Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.406

preṣitaṃ // āgaccha mama putrasyānubhāvaṃ paśyahīti // so dāni kuliko śreṣṭhisya sakāśaṃ āgato // śreṣṭhinā so dvitīyakuliko ekaparyaṃke upaviśāpito / kumāro pi yaśodo śabdāvito / so pituś ca dvitīyakulikasya cābhivandanaṃ kṛtvā tatraiva paryaṃke upaviśāpito / ime sarve trayo ekaparyaṃke upaviṣṭā // rājñā śreṣṭhisya dūto preṣito / asti rājakāryo satvaro śighram āgacchesi // śreṣṭhi dvitīyakulikasyāha // āsa tvaṃ kumāreṇa saha ahaṃ yāva rājakulāto āgacchāmi // śreṣṭhi rājakulaṃ gato dvitīyakuliko ca gṛhapati yaśodena kumāreṇa sārdhaṃ āsati //
___so dāni tasya yaśodasya śreṣṭhiputrasya tāṃ sampattiṃ dṛṣṭvā etad abhūṣi / na khalv ayaṃ gharāvāso icchitavyo yasyedṛśo upabhogaparibhogo / niḥsaṃśayaṃ ayaṃ kumāro buddhapratyekabuddheṣu śrāvakamaheśākhyeṣu ca kṛtādhikāro icchitavyo dinnasarvākāro vāsitavāsano kṛtapūrvayogo asādhāraṇo avaruptakuśalamūlo / sacet so kumāro buddhaṃ bhagavantaṃ devātidevaṃ paśyeya atha mahatārthena saṃyujyeya // mṛhapati āha // kumāra sarvaṃ khalu yauvanaṃ jarāparyavasānaṃ sarvaṃ ārogyaṃ vyādhiparyavasānaṃ sarvaṃ jīvitaṃ maraṇaparyavasānaṃ sarvā saṃpatti vipattiparyavasānā sarvehi priyehi manāpehi nānābhāvaṃ vinābhāvaṃ viprayogaṃ cirād vācirād pituṃ pi etaṃ jahiṣyasi etaṃ bhavaṃ jahiṣyasi / kiṃ nu khalu te kumāra bhagavāṃ dṛṣṭo // kumāro āha // kīdṛśo bhagavāṃ // gṛhapati āha // kumāra devātidevo bhagavāṃ tathāgato rhaṃ samyaksaṃbuddho

Like what you read? Consider supporting this website: