Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.407

vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturvaiśāradyehi suviśārado prāsādiko prasādanīyo śāntendriyo śāntamānaso uttamadamaśamathapāramiprāptaḥ nāgo yathā kāritakāraṇo antargatehi indriyehi avahirgatena manasthitena dharmatāprāptena gupto nāgo jitendriyo hradam ivāccho anāvilo viprasanno ratnayūpaṃ samudgato suvarṇayūpaṃ prabhāsati tejorāśi śirīyā dedīpyamāno asecanako apratikūlo darśanāye ihaiva vārāṇasyāṃ viharati ca nadyā varaṇāya pārime tīre mukto muktaparivāro śānto śāntaparivāro dānto dāntaparivāro brāhmaṇo brāhmaṇaparivāro śrotriyo śrotriyaparivāro snātako snātakaparivāro vedako vedakaparivāro pārago pāragaparivāro sthalagato sthalagataparivāro sarvākuśaladharmaprahīṇo sarvakuśaladharmasamanvāgato abhibhū anabhibhūto ājñātārthadarśī vaśī vaśavartī devamanuṣyāṇāṃ arthacaryāṃ carati //
___evaṃ gṛhapatinā dvitīyakulikena yaśodasya kumārasya purato buddhasya varṇaṃ bhāṣitaṃ / kumāro ca yaśodo pūrvayogasaṃpanno caramabhaviko // tasya dāni bhagavato darśanakāmatā udapāsi kāmeṣu cāsya jugupsanā utpannā yoniśo manasikāro niṣkramye caivaṃ cittaṃ prasyandati santiṣṭhati prasīdati // so dāni rātrīye ardharātrīsamaye pratibuddho paśyati tam antaḥpuraṃ osuptaṃ kācid vīṇām upaguhya kāci tūṇaṃ kācit sughoṣakāṃ kācit* nakulaṃ kācid veṇuṃ kācit* mahatīṃ kācid vādiśaṃ kācid vikuṭakaṃ kācid bhramarikāṃ kācid ekādaśikāṃ kācit* mṛdaṃgaṃ kācid āliṃgikāṃ kācit paṇavaṃ kāci darduraṃ kācit parasparasya aṃśe bāhāṃ kṛtvā kācid* hanukāṃ gṛhya

Like what you read? Consider supporting this website: