Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 44

āha, kasya punarbhāvasyānuṣṭhānātko gamanaviśeṣo liṅgasya niṣpadyata iti ?
ucyate-

dharmeṇa gamanamūrdhvam

ukto dharmaḥ / tadanuṣṭhānādaṣṭavikalpāyāṃ devabhūmāvutpattirbhavati /

gamanamadhastād bhavatyadharmeṇa /

adharmo'pyuktaḥ / tadanuṣṭhānāpañcavikalpāyāṃ tiryagbhūmāvutpattirbhavati /
āha, ekabhūmiviśeṣānupapattiḥ, gativiśeṣāt / yadi bhāvānāṃ bhūmiviśeṣanimittatvaṃ niyamyate tenaikasyāṃ bhūmau hīnamadhyamotkṛṣṭatvaṃ jātyākṛtisvabhāvānugrahopaghātānāṃ na prāpnoti /
ucyate- na tarhyanena bhūmiviśeṣo niyamyate, kiṃ tarhi ūrdhvaśabda utkṛṣṭavacanaḥ / dharmeṇa deveṣu mānaveṣu tiryakṣu cordhvagamanamutkṛṣṭaṃ janma bhavati / tathādharmādadhogamanamapakṛṣṭaṃ janma bhavati /

jñānena cāpavargaḥ

caśabdo'vadhāraṇārthaḥ / jñānenaivāpavargaḥ, na bhāvāntareṇeti / yaduktamanyairācāryaiḥ- vairāgyātpuruṣakaivalyaṃ jñānavairāgyābhyāṃ ceti tatpratiṣiddhaṃ bhavati /
āha, yadi punarvairāgyātpuruṣakaivalyamabhyupagamyate ka evaṃ sati doṣaḥ syāt ?
ucyate- na śakyamevaṃ pratipattum / kasmāt ? saṃsāranimittāpratipakṣatvāt / yadi rāganimittaḥ pradhānapuruṣasaṃyogaḥ syāt prāptamidaṃ tatpratipakṣeṇa vairāgyeṇa viyogo bhaviṣyatīti / na tvevam / kutaḥ ? saṃyogakṛte kāryakaraṇasarge niṣpatteḥ / kāryakaraṇavyūhottarakālaṃ hi rāgo bhavati / tasmānnāsau kāryakaraṇaniṣpatternimittamiti śakyamāśrayitum / yasya tu jñānānmokṣa iti pakṣaḥ, tasya pratipakṣādajñānādbandha iti prāptamasti, na cāsau prāgapi kāryakaraṇaniṣpatteḥ / tasmānna vairāgyānmokṣaḥ / ataeva na jñānavairāgyābhyāṃ mokṣo'sti / ubhayanimittāsambhavāt / tasmātsūktaṃ jñānenaivāpavargaḥ /

viparyayādiṣyate bandhaḥ // ISk_44 //

jñānaviparyayo'jñānam / tasmād bandhastrividho bhavati prakṛtibandho dakṣiṇābandho vaikārikabandhaśceti // 44 //

Like what you read? Consider supporting this website: