Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.257

saṃjayī ca veraṭṭikaputro nirgrantho ca jñātiputro // etehi āgatehi vaiśālakānām amanuṣyavyādhi nopaśāmyati // tato mahārāja lecchavīnāṃ devatāhi ārocitaṃ // eṣa buddho bhagavān asaṃkhyeye dharmānubhāvena hi samudāgato sadevakasya lokasya leno trāṇo śaraṇo parāyaṇo devātidevo śāstā devamanuṣyāṇāṃ nāgānām asurāṇāṃ yakṣāṇāṃ rākṣasānāṃ piśācānāṃ kumbhāṇḍānāṃ // so yaṃ grāmakṣetrasīmam ākramati tatra sarve ītikalikālakarṇī praśāmyanti buddhānubhāvena dharmānubhāvena saṃghānubhāvena // tam ānetha tena āgatena vaiśālyānām amanuṣyavyādhiḥ praśāmyatīti // sādhu mahārāja bhagavantam anujānāhi vaiśāliṃ gamanāye anukampām upādāya // evam ukto rājā śreṇiyo bimbisāro tomaraṃ lecchavim etad uvāca // sace vāsiṣṭha vaiśalakā lecchavayo bhagavato rājagṛhāto vaiśāliṃ gacchantasya evaṃ pratyudgamanaṃ karonti yāvat svakaṃ vijitaṃ yathāham anuyānaṃ karomi yāvat svakavijitaṃ etsye haṃ bhagavantam anujānaye rājagṛhāto vaiśāliṃ gamanāya // atha khalu tomaro lecchavī rājño śreṇiyasya bimbisārasya pratiśrutvā vaiśāliṃ gaṇasya dūtāṃ preṣayasi // evaṃ vāsiṣṭhāho rājā śreṇiyo bimbisāro jalpati // atha khalu te dūtā tomarasya lecchavisya pratiśrutvā vaiśāliṃ gatvā lecchavigaṇasya ārocesi // evaṃ vāsiṣṭhāho rājā śreṇiko bimbisāro tomarasya lecchavisya jalpati / sace vaiśālakā lecchavayo bhagavato rājagṛhāto vaiśāliṃ gacchantasya evaṃ pratyudgamanaṃ karonti yāvat svakaṃ vijitaṃ yathā aham anuyānaṃ karomi yāvat svakaṃ vijitaṃ etsye haṃ bhagavantam anujāneyaṃ rājagṛhāto vaiśāliṃ gamanāya // evam ukte vaiśāleyakā lecchavayas tān dūtāṃ . . . . . . . // etad vaktavyo vāsiṣṭhāho rājā śreṇiyo bimbisāro lecchavigaṇasya vacanena // kariṣyanti mahārāja vaiśālakā lecchavayo

Like what you read? Consider supporting this website: