Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ |
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||14||

The Subodhinī commentary by Śrīdhara

jagaccakrapravṛttihetutvādapi karma kartavyamityāha annāditi tribhiḥ | annātśukraśoṇitarūpeṇa pariṇatādbhūtānyutpadyante | annasya ca sambhavaḥ parjanyādvṛṣṭeḥ | sa ca parjanyo yajñādbhavati | sa ca yajñaḥ karmasamudbhavaḥ | karmaṇā yajamānādivyāpāreṇa samyaksampadyata ityarthaḥ |

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

na kevalaṃ prajāpativacanādeva karma kartavyamapi tu jagaccakrapravṛttihetutvādapītyāha annāditi tribhiḥ | annādbhuktādretolohitarūpeṇa pariṇatādbhūtāni prāṇiśarīrāṇi bhavanti jāyante | annasya sambhavo janmānnasambhavaḥ parjanyādvṛṣṭeḥ | pratyakṣasiddhamevaitat | atra karmopayogamāha yajñātkārīryāderagnihotrādeścāpūrvākhyāddharmādbhavati parjanyaḥ | yathā cāgnihotrāhutervṛṣṭijanakatvaṃ tathā vyākhyātamaṣṭādhyāyīkāṇḍe janakayājñavalkyasaṃvādarūpāyāṃ ṣaṭpraśnyām | manunā coktam

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣtirvṛṣterannaṃ tataḥ prajāḥ ||[Manu 3.76] iti |

sa ca yajño dharmākhyaḥ sūkṣmaḥ karmasamudbhava ṛtvigyajamānavyāpārasādhyaḥ | yajñasya hi apūrvasya vihitaṃ karma kāraṇam ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

jagaccakrapravṛttihetutvādapi yajñaṃ kuryādevetyāha annādbhūtāni prāṇino bhavantīti bhūtānāṃ heturannam | annādeva śukraśoṇitarūpeṇa pariṇatātprāṇiśarīrasiddhestasyānnasya hetuḥ parjanyaḥ | vṛṣṭibhirevānnasiddhestasya parjanyasya heturyajñaḥ | lokaiḥ kṛtena yajñenaiva samucitavṛṣṭipradameghasiddhestasya yajñasya hetuḥ karmaṛtvigyajamānavyāpārātmakatvātkarmaṇa eva yajñasiddheḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

prajāpatinā pareśena prajāḥ sṛṣṭvā tadupajīvanāya tadaiva yajñaḥ sṛṣṭastataḥ pareśānubartināvaśyaṃ sakārya ityāha annāditi dvābhyām | bhūtāni prāṇino'nnādvrīhyāderbhavanti | śukraśoṇitarūpeṇa pariṇatāstasmāttaddehānāṃ siddheḥ | tasyānnasya sambhavaḥ parjanyādvṛṣṭerbhavati | parjanyaśca yajñādbhavati sidhyatītyarthaḥ |

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ || iti manusmṛteḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: