Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 252 - Devadatta has in his feet the sign of the wheel imprinted with red hot iron

punarapi devadattaḥ ajātaśatroḥ kathayati: tvaṃ mayā rājye pratiṣṭhāpitaḥ; tvamapi māṃ buddhatve pratiṣṭhāpaya iti; sa kathayati (i 165) bhagavataḥ cakrāṅkapādatalacihnatā lakṣanamasti; tava tu cakrāṅkapādatalacihnatā nāsti iti; ahaṃ cakrāṅkapādatalacihnamabhinirvartayāmi iti; tena ayaskārā āhūya uktāḥ: śakṣyatha mama pādatale cakrāṅkaṃ kartumiti; te kathayanti: ārya yadi śaknoṣi vedanāṃ soḍhumiti; sa kathayati kuruta śakṣyāmi iti; te saṃlakṣayanti: balavāneṣaḥ; yadyevamevāṅkyāmaḥ, sthānametadvidyate yatpārṣṇiprahāreṇa asmān jīvitādvyaparopayiṣyati; iti taiḥ kanthāṃ chidrayitvā uktaḥ: ārya anena kanthāchidreṇa pādau praveśaya iti; tena kanthāchidreṇa pādau praveśitau; ayaskārairagnivarṇaṃ cakraṃ kṛtvā pādāvaṅkitau; sa duḥkhāṃ tīvraṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate; bhikṣubhiḥ kokālikaḥ pṛṣṭaḥ: kutra devadatta sa kathayati: amuṣmin pradeśe cakrāṅkapādacihnatāmabhinirvartayati iti; bhikṣavastaṃ pradeśaṃ gatāḥ; tairasau śruto duḥkhavedanārto vikrośan; te bhagavatsakāśamupasaṃkrāntaḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadatta cakrāṅkapādatalacihnatāyā arthe duḥkhāṃ tīvraṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate iti, bhagavānāha: na bhikṣava etarhi; yathā atīte'pyadhvanyeṣa pādanimittamanayena vyasanamāpannaḥ; tacchrūyatāṃ

Like what you read? Consider supporting this website: