Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXII

śrīvasiṣṭha uvāca |
vicāra evaṃ viduṣā saṃvartena kṛtaḥ purā |
kathito mama vindhyādrau tenaiva viditātmanā || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya vicāraparayā dhiyā |
saṃsārasāgarādasmāttāratamyena saṃtara || 2 ||
[Analyze grammar]

athemāmaparāṃ rāma śṛṇu dṛṣṭiṃ padapradām |
muninā vītahavyena yayā''sthitamaśaṅkitam || 3 ||
[Analyze grammar]

vītahavyo mahātejā vibabhrāma vane purā |
vindhyaśailadarīrdīrghā ravirmerudarīriva || 4 ||
[Analyze grammar]

asmātkriyākramāddhorātsaṃsārabhramadāyinaḥ |
ādhivyādhimayākārātkālenodvegamāyayau || 3 ||
[Analyze grammar]

nirvikalpasamādhyaṃśalabhyodāraparecchayā |
sa jahāra jagajjīrṇāṃ svavyāpāraparamparām || 6 ||
[Analyze grammar]

viveśa rambhāracitaṃ nijaṃ parṇoṭajāntaram |
kṛtagauraṃ susaugandhyamalinīlamivotpalam || 7 ||
[Analyze grammar]

tatrāsane same śuddhe svāstīrṇahariṇājine |
viśaśrāmācale śānte vītavarṣa ivāmbudaḥ || 8 ||
[Analyze grammar]

baddhapadmāsanastasthau pārṣṇyoradhikarāṅguliḥ |
śṛṅgavacchāntacalanamatiṣṭhatspaṣṭakandharam || 9 ||
[Analyze grammar]

sa jahārālamālokāddigvikīrṇaṃ manaḥ śanaiḥ |
viśanmerudarīṃ sāyaṃ bhānurbhāsa ivotkaram || 10 ||
[Analyze grammar]

bāhyānābhyantarāṃścaiva sparśānparijahatkramāt |
idamākalayāmāsa manasā vigatainasā || 11 ||
[Analyze grammar]

aho nu cañcalamidaṃ pratyāhṛtamapi kṣaṇāt |
na manaḥ sthairyamāyāti taraṅgaprauḍhaparṇavat || 12 ||
[Analyze grammar]

cakṣurādibhiruddāmai rūpairāhitasaṃbhramaiḥ |
ajasramutpatatyeva vīṭeva talatāḍitā || 13 ||
[Analyze grammar]

tyajadevānugṛhṇāti vṛttīrindriyavardhitāḥ |
yasmānnivāryate tasminpronmatta iva dhāvati || 14 ||
[Analyze grammar]

ghaṭātpaṭamupāyāti paṭācchakaṭamutkaṭam |
cittamartheṣu carati pādapeṣviva markaṭaḥ || 15 ||
[Analyze grammar]

pañcadvārāṇi manasaścakṣurādīnyamūnyalam |
dagdhendriyābhidhānāni tāvadālokayāmyaham || 16 ||
[Analyze grammar]

he he hatendriyagaṇāḥ kiṃ me bodhāya neha vaḥ |
velā vilulitāmbūnāmabdhīmiva cañcalāḥ || 17 ||
[Analyze grammar]

mā kurudhvamanarthāya cāpalaṃ capalāśayāḥ |
smaratātītavṛttīni duḥkhajālāni bhūriśaḥ || 18 ||
[Analyze grammar]

rūpāṇi manaso yūyaṃ jaḍā eva kilādhamāḥ |
jaḍe tūtsiktatā vyarthe mṛgatṛṣṇeva valgati || 19 ||
[Analyze grammar]

asārātmasvarūpāṇāmanālokavatī sadā |
andhānāmuddhatiryeyaṃ sā dṛśyāyaiva jāyate || 20 ||
[Analyze grammar]

cidātmā bhagavānsarvaṃ sākṣitvena karomyaham |
hatendriyagaṇā yūyaṃ kiṃ nirarthakamākulāḥ || 21 ||
[Analyze grammar]

mithyaiva me vivalganti nīrūpā nayanādayaḥ |
alātacakrapratimāḥ sarparajjubhramopamāḥ || 22 ||
[Analyze grammar]

tenātmanā bahujñena nirjñātāścakṣurādayaḥ |
manāgapi na saṃbandho dyupātālatalādrivat || 23 ||
[Analyze grammar]

bhītaḥ pāntha ivāhibhyaḥ pukkasebhya iva dvijaḥ |
dūre tiṣṭhati cinmātramindriyebhyastvanāmayam || 24 ||
[Analyze grammar]

citsattāmātrakeṇālaṃ saṃkṣobho bhavatāṃ mithaḥ |
tiṣṭhati svairamāditye dinakāryavatāmiva || 25 ||
[Analyze grammar]

citta cāraṇa cārvāka caturdikkukṣibhikṣuka |
śveva vyarthamanarthāya maivaṃ vihara he jagat || 26 ||
[Analyze grammar]

ahaṃ cidvaditi vyarthamasatyā tava vāsanā |
atyantabhinnayoraikyaṃ nāsti cinmanasoḥ śaṭha || 27 ||
[Analyze grammar]

jīvāmyevāhamityeṣā tavāhaṃkāradurmatiḥ |
mithyaiva jātā duḥkhāya na satyā satyavarjitā || 28 ||
[Analyze grammar]

ahaṃkārodaye so'smītyetāṃ saṃrabdhatāṃ tyaja |
na kiṃcidapi mūrkha tvaṃ kiṃ vyarthaṃ taralāyase || 29 ||
[Analyze grammar]

saṃviccittvamanādyantaṃ saṃvido'nyanna vidyate |
dehesmiṃstanmahāmūrkha kiṃ tvaṃ syāścittanāmakam || 30 ||
[Analyze grammar]

viṣaparyavasāneyaṃ rasāyanavadutthitā |
bhoktatākartṛtāśaṅkā bata citta mudhaiva hi || 31 ||
[Analyze grammar]

mopahāsapadaṃ gaccha mūrkhendriyagaṇāśrayam |
na kartā tvaṃ na bhoktā tvaṃ jaḍo'syanyena bodhyase || 32 ||
[Analyze grammar]

kastvaṃ bhavasi bhogānāṃ ke vā bhogā bhavanti te |
jaḍasyātmaiva te nāsti bandhumitrādi tatkutaḥ || 33 ||
[Analyze grammar]

yajjaḍaṃ taddhi nāstveva sadevāsattayānvitam |
jñatvakartṛtvabhoktṛtvamanyatvānāmasaṃbhavāt || 34 ||
[Analyze grammar]

pratyakcetanarūpaścettvaṃ tadātmaiva te vapuḥ |
bhāvābhāvamayī cittasattā te keva duḥkhadā || 35 ||
[Analyze grammar]

yathā kartṛtvabhoktṛtve mithyaivādhigate tvayā |
mayā te hi pramārjyete śṛṇu yuktyā kathaṃ śanaiḥ || 36 ||
[Analyze grammar]

svayaṃ tāvadbhavāneṣa jaḍo nāstyatra saṃśayaḥ |
jaḍasya kīdṛkkartṛtvaṃ nṛtyantīha kathaṃ śilāḥ || 37 ||
[Analyze grammar]

upajīva ciraṃ tasmācchuddhaṃ tadbhāgamaiśvaram |
jīvasīcchasi haṃsi tvaṃ vṛthā yāsi vivalgasi || 38 ||
[Analyze grammar]

kriyate yattu yacchaktyā tattenaiva kṛtaṃ bhavet |
lunāti dātraṃ puṃśaktyā lāvakaḥ procyate pumāna || 39 ||
[Analyze grammar]

hanyate yastu yacchaktyā sa tenaiva hato bhavet |
nihanti khaḍgaḥ puṃśaktyā hantaiva procyate pumān || 40 ||
[Analyze grammar]

pīyate yastu yacchaktyā pītaṃ tenaiva tadbhavet |
pātreṇa pīyate pānaṃ pātā yastūcyate naraḥ || 41 ||
[Analyze grammar]

prakṛtyevāsi sujaḍaḥ samastajñena bodhyase |
tenātmaivātmanātmānaṃ cinotīdaṃ hi no bhavat || 42 ||
[Analyze grammar]

anārataṃ bodhayati tvāmātmā parameśvaraḥ |
bodhanīyā budhairmūḍhāḥ kilāvṛttiśatairapi || 43 ||
[Analyze grammar]

ātmasattaiva bodhaikarūpiṇī sphuratīha hi |
tayaiva cittaśabdārthāvaṅgīkṛtya tvayā sthitam || 44 ||
[Analyze grammar]

evaṃ citta tvamajñānādātmaśakterupāgatam |
jñāne tvayā vigalitaṃ tīvre himamivātape || 45 ||
[Analyze grammar]

tasyāmṛtaṃ tvaṃ mūḍhaṃ tvaṃ nāsi tvaṃ paramārthataḥ |
tadevāhamiti vyarthamato māstvasukhāya te || 46 ||
[Analyze grammar]

asatyā cittakalanā indrajālalatā iva |
vijñānamātrameveha brāhmamaṅgaṃ vijṛmbhitam || 47 ||
[Analyze grammar]

narāmarajagadrūpairbrāhmī śaktirudetyalam |
sāmudrakaṇakallolajālairvaileva valgati || 48 ||
[Analyze grammar]

cinmayaścedbhavermūḍha tattasmātparamātpadāt |
nityamavyatiriktaṃ tvaṃ kimanyatpariśocasi || 49 ||
[Analyze grammar]

sarvagaṃ sarvabhāvasthaṃ sarvarūpaṃ hi tatpadam |
tatprāptau sarvamevājña prāptaṃ bhavati sarvadā || 50 ||
[Analyze grammar]

na tvamasti na dehostibrahmāstīha mahatsphurat |
ahaṃtvamiti niḥspande sphuratyārtihi kasya kā || 51 ||
[Analyze grammar]

ātmā cettvaṃ tadātmaiva sarvago'stīha netaraḥ |
ātmano'nyajjaḍatvaṃ cettattvaṃ nāstyasti tadvapuḥ || 52 ||
[Analyze grammar]

ātmaiva sarvaṃ trijagattadanyattu na kiṃcana |
tattvaṃ kiṃcittvamātmānyadyadi tattvaṃ na kiṃcana || 53 ||
[Analyze grammar]

ahaṃ tvidamahaṃ tanma iti vyarthaṃ kimīhase |
asadvapuḥ kiṃ sphurati śaśaśṛṅgeṇa ko hataḥ || 54 ||
[Analyze grammar]

tṛtīyā kalanā nāsti cijjaḍāṃśetarā śaṭha |
chāyātapanayormadhye tṛtīyevānurañjanā || 55 ||
[Analyze grammar]

satyāvalokanājjāte cittajāḍyadṛśoḥ kṣaye |
saṃpadyate yattu tajjaṃ svasaṃvedanamātrakam || 56 ||
[Analyze grammar]

tena mūḍha na kartṛtvaṃ na bhoktṛtvaṃ tavāpi hi |
tadevāsi paraṃ brahma tyaja maurkhyaṃ bhavātmavān || 57 ||
[Analyze grammar]

kevalaṃ jñatvaviṣayamupadeśārthasiddhaye |
tvayā karaṇabhūtena karotyātmeti kathyate || 58 ||
[Analyze grammar]

asatsvarūpaṃ karaṇaṃ jaḍaṃ niravalambanam |
niḥspandanaṃ na syandeta kartṛsaṃbodhanaṃ vinā || 59 ||
[Analyze grammar]

akartuḥ karaṇasyāsya śaktiḥ kācinna vidyate |
dātrasya lāvakābhāve kartuṃ kimiva śaktatā || 60 ||
[Analyze grammar]

khaḍgaprahāravicchedakriyāyāṃ puṃsi śaktatā |
na khaḍge sujaḍe citta sarvāṅgeṣvapi śaktatā || 61 ||
[Analyze grammar]

tasmānnāsi sakhe kartṛ mā vyarthaṃ duḥkhabhāgbhava |
parārthaṃ kleśitā mūrkha prākṛteṣu na śobhate || 62 ||
[Analyze grammar]

īśvaro nedṛśaḥ śocyo yastvayā sadṛśo bhavet |
na ca tasya kṛtenārtho nākṛteneha kaścana || 63 ||
[Analyze grammar]

garvāttūpakaromyenamiti kevalamalpadhīḥ |
kliśyate vasatāṃ tvartho na kiṃcidupayujyate || 64 ||
[Analyze grammar]

karturbhogeśvarasyaivamarthe cedanuvartase |
tadasya kācinneccheha tṛptatvātsarvadaiva hi || 65 ||
[Analyze grammar]

akṛtrimāvabhāsena sarvagena cidātmanā |
ekenaivedamāpūrṇaṃ kalpanaivāsti netarā || 66 ||
[Analyze grammar]

ekānekāvabhāsena samastena tadātmanā |
ātmanyevāntarātmāntaḥ kriyate kiṃ kimiṣyate || 67 ||
[Analyze grammar]

tvādṛśasya tu dṛṣṭyaiva kṣubdhatā jayate mudhā |
ālokya rājamahiṣīṃ yūno madamayīṃ tathā || 68 ||
[Analyze grammar]

ātmanā saha saṃbaddhe cetaḥ kartrasi sundara |
kiṃtu nāsyāsi saṃbandhi kusumasya yathā phalam || 69 ||
[Analyze grammar]

dvitīyena samaṃ yaiṣā tattāvadbhavanaikatā |
sā saṃbandhagatiḥ proktā prāgdvitvādadhunaikatā || 70 ||
[Analyze grammar]

nānāprakāraracanā nānārūpakriyonmukhī |
sukhaduḥkhadaśā'heturbhavānnaikavidhāsmṛtā || 71 ||
[Analyze grammar]

saṃbandhaḥ samayordṛṣṭastathā'rdhasamayorapi |
na vilakṣaṇayoścānyastasminsati jagattraye || 72 ||
[Analyze grammar]

dravyāntaraguṇā dravyāṇyāśrayanti bahūnyalam |
saṃvidaścyavanaṃ duḥkhaṃ saṃvido mā cyuto bhava || 73 ||
[Analyze grammar]

etāvataikadhyānena nityadhyāno'thavātmadṛk |
abhāve duḥkhadasyāntardṛśā dṛśyasya vastunaḥ || 74 ||
[Analyze grammar]

saṃkalponmukhatāṃ viddhi duḥkhadāṃ saṃvidaścyutim |
jaḍeṣūpalabhūteṣu manodehendriyādiṣu || 75 ||
[Analyze grammar]

kīdṛśī kartṛtā citta puṣpaṃ vyomni kathaṃ bhavet |
nirastakalanā paṅke mananadhvaṃsarūpiṇi || 76 ||
[Analyze grammar]

na caivātmani kartṛtvaṃ saṃbhavatyambarāṅgavat |
ayaṃ kevalamātmaiva nānānānātayātmani || 77 ||
[Analyze grammar]

sphuratyabdhirivāmbhobhiḥ phenabudbudavīcibhiḥ |
ābhāsamātre sarvasminsphuratyasmiṃścidātmani || 78 ||
[Analyze grammar]

dvitīyā nāsti kalanā taptāṅgāra ivāmbudhau |
kalanārahite deve dehe manasi vā jaḍe || 79 ||
[Analyze grammar]

saṃvitsaṃvedyanirmuktā sāraṃ sundara netarat |
idamanyadidaṃ nānyacchubhaṃ vā'śubhameva ca || 80 ||
[Analyze grammar]

ityasatkalpanā nāsti yathā nabhasi kānanam |
saṃvedyarahitaṃ saṃvinmātramevedamātatam |
tatrāyamahamanyo'yamityasatkalanā katham || 81 ||
[Analyze grammar]

anādimati nīrūpe sarvage vitatātmani |
āropayetkaḥ kalanāmṛgvedaṃ vyomni ko likhet || 82 ||
[Analyze grammar]

nityodite sakalavastupadārthasāre saṃvitsthite bharitanirbharabhūridikkam |
ātmanyasatyamiva sādhu gate'malatvāt kṣīṇau sukhāsukhalavau mama vai sa mohaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: