Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||13||

The Subodhinī commentary by Śrīdhara

ataśca yajanta eva śreṣṭhāḥ | netara ityāha yajñaśiṣṭāśina iti | vaiśvadevādiyajñāvaśiṣṭaṃ ye'śnanti te pañcasūnākṛtaiḥ sarvaiḥ kilbiṣairmucyante | pañcasūnāśca smṛtāvuktāḥ

kaṇḍanī peṣaṇī cullī udakumbhī ca mārjanī |
pañcasūnā gṛhasthasya tābhiḥ svargaṃ na vindati || iti ||

ye ātmano bhojanārthameva pacanti, na tu vaiśvadevādyarthaṃ te pāpā durācārā aghameva bhuñjate ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

ye tu vaiśvadevādiyajñāvaśiṣṭamamṛtaṃ ye'śnanti te santaḥ śiṣṭā vedoktakāritvena devādyṛṇāpākaraṇāt ataste mucyante sarvairvihitākaraṇanimittaiḥ pūrvakṛtaiśca pañcasūnānimittaiḥ kilbiṣaiḥ | bhūtabhāvipātakāsaṃsargiṇaste bhavantītyarthaḥ |

evamanvaye bhūtabhāvipāpābhāvāmuktvā vyatireke doṣamāha bhuñjate te vaiśvadevādyakāriṇo'ghaṃ pāpameva | tuśabdo'vadhāraṇe | ye pāpāḥ pañcasūnānimittaṃ pramādakṛtahiṃsānimittaṃ ca kṛtapāpāḥ santa ātmakāraṇādeva pacanti na tu vaiśvadevādyartham | tathā ca pāñcasūnādikṛtapāpe vidyamāna eva vaiśvadevādinityakarmākaraṇanimittamaparaṃ pāpamāpnuvantīti bhuñjate te tvaghaṃ pāpā ityuktam | tathā ca smṛtiḥ

kaṇḍanī peṣaṇī cullī udakumbhī ca mārjanī |
pañcasūnā gṛhasthasya tābhiḥ svargaṃ na vindati ||िti |

pañcasūnākṛtaṃ pāpaṃ pañcayajñairvyapohati iti ca | śrutiśca idamevāsya tatsādhāraṇamannaṃ yadidamadyate | sa ya etadupāste na sa pāpnamo vyāvartate miśraṃ hyetatiti | mantravarṇo'pi

moghamannaṃ vindate agracetāḥ
satyaṃ bravīmi vadha itsa tasya |
nāryamāṇaṃ puṣyati no sakhāyaṃ
kevalādho bhavati kevalādī ||िti |

idaṃ copalakṣaṇaṃ pañcamahāyajñānāṃ smārtānāṃ śrautānāṃ ca nityakarmaṇām | adhikṛtena nityāni karmāṇyavaśyamanuṣṭheyānīti prajāpativacanārthaḥ ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

vaiśvadevādiyajñāvaśiṣṭamannaṃ ye'śnanti te pañcasūnākṛtaiḥ sarvaiḥ pāpairmucyante | pañcasūnāśca smṛtyuktāḥ

kaṇḍanī peṣaṇī cullī udakumbhī ca mārjanī |
pañcasūnā gṛhasthasya tābhiḥ svargaṃ na vindati || iti ||13||

The Gītābhūṣaṇa commentary by Baladeva

ye indrādyaṅgatayāvasthitaṃ yajñaṃ sarveśvaraṃ viṣṇumabhyarcya taccheṣamaśnanti tena taddehayātrāṃ sampādayanti te santaḥ sarveśvarasya yajñapuruṣasya bhaktāḥ sarvakilbiṣairanādikālavivṛddhairātmānubhavapratibandhakairnikhilaiḥ pāpairvimucyante | te tu pāpāḥ pāpagrastāḥ aghameva bhuñjate | ye tattaddevatāṅgatayāvasthitena yajñapuruṣeṇa svārcanāya dattaṃ vrīhyādyātmakāraṇātpacanti tadvipacyātmapoṣaṇaṃ kurvantītyarthaḥ | pakvasya vrīhyāderagharūpeṇa pariṇāmādaghatvamuktam ||13||

__________________________________________________________

Like what you read? Consider supporting this website: