Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||13||

The Subodhinī commentary by Śrīdhara

ataśca yajanta eva śreṣṭhāḥ | netara ityāha yajñaśiṣṭāśina iti | vaiśvadevādiyajñāvaśiṣṭaṃ ye'śnanti te pañcasūnākṛtaiḥ sarvaiḥ kilbiṣairmucyante | pañcasūnāśca smṛtāvuktāḥ

kaṇḍanī peṣaṇī cullī udakumbhī ca mārjanī |
pañcasūnā gṛhasthasya tābhiḥ svargaṃ na vindati || iti ||

ye ātmano bhojanārthameva pacanti, na tu vaiśvadevādyarthaṃ te pāpā durācārā aghameva bhuñjate ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

ye tu vaiśvadevādiyajñāvaśiṣṭamamṛtaṃ ye'śnanti te santaḥ śiṣṭā vedoktakāritvena devādyṛṇāpākaraṇāt ataste mucyante sarvairvihitākaraṇanimittaiḥ pūrvakṛtaiśca pañcasūnānimittaiḥ kilbiṣaiḥ | bhūtabhāvipātakāsaṃsargiṇaste bhavantītyarthaḥ |

evamanvaye bhūtabhāvipāpābhāvāmuktvā vyatireke doṣamāha bhuñjate te vaiśvadevādyakāriṇo'ghaṃ pāpameva | tuśabdo'vadhāraṇe | ye pāpāḥ pañcasūnānimittaṃ pramādakṛtahiṃsānimittaṃ ca kṛtapāpāḥ santa ātmakāraṇādeva pacanti na tu vaiśvadevādyartham | tathā ca pāñcasūnādikṛtapāpe vidyamāna eva vaiśvadevādinityakarmākaraṇanimittamaparaṃ pāpamāpnuvantīti bhuñjate te tvaghaṃ pāpā ityuktam | tathā ca smṛtiḥ

kaṇḍanī peṣaṇī cullī udakumbhī ca mārjanī |
pañcasūnā gṛhasthasya tābhiḥ svargaṃ na vindati ||िti |

pañcasūnākṛtaṃ pāpaṃ pañcayajñairvyapohati iti ca | śrutiśca idamevāsya tatsādhāraṇamannaṃ yadidamadyate | sa ya etadupāste na sa pāpnamo vyāvartate miśraṃ hyetatiti | mantravarṇo'pi

moghamannaṃ vindate agracetāḥ
satyaṃ bravīmi vadha itsa tasya |
nāryamāṇaṃ puṣyati no sakhāyaṃ
kevalādho bhavati kevalādī ||िti |

idaṃ copalakṣaṇaṃ pañcamahāyajñānāṃ smārtānāṃ śrautānāṃ ca nityakarmaṇām | adhikṛtena nityāni karmāṇyavaśyamanuṣṭheyānīti prajāpativacanārthaḥ ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

vaiśvadevādiyajñāvaśiṣṭamannaṃ ye'śnanti te pañcasūnākṛtaiḥ sarvaiḥ pāpairmucyante | pañcasūnāśca smṛtyuktāḥ

kaṇḍanī peṣaṇī cullī udakumbhī ca mārjanī |
pañcasūnā gṛhasthasya tābhiḥ svargaṃ na vindati || iti ||13||

The Gītābhūṣaṇa commentary by Baladeva

ye indrādyaṅgatayāvasthitaṃ yajñaṃ sarveśvaraṃ viṣṇumabhyarcya taccheṣamaśnanti tena taddehayātrāṃ sampādayanti te santaḥ sarveśvarasya yajñapuruṣasya bhaktāḥ sarvakilbiṣairanādikālavivṛddhairātmānubhavapratibandhakairnikhilaiḥ pāpairvimucyante | te tu pāpāḥ pāpagrastāḥ aghameva bhuñjate | ye tattaddevatāṅgatayāvasthitena yajñapuruṣeṇa svārcanāya dattaṃ vrīhyādyātmakāraṇātpacanti tadvipacyātmapoṣaṇaṃ kurvantītyarthaḥ | pakvasya vrīhyāderagharūpeṇa pariṇāmādaghatvamuktam ||13||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: