Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIII

śrīvasiṣṭha uvāca |
bhūyo munivaro dhīro dhiyā dhavalamedhayā |
svamindriyagaṇaṃ gupto bodhayāmāsa sādhvidam || 1 ||
[Analyze grammar]

taccendriyagaṇasyārthe śrṛṇu vakṣyāmi te sphuṭam |
śrutvā tadbhāvanāmetya parāṃ nirduḥkhatāṃ vraja || 2 ||
[Analyze grammar]

bhavatāmātmasattaiṣā duḥkhāyaivāntadāyinī |
asatyāmātmanaḥ sattāṃ tadbhavantastyajantviti || 3 ||
[Analyze grammar]

madīyenopadeśena sattaiṣā bhavatāṃ kṣayam |
gataiveti sphuṭaṃ manye yūyaṃ hyajñānasaṃbhavāḥ || 4 ||
[Analyze grammar]

svasattā sphuṭatāṃ yāti duḥkhāya tava cittaka |
taptakāñcanarullāso dāhāyaiva svapārśvayoḥ || 5 ||
[Analyze grammar]

paśya tvayi sati bhrāntajalakallolasaṃkulāḥ |
viśanti kālajaladhiṃ saṃsārasaritāṃ gaṇāḥ || 6 ||
[Analyze grammar]

patantyahamahamikāvihitānyonyacintitāḥ |
kuto'pi duḥkhāvalayo dhārā āsāragā iva || 7 ||
[Analyze grammar]

parisphuratyaparyantā hṛdayonmūlanodyatā |
ākrandakāriṇī krūrā bhāvābhāvaviṣūcikā || 8 ||
[Analyze grammar]

kāsaśvāsaraṇadbhṛṅgā kalevarajaraddrume |
vikasatyamalodyotā jarāmaraṇamañjarī || 9 ||
[Analyze grammar]

kallolavyālavalite śarīraśvabhrakoṭare |
ghananīhārakhe svāntaścintācapalamarkaṭī || 10 ||
[Analyze grammar]

lobhanāṭyāraṭatpakṣī tīkṣṇayā dvandvatuṇḍayā |
kāyajīrṇadrumādasmādguṇakhaṇḍaṃ nikṛntati || 11 ||
[Analyze grammar]

hṛdayāvakaraṃ kīrṇamitaścetaśca karkaśaḥ |
apavitro durācāraḥ kurute kāmakukkuṭaḥ || 12 ||
[Analyze grammar]

mahatyāṃ mohayāminyāmulbaṇo'jñānakauśikaḥ |
śmaśāna iva vetālaḥ parivalgati hṛddrume || 13 ||
[Analyze grammar]

etāścānyāśca bahvyo'pi tvayīndriyagaṇe sati |
piśācya iva śarvaryāṃ pravalgantyaśubhaśriyaḥ || 14 ||
[Analyze grammar]

tvayi tvasati he sādho sarvā eva śubhaśriyaḥ |
prabhāta iva padminyaḥ sālokaṃ vilasantyalam || 15 ||
[Analyze grammar]

praśāntamohamihikaṃ rājate hṛdayāmbaram |
nirmalālokavalitaṃ nīrajaskatarāntaram || 15 ||
[Analyze grammar]

aśaṅkitanabhaḥkośapatitākulapūravat |
nāpatanti vikalpaughāściraṃ vaikalyakāriṇaḥ || 17 ||
[Analyze grammar]

sarvasyāhlādanī śāntā maitrī paramapāvanī |
abhyudeti hṛdo hṛdyā sutaroriva mañjarī || 18 ||
[Analyze grammar]

antaśchidravatī jāḍyayuktāyuktaguṇā svayam |
cintā śoṣamupāyāti himadagdheva padminī || 19 ||
[Analyze grammar]

ālokaḥ sphuṭatāmantarāyātyajñānasaṃkṣaye |
praśāmyatyambude vyomni śaradīvārkamaṇḍalam || 20 ||
[Analyze grammar]

prasannaṃ sphāragāmbhīryamakṣubdhamaparāhatam |
hṛdayaṃ samatāmeti śāntavāta ivārṇavaḥ || 21 ||
[Analyze grammar]

amṛtāpūrapūrṇena nityānandamayena ca |
sthīyate puruṣeṇāntaḥ śītena śaśinā yathā || 22 ||
[Analyze grammar]

saṃvidaḥ sphuṭatāmantarāyāntyajñānasaṃkṣaye |
saṃvidaṃśaikaviśrāntaṃ samagraṃ sacarācaram || 23 ||
[Analyze grammar]

bhāvyate bharitākāraṃ vapurānandamantharam |
na bhavatyasusaṅgānāmāśāpāśavidhāyinām || 24 ||
[Analyze grammar]

dagdhānāmiva parṇānāṃ rasānāṃ punarāgatiḥ |
puṃsāṃ kṣapitasaṃsārajarājanmamahādhvanām || 25 ||
[Analyze grammar]

apunarbhramaṇāyātmadrume viśramyate ciram |
evaṃprāyāstathānyāśca bhavanti guṇasaṃpadaḥ || 26 ||
[Analyze grammar]

asati tvayi sarvāśinsarvāśākṣayasaṃkṣaye |
pakṣayoretayościttasattāsattāsvarūpayoḥ || 27 ||
[Analyze grammar]

yenaiva paśyasi śreyastamevāṅgīkuru kṣaṇam |
svātmabhāvastava sukhaṃ manye mānavatāṃ vara || 28 ||
[Analyze grammar]

tameva bhāvayābhāvaṃ sukhatyāgo hi mūḍhatā |
yadi tvasti bhavetsatyamantarbhāvitacetanam || 29 ||
[Analyze grammar]

jīvatastattavātyantamabhāvaṃ ka ivecchati |
kiṃtu nāstyasi satyena vadāmi tava sundara || 30 ||
[Analyze grammar]

tena mithyaiva jīvāmītyāśayā mā sukhī bhava |
pūrvamevāsi nāstyeva yāvadbhrāntyā tvadastitā || 31 ||
[Analyze grammar]

saivedānīṃ vicāreṇa bhṛśaṃ kṣayamupāgatā |
etāvadeva te rūpaṃ sādho yadavicāraṇam || 32 ||
[Analyze grammar]

vicāre vihite samyaksamarūpaṃ samaṃ sthitam |
avicārātprajātaṃ tvamanālokāttamo yathā || 33 ||
[Analyze grammar]

vicāreṇopaśāntaṃ tvamālokena tamo yathā |
etāvantaṃ sakhe kālaṃ babhūvālpavivekitā || 34 ||
[Analyze grammar]

tavānenābhipīnatvamabhūdduḥkhaikakāraṇam |
mohasaṃkalpamātreṇa bālavetālavadbhavet || 35 ||
[Analyze grammar]

dvandvaṃ cādyantasaṃkalpakṣīṇaṃ kṣayi bhava sthitam |
idānīmuditaṃ nityaṃ svaprāgrūpe kṣayaṃ gate || 36 ||
[Analyze grammar]

vivekasya prasādena vivekāya namo namaḥ |
bahudhāpi prabuddhastvaṃ cittakāpyanubodhitaḥ || 37 ||
[Analyze grammar]

cittatāyāṃ pranaṣṭāyāṃ sthitastvaṃ parameśvaraḥ |
prāksvarūpavilāsaste śreyase sthitimāgataḥ || 38 ||
[Analyze grammar]

samastavāsanonmuktaḥ saṃpratyasi maheśvaraḥ |
yasyāvivekādutpattiḥ sa vivekādvinaśyati || 39 ||
[Analyze grammar]

prakāśena prayātyantamanāloko'bhavattamaḥ |
anicchato'pi te sādho vicāre sthitimāgate || 40 ||
[Analyze grammar]

sarvato'yamupāyāto vināśaḥ sukhasiddhaye |
tasmānnāstyasi nirṇītamiti siddhāntayuktibhiḥ || 41 ||
[Analyze grammar]

cittendriyeśvara svasti bhavate tvantamāgataḥ |
nityaṃ pūrvamabhūtāya nāstirūpāya saṃprati || 42 ||
[Analyze grammar]

bhaviṣyate ca nodarkaṃ svamanaḥ svasti te'stviti |
parinirvāmiśānto'smi diṣṭyāsmi vigatajvaraḥ || 43 ||
[Analyze grammar]

svātmanyevāvatiṣṭhe'haṃ turyarūpapade sthitaḥ |
ato nāstyeva nāstyeva saṃsāre cittamasthiti || 44 ||
[Analyze grammar]

ātmā tvastveva cāstveva yasmādanyatra vidyate |
ayamātmāhamevāsau nāstyanyanmadṛte kvacit || 45 ||
[Analyze grammar]

sphuraccideva bodhātmā sarvatrāhaṃ sthitaḥ sadā |
ayamātmeti kalanā manye no nirmalāntare || 46 ||
[Analyze grammar]

pratiyogivyavacchedakalanaikasya vai kutaḥ |
ahaṃ tenāyamātmeti kalanāmanudāharan |
maunī svātmani tiṣṭhāmi taraṅga iva vāriṇi || 47 ||
[Analyze grammar]

saṃśāntavāsanamanāśritacetanāṃśamaprāṇasaṃcaraṇamastamitāṃśadoṣam |
saṃvedyavarjitamupetya susaṃvidaṃśaṃ śāmyāmi maunamahameva nirīhamantaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: