Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||33||

The Subodhinī commentary by Śrīdhara

nanu tarhi mahāphalatvādindriyāṇi nigṛhya niṣkāmāḥ santaḥ sarve'pi svadharmameva kiṃ nānutiṣṭhanti ? tatrāha sadṛśamiti | prakṛtiḥ prācīnakarmasaṃskārādhīnaḥ svabhāvaḥ | svasyāḥ svakīyāyāḥ prakṛteḥ svabhāvasya sadṛśamanurūpameva guṇadoṣajñānavānapi ceṣṭate | kiṃ punarvaktavyamajñaśceṣṭata iti | yasmādbhūtāni sarve'pi prāṇinaḥ prakṛtiṃ yāntyanuvartante | evaṃ ca sati indriyanigrahaḥ kiṃ kariṣyati ? prakṛterbalīyastvādityarthaḥ ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu rājña iva tava śāsanātikrame bhayaṃ paśyantaḥ kathamasūyantastava mataṃ nānuvartante kathaṃ sarvapuruṣārthasādhane pratikūlā bhavantītyata āha sadṛśamiti | prakṛtirnāma prāgjanmakṛtadharmādharmajñānecchādisaṃskāro vartamānajanmanyabhivyaktaḥ sarvato balavān taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca iti śrutipramāṇakaḥ | tasyāḥ svakīyāyāḥ prakṛteḥ sadṛśamanurūpameva sarvo janturjñānavān brahmavidapi paśvādibhiścāviśeṣātiti nyāyāt | guṇadoṣajñānavān ceṣṭate kiṃ punarmūrkhaḥ | tasmādbhūtāni sarve prāṇinaḥ prakṛtiṃ yāntyanuvartante
puruṣārthabhraṃśahetubhūtāmapi | tatra mama rājño nigrahaḥ kiṃ kariṣyati | rāgautkaṭyena duritānnivartayituṃ na śaknotītyarthaḥ | mahānarakasādhanatvaṃ jñātvāpi durvāsanāprābalyātpāpeṣu pravartamānā na macchvāsanātikramadoṣādbibhyatīti bhāvaḥ ||3.33||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu rājña iva tava parameśvarasya matamananutiṣṭhanto rājakṛtādiva tvakṛtānnigrahātkiṃ na vibhāti ? satyam | ye khalu indriyāṇi cārayanto vartante, te vivvekino'pi rājñaḥ parameśvarasya ca śāsanaṃ mantuṃ na śaknuvanti | tathaiva teṣāṃ svabhāvo'bhūdityāha sadṛśamiti | jñānavānapi evaṃ pāpe kṛte satyevaṃ narako bhaviṣyatyevaṃ rājadaṇḍo bhaviṣyati | evaṃ duryaśaśca bhaviṣyatīti vivekavānapi svasyāḥ prakṛteḥ cirantanapāpābhyāsotthaduḥkhabhārasya sadṛśamanurūpameva ceṣṭate | tasmātprakṛtiṃ svabhāvaṃ yāntyanusaranti | tatra nigrahastacchāstradvārā matkṛto rājakṛto
tenāśuddhacittānuktalakṣaṇo niṣkāmakarmayogaḥ śuddhacittān jñānayogaśca saṃskartuṃ prabodhayituṃ ca śaknoti, na tvatyantāśuddhacittān, kintu tānapi pāpiṣṭhasvabhāvān yādṛcchikamatkṛpotthabhaktiyoga eva uddhartuṃ prabhavet | yaduktaṃ skānde

aho dhanyo'si devarṣe kṛpayā yasya te kṣaṇāt |
nīco'pyutpulako lebhe lubdhako ratimucyate ||33||

The Gītābhūṣaṇa commentary by Baladeva

nanu sarveśvarasya te matamatikramatāṃ daṇḍaḥ śāstreṇocyate tasmātte kimu na bibhyati ityāha sadṛśamiti | prakṛtiranādikālapravṛttyā svadurvāsanā tasyāḥ svīyāyāḥ sadṛśamanurūpameva jñānavān śāstroktaṃ daṇḍaṃ jānannapi janaśceṣṭate pravartate kimutājñaḥ | tato bhūtāni sarve janāḥ prakṛtiṃ puruṣārthavibhraṃśahetubhūtāmapi tāṃ yāntyanusaranti | tatra nigrahaḥ śāstrajñāno'pi daṇḍaḥ satprasaṅgaśūnyasya kiṃ kariṣyati ? durvāsanāyāḥ prābalyatāṃ nivartayituṃ na śakṣyatītyarthaḥ | satprasaṅgasahitasya tu tāṃ prabalāmapi nihanti santa
evāsya chindanti manovyasanamuktibhiḥ [BhP 11.26.26] ityādi smṛtibhyaḥ ||33||

__________________________________________________________

Like what you read? Consider supporting this website: