Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 16 - Śukapotaka-avadāna

[123.001]. śukapotakāvadānam/

[123.002]. śrāvastyāṃ nidānam/
[123.002]. tena khalu samayena anāthapiṇḍadena gṛhaptinā dvau śukaśāvakau pratilabdhau/
[123.003]. tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau/
[123.004]. tayoścāyuṣmānānando'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti--yaduta idaṃ duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipaditi/
[123.005]. sthavirasthavirā api bhikṣavo'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ/
[123.007]. teṣāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni/
[123.008]. yāvadapareṇa samayenāyuṣmāñ śāriputro'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ/
[123.011]. adrāṣṭāṃ tau śukaśāvakau āyuṣmantaṃ śāriputram/
[123.009]. dṛṣṭvā antarjanamāmantrayatah--eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati, āsanamasya prajñāpayateti/
[123.010]. evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayatah--eṣo'smākamācāryānanda āgacchati, āsanamasya prajñāpayateti/
[123.012]. yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ/
[123.012]. adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam/
[123.014]. dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayatah--eṣa bhadanto bhagavānāgacchati, āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ/
[123.016]. atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṣaṇṇaḥ/
[123.016]. niṣadya bhagavatā śukaśāvakau caturāryasatyasamprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau/
[123.018]. atha bhagavāñ śukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ/
[123.019]. tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau/
[123.020]. vihvalavadanau cchidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya, namo dharmāya, namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau//
[123.022]. atha bhagavānanyatamasmin pradeśe smitamakārṣīt/
[123.022]. adrākṣīdāyuṣmānānando bhagavantaṃ smitaṃ prāviṣkurvantam/
[123.023]. dṛṣṭvā ca punarbhagavantamidamavocat--nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[123.024]. ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe? evametadānanda, evametat/
[123.025]. nāhetupratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[123.026]. dṛṣṭau tvayā ānanda tau śukaśāvakau? dṛṣṭau bhadanta/
[123.026]. tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau/
[123.027]. tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau//
[123.029]. atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan/
[123.030]. aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau--namo buddhāya, namo dharmāya, namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau[124] iti/

[124.001]. śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisāmayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ/
[124.002]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
[124.003]. ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan--iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvadanāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau--namo buddhāya, namo dharmāya, namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti/
[124.006]. tayorbhadanta gatiḥ, kopapattiḥ, ko'bhisamparāyah? bhagavānāha--tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete, ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu, yāmeṣu, tuṣiteṣu, nirmāṇaratiṣu, paranirmitavaśavartiṣu deveṣūpapastyete/
[124].009 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisambhotsyete, dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ/
[124.011]. evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam, kaḥ punarvādo dharmadeśanā dharmābhisamayo /
[124.012]. tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ/
[124.013]. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
[124.014]. idamavocadbhagavān/
[124.014]. ātamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[124.015]. iti śrīdivyāvadāne śukapotakāvadānaṃ ṣoḍaśam//

Like what you read? Consider supporting this website: