Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.258

bhagavataḥ pratyudgamanaṃ yāval lecchavīnāṃ vijitaṃ // atha khalu te dūtā lecchavigaṇasya pratiśrutvā rājagṛhaṃ gatvā ārocensuḥ // atha khalu tomaro lecchaviḥ dūtānāṃ vacanaṃ pratiśrutvā yena rājā śreṇiko bimbisāro ten'; upasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāram etad uvāca // kariṣyanti mahārāja vaiśālakā lecchavayo bhagavataḥ pratyudgamanaṃ // sādhu bhagavantam anujānāhi vaiśāliṃ gamanāya anukampām upādāya // bhagavāṃ dāni rājñā śreṇiyena bimbisāreṇa anujñāto vaiśāliṃ gamanāya amātyā ca āṇattā yāva ca rājagṛhaṃ yāva ca gaṃgāyās tīrthaṃ mārgaṃ pratijāgṛtha aṣṭapadasamam aviṣamaṃ pāṇitalajātaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ / nāvāsaṃkramaṃ bandhāpetha yena bhagavāṃ saśrāvakasaṃgho gaṃgāyāṃ tariṣyati vaiśāliṃ gamanāya / ardhayojanike ca antare maṇḍapasaṃvidhānaṃ [rāpetha annapāna]saṃvidhānaṃ kārāpetha śayyāsanasaṃvidhānaṃ ca bhagavataḥ saśrāvakasaṃghasya sarvaṃ sukhopadhānaṃ yathā bhagavāṃ saśrāvakasaṃgho rājagṛhāto sukhaṃ vaiśāliṃ gaccheya bhikṣusaṃghaś ca //
manasā devānāṃ vacasā pārthivānāṃ /
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti //
rājñā ca āṇattaṃ amātyehi ca sarvaṃ pratijāgṛtaṃ yathā āṇattaṃ //
___bhagavāṃ saṃprasthito sārdhaṃ bhikṣusaṃghena // rājā śreṇiyo bimbisāro sayugyabalavāhano sadevīkumārāmātyaparijano rājārhehi paṃcahi cchatraśatehi dhāryamāṇehi osaktapaṭṭadāmakalāpehi sadhvajapatākehi mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatāye vibhūṣāye bhagavantaṃ vaiśāliṃ gacchantaṃ samanuyāti ardhayojanikenāntarāvāsena yāvat svakaṃ viṣayaṃ gaṃgāyāḥ tīraṃ // aśroṣuḥ vaiśālakā lecchavikā edṛśaye vidhīye

Like what you read? Consider supporting this website: