Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 46


āha, kiṃ punastatphalamiti ?
ucyate- yaḥ khalu

eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /

tatphalamiti vākyaśeṣaḥ / eṣa iti vakṣyamāṇasya sammukhīkaraṇārthamucyate / pratyayasarga iti pratyayaḥ padārtho lakṣaṇamiti paryāyāḥ, pratyayānāṃ sargaḥ pratyayasargaḥ padārthasargo lakṣaṇasarga ityarthaḥ / athavā pratyayo buddhirniścayo'dhyavasāya iti paryāyāḥ / tasya sargo'yamataḥ pratyayasargaḥ pratyayakāryaṃ pratyayavyāpāra ityarthaḥ / athavā pratyayapūrvakaḥ sargaḥ pratyayasargaḥ / buddhipūrvaka ityuktaḥ / katham ? evaṃ hi śāstram- "mahadādiviśeṣāntaḥ sargo buddhipūrvakatvāt / utpannakāryakaraṇastu māhātmyaśarīra ekākinamātmānamavekṣyābhidadhyau hantāhaṃ putrānsrakṣye ye me karma kariṣyanti / ye māṃ paraṃ cāparaṃ ca jñāsyanti / tasyābhidhyāyataḥ pañca mukhyasrotaso devāḥ prādurbabhūvuḥ / teṣūtpanneṣu na tuṣṭiṃ lebhe / tato'nye tiryaksrotaso'ṣṭāviṃśatiḥ prajajñe / teṣvapyasya matirnaiva tasthe / athāpare navordhvasrotaso devāḥ prādurbabhūvuḥ / teṣvapyutpanneṣu naiva kṛtārthamātmānaṃ mene / tato'nye'ṣṭāvarvāksrotasa utpeduḥ / evaṃ tasmād brahmaṇo'bhidhyānādutpannastasmātpratyayasargaḥ / sa viparyayākhyaḥ aśaktyākhyaḥ tuṣṭyākhyaḥ siddhyākhyaśceti /" tatrāśreyasaḥ śreyastvenābhidhānaṃ viparyayaḥ / vaikalyādasāmarthyamaśaktiḥ / cikīrṣitādūnena nirvṛtistuṣṭiḥ / yatheṣṭasya sādhanaṃ siddhiḥ / tadyathā dharmārthapravṛtto'gniṣṭomādīnparityajya saṃkaraṃ kurvīta so'sya viparyayaḥ / sādhanavaikalyādasāmarthyamaśaktiḥ / ādhānamātrasantoṣastuṣṭiḥ / kṛtsnasya kriyātiśeṣasyānuṣṭhānaṃ siddhiḥ / evamarthādiṣu yojyam / yaścāyaṃ caturvidhaḥ phalaviśeṣo viparyayādirākhyātaḥ /

guṇavaiṣamyavimardāt tasya bhedāstu pañcāśat // ISk_46 //

guṇānāṃ vaiṣamyaṃ guṇavaiṣamyam / guṇavaiṣamyaṃ prādhānyaguṇabhāvayoga ityarthaḥ / guṇavaiṣamyādvimardo guṇavaiṣamyavimardaḥ, pratyayaparyāyeṇa sattvarajastamasāmitaretarabhāvaḥ / tannimittā eṣāṃ pratyayāṇāṃ pañcāśadbhedā bhavanti // 46 //

Like what you read? Consider supporting this website: