhiḥ| nanvatulyadūṣyadeśartuprakṛtitvādasau kṛcchrasādhyo yāpyo prāptaḥ, na sukhasādhyaḥ, anekasukhopakramasādhyatvāt| yato dūṣyādīnāmatulyatvātparasparamanya evopakramaḥ| ekasukhopakramaḥ sukhasādhyo vyādhiḥ| ata eva sādhyayāpyaparityājyā mehāḥ śleṣmapittavātotthāḥ (hṛ.ni.a.10/6)- "samāsamakriyatayā mahātyayatayāpi ca" ityevaṃ nirdiśati| atrocyate| tathāprabhāvatvātpramehākhyasya vyādheḥ, yaduta śleṣmapramehaḥ samakriyatvātsādhyaḥ, pittaprameho viṣamakriyatvādyāpyaḥ, mahātyayatvācca vātapramehaḥ pratyākhyeyaḥ| kiñca tulyadūṣyadeśartuprakṛtitvānmahārambho niṣpratyanīko vyādhirjāyate, ato'sau na sukhasādhyaḥ| kutracidvyādhau tulyadūṣyādirapi sukhasādhyatvena jyāyān| tathā ca granthaḥ- "jvare tulyartudoṣatvaṃ pramehe tulyadūṣyatā| raktagulme purāṇatvaṃ sukhasādhyatvahetavaḥ||" pādasampadīti| bhiṣagādīnāṃ caturṇāṃ pādānāṃ sampatsamṛddhiḥ, tasyāṃ satyāṃ, aṅgacatuṣṭaye paripūrṇe sati| graheṣvanuguṇeṣviti| grahāḥ-sūryādayaḥ, teṣvanuguṇeṣvanukūlarāśisthiteṣu śobhanasthānagateṣu satsu| ekadoṣamārga iti| doṣaśca mārgaśca doṣamārgam, ekaṃ doṣamārgaṃ yasya sa tathoktaḥ| doṣo-vātādiḥ| mārgastrividhaḥ śākhādirvakṣyamāṇo bāhyābhyantaramadhyabhedena| tenaikena vātādīnāmanyatamena doṣeṇa yo jāto na dvābhyāṃ tribhirvā, tathaikenāpi mārgeṇa bāhyena madhyenābhyantareṇa jātaḥ| navo-na jaraṭhaḥ, acirotpanna ityarthaḥ| yasmādvatsarātītā vyādhayo'sādhyāḥ| sa tathāvidho vyādhiḥ sukhaḥ-sukhena sādhyate| tathā ca granthaḥ (saṃ.sū.a.2, ca.ni.a.8)- "sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate" iti|

Commentary: Hemādri’s Āyurvedarasāyana

uktamauṣadhamasādhye vyādhau niṣeddhuṃ sādhyayāpyāsādhyavivekaṃ karoti| tatra sādhyo dvividhaḥ, sukhaḥ kṛcchraśca| tatra sukhasādhyaṃ lakṣayati-sarvauṣadheti| sarvauṣadhakṣamadehatvādyekonaviṃśatilakṣaṇo rogaḥ sukhaḥ-sukhasādhyaḥ| tāni ca lakṣaṇāni viparyayātyantāviparyayābhyāṃ saha likhyante, kṛcchrādiṣūpayogāt| savauṣadhakṣamadehajatvaṃ, katipayauṣadhakṣamadehajatvaṃ, auṣadhamātrākṣamadehajatvam| 1| yuvajatvaṃ, bālavṛddhajatvaṃ, atibālativṛddhajatvam| 2| puṃjatvaṃ, strīnapuṃsakajatvaṃ, garbhiṇīsūtikāstrīlakṣaṇanapuṃsakajatvam| 3| viṣayānāsaktendriyajatvaṃ, viṣayāsaktendriyajatvaṃ, asadviṣayāsaktendriyajatvam| 4| amarmagatvaṃ, marmagatvaṃ, prāṇaharamarmagatvam| 5| alpanidānatvaṃ, bahunidānatvaṃ, yāvaduktanidānatvam| 6| alpasamprāptitvaṃ, bahusamprāptitvaṃ, yāvaduktasamprāptitvam| 7| heturnidānaṃ samprāptiśca| alpapūrvarūpatvaṃ, bahupūrvarūpatvaṃ, yāvaduktapūrvarūpatvam| 8| alparūpatvaṃ, bahurūpatvaṃ, yāvaduktarūpatvam| 9| anupadgavatvaṃ, sopadravatvaṃ, yāvaduktopadravatvam| 10| utpādakadoṣāpekṣyā viparītadūṣyatvaṃ, yathā-pittaje rasagatvam| tulyadūṣyatvaṃ, yathā-pittaje raktagatvam| tulyānekadūṣyatvaṃ, yathā-pittaje raktasvedagatvam| 11| viparītadeśatvaṃ, yathā-kaphaje jāṃgalatvam| tulyadeśatvaṃ, yathā-kaphaje'nūpagatvam| tulyadeśajanmagatvaṃ, yathā-kaphaje janmaprabhṛtisevitānūpagatvam| 12| atulyartutvaṃ, yathā-vātaje śāradatvam| tulyartutvaṃ, yathā-vātaje grīṣmatvam| tulyaprakopartutvaṃ,

yathā-vātaje vārṣikatvam| 13| viparītaprakṛtitvaṃ, yathāpittaje kaphaprakṛtitvam| tulyaprakṛtitvaṃ, yathā-pittaje pittaprakṛtitvam| tulyanindyaprakṛtitvaṃ, yathā-pittaje vātapittaprakṛtitvam| vātasya yogavāhitvāt| 14| pādasampadbhāvatvaṃ, pādavikṛtatvaṃ, sarvapādavikṛtatvam| 15| anukūlagrahatvaṃ, pratikūlagrahatvaṃ, pratikūlasarvagrahatvam| 16| ekadoṣatvaṃ, dvidoṣatvaṃ, sarvadoṣatvam| 17| ekamārgatvaṃ, anekamārgatvaṃ, sarvamārgatvam| 18| anatikrāntavatsaratvaṃ, atikrāntavatsaratvaṃ, bahvatikrāntavatsaratvam| 19|

Like what you read? Consider supporting this website: