Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 45

āha, kasmād bhāvātprakṛtibandho bhavati ?
ucyate-

vairāgyāt prakṛtilayaḥ

vairāgyādaṣṭasu prakṛtiṣu layaṃ gacchati, asāvucyate prakṛtibandha iti /
āha, yadi vairāgyātprakṛtilayaḥ prāpto yadetatprakṛtau vairāgyamāñjasam / anyā prakṛtistriguṇā, kāraṇabhūtā, kāryabhūtā, kāryakāraṇabhūtā, akāryakāraṇabhūtā acetanā paratantrā ceti / anyaḥ puruṣo nirguṇo, na kāryaṃ, na kāraṇaṃ, na kāryakāraṇaṃ, tadviparītaḥ cetanaḥ svatantraśceti tato'pi prakṛtau layaḥ tataścānirmokṣaprasaṃga iti /
ucyate- viparyayāditi vartate / tadihābhisambhantsyāmaḥ / tataśca viparītaṃ yadeva vairāgyaṃ tuṣṭikāṇḍānupatitaṃ prakṛtyādiṣu paratvābhimānaḥ tata eva prakṛtilayo bhavati nānyasmāt / athavātrāpi yattatprakṛtāvanyatvajñānaṃ tata eva mokṣo na vairāgyāt / kutaḥ ? bhavabījāpratipakṣatvāditi hyuktam / āmbhasikasya ca mokṣaprasaṃgāt / tulyā hyasya nānātvasaṃvid, āsaṃgadoṣanivṛtteḥ / na caitadiṣṭam / tasmādyuktametat vairāgyātprakṛtilaya iti /
āha, atha dakṣiṇābandhaḥ kutaḥ ?
ucyate-

saṃsāro bhavati rājasād rāgāt /

yo'yaṃ dṛṣṭānuśravikaviṣayābhilāṣaḥ sa rāgaḥ / tatra dṛṣṭaviṣayarāgāttatprāptinirvartakaṃ karma karoti / tataśca tatropapadyate / ānuśravikaviṣayābhilāṣādagnihotrādiṣu pravartate / tataśca svargādiṣūpapattirbhavati / asau dakṣiṇābandhaḥ / dṛṣṭānuśravikaviṣayābhilāṣadvāreṇa tannirvartake karmaṇi pravartamāno guṇavṛttivaicitryādaniṣṭaphalanirvartakamapi karma karoti / evaṃ mānuṣye gatyantare yopapattiḥ sarvāsau rāgāt /
āha, rājasaṃgrahaṇānarthakyam tatpūrvakatvādrāgasya / rajonimitta eva hi rāgaḥ / tatra saṃsāro rāgādityeva vaktavyam, rājasagrahaṇamanarthakamiti /
ucyate- na, viṣayaviśeṣaṇatvāt / viṣaye yo rāgaḥ sa saṃsāraheturityasyārthasya jñāpanārthamidamucyate / anyathā yo yateḥ sāttviko yamaniyamadhyānādyanuṣṭhānānurāgaḥ pravacanarāgo so'pi saṃsārāya syāt /

aiśvaryādavighātaḥ

yadaṣṭaguṇamaiśvaryamaṇimādi prāgupadiṣṭaṃ tasmātsve sve viṣaye'vighāta utpadyate / tadabhiratirvaikāriko bandhaḥ /
āha, yadi tribhistribhirnimittairvairāgyādibhistrividho bandho nirvartyate yaduktamajñānād bandha iti tadayuktam / bhāvāntaraṃ hyajñānamataḥ phalāntareṇa bhavitavyamiti /
ucyate- na, mūlakāraṇatvāt / jñānavarjitānāṃ hi bhāvānāṃ yatphalaṃ tatrājñānaṃ mūlam / tannimittatvātsarveṣām / na hi jñānivairāgyamalaṃ prakṛtilayāya / tathetarāṇi paramarṣyādāvadṛṣṭatvād vicitraṃ kāryamekasmātkāraṇādayuktamiti vairāgyādīnyasādhāraṇāni pṛthak kalpyante, sādhāraṇaṃ tvajñānamato na kaściddoṣaḥ /

viparyayāttadviparyāsaḥ // ISk_45 //

anaiśvaryāttu aṇimāderaṣṭavidhādavighātaviparyayo vighāto bhavati / tadevametadaṣṭavidhaṃ dharmādividhānamupādāyāṣṭavidhaṃ naimittikamupapadyate / evameṣa tattvasargo bhāvasargaśca vyākhyātaḥ / etacca vyaktasya rūpaṃ pravṛttiśca parikalpyate / phalamidānīṃ vakṣyāmaḥ // 45 //

// iti yuktidīpikāyāmaṣṭamamāhnikaṃ tṛtīyaṃ ca prakaraṇam //

Like what you read? Consider supporting this website: