Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXI

śrīvasiṣṭha uvāca |
evaṃ vicārya buddhvāntaḥ punaritthaṃ vicāryate |
tattvavidbhirmahābāho jñeya ātmā mahātmabhiḥ || 1 ||
[Analyze grammar]

ātmaivedaṃ jagaditi satyaṃ cittena mārjitam |
utthitaṃ syātkutaścittamaho cittamavastu yat || 2 ||
[Analyze grammar]

avidyatvādacittatvānmāyātvāccāsadeva hi |
dhruvaṃ nāstyeva vā cittaṃ bhramādanyatkhavṛkṣavat || 3 ||
[Analyze grammar]

siddhaḥ sthāṇuparispando naugatasya yathā śiśoḥ |
abuddhasya na buddhasya tathā cittamasanmayam || 4 ||
[Analyze grammar]

maurkhyamohabhrame śānte cittaṃ nopalabhāmahe |
cakrārohabhramasyānte parvataspandanaṃ yathā || 5 ||
[Analyze grammar]

evaṃ hi cittaṃ nāstyeva brahmaivāsti tathātmakam |
padārthabhāvanāścittāttenāsatyā mayojjhitāḥ || 6 ||
[Analyze grammar]

jāto'smi śāntasaṃdehaḥ sthito'smi vigatajvaraḥ |
tathā tiṣṭhāmi tiṣṭhāmi tathaiva vigataiṣaṇam || 7 ||
[Analyze grammar]

cittābhāve parikṣīṇā bālyatṛṣṇādayo guṇāḥ |
ālokoparame citrā varṇākhyā iva saṃvidaḥ || 8 ||
[Analyze grammar]

mṛtaṃ cittaṃ gatā tṛṣṇā prakṣīṇo mohapañjaraḥ |
nirahaṃkāratā jātā jāgratyasminprabuddhavān || 9 ||
[Analyze grammar]

ekameva jagacchāntaṃ nānātvaṃ na sadityapi |
kimanyadvimṛśāmyantaḥ kathayaivālametayā || 10 ||
[Analyze grammar]

nirābhāsamanādyantaṃ padaṃ pāvanamāgataḥ |
saumyaḥ sarvagataḥ sūkṣmaḥ sthita ātmāsmi śāśvataḥ || 11 ||
[Analyze grammar]

yadasti yacca nāstīha cittādyātmādyavastu ca |
tatkhādacchataraṃ śāntamanantāgrāhyamātatam || 12 ||
[Analyze grammar]

cittaṃ bhavatu mā vāntarmriyatāṃ sthitimetu vā |
ko vicāraṇayārtho meṃ ciraṃ sāmyoditātmanaḥ || 13 ||
[Analyze grammar]

vicārākārako maurkhyādahamāsaṃ mitasthitiḥ |
vicāreṇāmitākāraḥ kva nāmāhaṃ vicārakaḥ || 14 ||
[Analyze grammar]

mṛte'pi manasīyaṃ meṃ vikalpaśrīrnirarthikā |
manovetālavṛttyarthaṃ kimarthamupajāyate || 15 ||
[Analyze grammar]

tāmimāṃ prajahāmyantaḥ saṃkalpakalanāmiti |
nirṇīyomiti śāntātmā tiṣṭhāmyātmani maunavat || 16 ||
[Analyze grammar]

aśnangacchansvapaṃstiṣṭhanniti rāghava cetasā |
sarvatra prajñayā tajjñaḥ pratyahaṃ pravicārayet || 17 ||
[Analyze grammar]

pravicārya svasaṃsthena svasthena svena cetasā |
tiṣṭhanti vigatodvegaṃ santaḥ prakṛtakarmasu || 18 ||
[Analyze grammar]

vigatamānamadā muditāśayāḥ śaradupoḍhaśaśāṃkasamatviṣaḥ |
prakṛtasaṃvyavahāravihāriṇastviha sukhaṃ viharanti mahādhiyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: