Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ekaikahīnāstān pañcadaṣa yānti rasā dvike||40||
trike svādurdaṣāmlaḥ ṣaṭ trīn paṭustikta ekakam||41||
catuṣkeṣu daṣa svāduṣcaturo'mlaḥ paṭuḥ sakṛt||41||

pañcakeṣvekamevāmlo madhuraḥ pañca sevate||42||
dravyamekaṃ ṣaḍāsvādamasaṃyuktāṣca ṣaḍrasāḥ||42||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dvike-dviparimāṇe rasādhāradravyasambandhinī saṃyoge, pañca rasāḥ-madhurāmlalavaṇatiktakaṭukāḥ, tānrasān, pañca-amlalavaṇatiktakaṭukaṣāyākhyān, yānti-saṃyujyante| kimbhūtān? ekaikahīnān,-ekaikena hīnāḥ-vinākṛtāḥ, ekaikahīnāḥ, tān| yenaikena yuktāstadviyuktānityarthaḥ| atra ca pañcānāṃ rasānāṃ paryāyeṇa pratyekamekaikahīnatāvaṣāt karmatvena kartṛtvena ca sambandho vedyaḥ| ata eva "caturdvikau pañcadaṣaprakārau" iti yadvakṣyati tadupapannam| evaṃ madhuro'mlādīn, amlo lavaṇādīn, lavaṇastiktādīn, tiktaḥ kaṭukaṣāyau, kaṭuḥ kaṣāyaṃ yātīti sthitam| dvika iti dvau parimāṇamasya saṃyogasya| saṅkhyāyāḥ saṃjñetyādiparimāṇānuvṛtteḥ parimāṇārthe saṅkhyāyāḥ atiṣadantāyāḥ kaniti kan| evaṃ trikādiṣvapi vakṣyamāṇeṣu lakṣaṇaṃ yojyam| dvirasadravyasaṃyoge pañcadaṣa bhedā bhavanti| yathā,-madhuro'mlaṃ yāti| 1| madhuro lavaṇam|

2| madhurastiktam| 3| madhuraḥ kaṭukam| 4| madhuraḥ kaṣāyam| 5| amlo lavaṇaṃ yāti| 6| amlastiktam| 7| amlaḥ kaṭukam| 8| amlaḥ kaṣāyam| 9| lavaṇastiktam| 10| lavaṇaḥ kaṭukam| 11| lavaṇaḥ kaṣāyam| 12| tiktaḥ kaṭukam| 13| tiktaḥ kaṣāyam| 14| kaṭuḥ kaṣāyamiti| 15| atra ca madhurasya gantṛtvameva, na gamyatvam, ādau sthitatvāt| kaṣāyasya gamyatvameva, na gantṛtvam, antyatvāt| evaṃ dvirasasaṃyoge pañcadaṣa| trike-trirasādhāradravyasambandhini saṃyoge, svāduḥ-madhuro, daṣa saṃyogān yāti| yathā,madhurāmlalavaṇāḥ| 1| madhurāmlatiktakāḥ| 2| madhurāmlakaṭukāḥ| 3| madhurāmlakaṣāyāḥ| 4| sa eva madhuro'mlatyāgena tatsthāne lavaṇayuktastiktādibhistribhiḥ krameṇānvitastrīn saṃyogān yāti| madhuralavaṇatiktakāḥ| 5| madhuralavaṇakaṭukāḥ| 6| madhuralavaṇakaṣāyāḥ| 7| sa eva lavaṇatyāgena tatsthāne tiktayuktaḥ kaṭukaṣāyābhyāṃ krameṇānvito dvau saṃyogau yāti| madhuratiktakaṭukāḥ| 8| madhuratiktakaṣāyāḥ| 9| sa eva tiktatyāgena tatsthāne kaṭukānvita ekaṃ saṃyogaṃ yāti| madhurakaṭukaṣāyāḥ| 10| evaṃ madhuro daṣa saṃyogān yāti| amla ityādi| trika iti vartate| amlaḥ ṣaṭ saṃyogān yāti| yathā,-amlalavaṇatiktakāḥ| 1| amlalavaṇakaṭukāḥ| 2| amlalavaṇakaṣāyāḥ| 3| sa evāmlo lavaṇatyāgena tatsthāne tiktānvitaḥ kaṭukaṣāyābhyāṃ krameṇa yukto dvau saṃyogau yāti| amlatiktakaṭukāḥ| 4| amlatiktakaṣāyāḥ| 5| evaṃ tiktatyāgenaikaṃ saṃyogaṃ yāti| amlakaṭukaṣāyāḥ| 6| ityamlaḥ ṣaṭ| trīn paṭuriti| lavaṇastiktayuktaḥ kaṭukaṣāyābhyāṃ krameṇānvito dvau saṃyogau yāti| lavaṇatiktakaṭukāḥ| 1| lavaṇatiktakaṣāyāḥ| 2| sa eva tiktatyāgenaikaṃ yāti| lavaṇakaṭukaṣāyāḥ| 3| evaṃ lavaṇastrīn saṃyogān yāti| tikta ekameva saṃyogaṃ yāti| tiktakaṭukaṣāyāḥ| 1| evaṃ trikasaṃyoge viṃṣatiḥ| catuṣkeṣvityādi| catuṣkarasasaṃyogeṣu svādurdaṣa saṃyogān yāti| tatra madhuraḥ sāmlo lavaṇādibhiḥ ṣaṭ saṃyogān yāti| yathā,-madhurāmlalavaṇatiktāḥ| 1| madhurāmlalavaṇakaṭukāḥ| 2| madhurāmlalavaṇakaṣāyāḥ| 3| madhurāmlatiktakaṭukāḥ| 4| madhurāmlatiktakaṣāyāḥ| 5| madhurāmlakaṭukaṣāyāḥ| 6| sa eva madhuro'mlatyāgena tatsthāne lavaṇānvitastrīn saṃyogān yāti| madhuralavaṇatiktakaṭukāḥ| 7| madhuralavaṇatiktakaṣāyāḥ| 8| madhuralavaṇakaṭukaṣāyāḥ| 9| sa eva lavaṇatyāgena tatsthāne tiktānvita ekaṃ saṃyogaṃ yāti| madhuratiktakaṭukaṣāyāḥ| 10| evaṃ catuṣkeṣu madhuro daṣa saṃyogān yāti| caturo'mla ityādi| catuṣka iti vartate| amlaḥ salavaṇastiktādibhistrīn saṃyogān yāṃti| yathā,-amlalavaṇatiktakaṭukāḥ| 1| amlalavaṇatiktakaṣāyāḥ| 2| amlalavaṇakaṭukakaṣāyāḥ| 3| sa eva lavaṇatyāgena tatsthāne tiktānvita ekaṃ saṃyogaṃ yāti| amlatiktakaṭukakaṣāyāḥ| 4| evaṃ catuṣkeṣvamlaṣcaturaḥ saṃyogān yāti| paṭuḥ sakṛditi paṭuḥ-lavaṇaḥ, sakṛt-ekaṃ bhedaṃ, yāti| yathā,-lavaṇatiktakaṭukaṣāyāḥ| 1| evaṃ catuṣkeṣu pañcadaṣa saṃyogabhedāḥ| pañcakeṣvekamevāmla iti| pañcakeṣvamlo rasa ekameva saṃyogaṃ sevate| yathā,-amlalavaṇatiktakaṭukaṣāyāḥ| 1| madhuraḥ pañca sevata iti| madhuro rasaḥ pañca saṃyogān sevate| yathā,-amlatyāgāt madhuralavaṇatiktakaṭukaṣāyāḥ| 1| lavaṇatyāgāt madhurāmlatiktakaṭukaṣāyāḥ| 2| tiktatyāgāt madhurāmlalavaṇakaṭukaṣāyāḥ| 3| kaṭukatyāgāt madhurāmlalavaṇatiktakaṣāyāḥ| 4| kaṣāyatyāgāt madhurāmlalavaṇatiktakaṭukāḥ| 5| evamekīkṛtāḥ ṣaṭpañcāṣat saṃyogā bhavanti| dravyamityādi| ekaṃ ṣaḍrasaṃ dravyamiti saptapañcāṣat| ṣaḍrasāḥ pṛthagbhūtāḥ madhurāmlalavaṇatiktakaṭukaṣāyā iti| ṣarkarākāñcikasauvarcalakirātatiktamarīcakhadirādīnāṃ yathākramaṃ madhurādayo rasā āsvādyante| evamete triṣaṣṭisaṅkhyāḥ|

padyena ca sukhasmṛtyai rasabhedān ṣṛṇuṣva me| madhuro'mlena paṭunā tiktena kaṭukena ca|| 1||

kaṣāyeṇa pṛthak sārdhamamlastu lavaṇena ca| 5

tiktena kaṭunā sārdhaṃ kaṣāyeṇa pṛthak saha|| 2||

paṭustiktena kaṭunā kaṣāyeṇa pṛthak saha| tiktastu kaṭunā sārdhaṃ kaṣāyeṇa pṛthak tathā|| 3||

kaṭukastu kaṣāyeṇa dvisaṃyoga iti smṛtāḥ|

daṣa pañca ca bhedāste saṅkhyātā,

viṃṣatistrike|| 4||

madhurāmlau tu paṭunā tiktena kaṭunā tathā|

kaṣāyeṇa tathā sārdhaṃ tathā svādupaṭū pṛthak|| 5||

tiktena kaṭukenāpi kaṣāyeṇa tathā saha| svādutiktau tu kaṭunā kaṣāyeṇa pṛthak saha|| 6||

svādūṣaṇau kaṣāyeṇa svādorevaṃ daṣa trike| 10 bhedāḥ syuramlalavaṇau tiktena kaṭunā pṛthak|| 7||

kaṣāyeṇa tathā sārdhamamlatiktau pṛthak saha| kaṭukena kaṣāyeṇa tathā'mlakaṭukau saha|| 8||

kaṣāyeṇeti ṣaṭ proktā bhedā amlasya tu trike|

paṭutiktau tu kaṭunā kaṣāyeṇa pṛthak saha||9||
paṭūṣaṇau kaṣāyeṇa bhedā iti paṭostrayaḥ| tiktoṣaṇau kaṣāyeṇa tiktasyaivaṃ sakṛtsmṛtaḥ|| 10||

trike bhedā iti proktāṣcatuṣke daṣa pañca ca|

svādvamlalavaṇāḥ sārdhaṃ tiktena kaṭukena ca|| 11||

pṛthakkaṣāyeṇa tathā madhurāmlau satiktakau| kaṭukena tu sampṛktau kaṣāyeṇa pṛthak tathā|| 12||

svādvamlakaṭukāḥ sārdhaṃ kaṣāyeṇeti ṣaṭ smṛtāḥ| saptamaṣcātra madhuralavaṇoṣaṇatiktakaiḥ|| 13||

bhedo'ṣṭamo mataḥ svādukaṭutiktakaṣāyakaiḥ| navamastvatra madhurapaṭūṣaṇakaṣāyakaiḥ|| 14||

daṣamo'tra bhavetsvādutiktoṣaṇakaṣāyakaiḥ|

daṣa bhedā bhavantyevaṃ madhureṇa catuṣkake|| 15||
kaṭutiktāmlavaṇairbheda ekaṣcatuṣkake|

dvitīyastvamlalavaṇakaṣāyakaṭukaiḥ smṛtaḥ||16||

tṛtīyo'tra bhavedamlapaṭutiktakaṣāyakaiḥ| caturtho'tra bhavedamlatiktoṣaṇakaṣāyakaiḥ|| 17||

evamamlena bhedāḥ syuṣcatvāro'tra catuṣkake| paṭunaiko'tra lavaṇatiktoṣaṇakaṣāyakaiḥ|| 18||

evaṃ pañcadaṣa khyātāṣcatuṣkarasasaṅkhyayā|

ṣaḍ bhedān pañcake prāhustān vakṣyāmi vibhāgaṣaḥ|| 19||

eko bhedo'mlalavaṇatiktoṣaṇakaṣāyakaiḥ| dvitīyaḥ svādulavaṇatiktoṣaṇakaṣāyakaiḥ||20||
tṛtīyastvamlamadhuratiktoṣaṇakaṣāyakaiḥ caturthastvamlamadhurapaṭūṣaṇakaṣāyakaiḥ||21||
pañcamastvamlamadhurapaṭutiktakaṣāyakaiḥ| ṣaṣṭho bhedo'mlamadhuralavaṇoṣaṇatiktakaiḥ||22||
ṣaḍ bhedā iti nirdiṣṭāḥ pañcake pravibhāgaṣaḥ|

bhedaḥ svādvamlalavaṇatiktoṣaṇakaṣāyakaiḥ||23||

eka eva ṣaḍrasena, pṛthaktvena tu ṣaṭ smṛtāḥ| svāduramlo'tha lavaṇastiktaṣca kaṭukastathā|| 24||

kaṣāya iti bhedāḥ syuḥ sarvato'tra triṣaṣṭidhā|

kṣīraṃ surā biḍaṃ nimbaṣcavyaṃ padmaṃ rasāṣrayam|| 25||

dravyaṃ svādurasādīnāṃ ṣaṇṇāṃ viddhi yathākramam| dravyaṃ dravyāntareṇaiva yojayeddvirasādiṣu|| 26||

dhātrīphalaṃ ṣarkarayā lavaṇenārdrakaṃ tathā| evamādīni dravyāṇi yojayedbhiṣaguttamaḥ|| 27||

kānicit dvirasādīni dravyāṇi syuḥ svabhāvataḥ| 5 yathaiṇaḥ ṣaḍrasaḥ kṛṣṇo, yathā1.10.84 Aṣṭāṅgahṛdayasaṃhitā pañcarasā'bhayā|| 28||
madyaṃ pañcarasaṃ yadvattilo yadvaccatū rasaḥ| eraṇḍatailaṃ trirasaṃ, mākṣikaṃ dvirasaṃ yathā|| 29||

ṅṛtamekaṃ svādurasaṃ madhurādivibhāgataḥ|

diṅmātrāduditādevaṃ ṣeṣamūhyaṃ manīṣiṇā|| 30||

samprati "ekaikahīnān" ityādinā granthena ye rasānāṃ bhedāḥ ṣāstrakṛtoktāḥ, tāneva saṅkṣepeṇa prakaṭayitumāha-

Commentary: Hemādri’s Āyurvedarasāyana

saṃyogān vibhajati-ekaikahīnā iti| dvike kriyamāṇe rasā ekaikahīnāḥ kāryāḥ| te ca tān-saṃyogān, pañcadaśa yānti| trike kriyamāṇe svādurdaśa saṃyogān yāti, amlaḥ ṣaṭ, lavaṇastrīn, tikta ekam| catuṣke kriyamāṇe svādurdaśa, amlaścaturaḥ, lavaṇa ekam| pañcake kriyamāṇe amla ekaṃ saṃyogaṃ sevate-bhajati, madhuraḥ pañca| ṣaṭke kriyamāṇe ṣaḍāsvādaṃ dravyamekaṃ bhedaṃ sevate| tatdyathā,-madhurāmlau|1| madhuralavaṇau|2| madhuratiktau|3| madhurakaṭukau|4| madhurakaṣāyau|5| amlalavaṇau|6| amlatiktau|7| amlakaṭukau|8| amlakaṣāyau|9| lavaṇatiktau|10| lavaṇakaṭukau|11| lavaṇakaṣāyau|12| tiktakaṭukau|13| tiktakaṣāyau|14| kaṭukaṣāyau|15| madhurāmlalavaṇāḥ|16| madhurāmlatiktāḥ|17| madhurāmlakaṭukāḥ|18| madhurāmlakaṣāyāḥ|19| madhuralavaṇatiktāḥ|20| madhuralavaṇakaṭukāḥ|21| madhuralavaṇakaṣāyāḥ|22| madhuratiktakaṭukāḥ|23| madhuratiktakaṣāyāḥ|24| madhurakaṭukaṣāyāḥ|25| amlalavaṇatiktāḥ|26| amlalavaṇakaṭukāḥ|27| amlalavaṇakaṣāyāḥ|28| amlatiktakaṭukāḥ|29| amlatiktakaṣāyāḥ|30| amlakaṭukaśāyaḥ|31| lavaṇatiktakaṭukāḥ|32| lavaṇatiktakaṣāyāḥ|33| lavaṇakaṭukaśāyāḥ|34| tiktakaṭukaṣāyāḥ|35| madhurāmlalavaṇatiktāḥ|36| madhurāmlalavanakaṭukāḥ|37| madhurāmlalavanakaṣāyāḥ|38| madhurāmlatiktakaṭukāḥ|39| madhurāmlatiktakaṣāyāḥ|40| madhurāmlakaṭukaṣāyāḥ|41| madhuralavaṇatiktakaṭukāḥ|42| madhuralavanatiktakaṣāyāḥ|43| madhuralavaṇakaṭukaṣāyāḥ|44| madhuratiktakaṭukaṣāyāḥ|45| amlalavaṇatiktakaṭukāḥ|46| amlalavaṇatiktakaṣāyāḥ|47| amlalavaṇakaṭukaṣāyāḥ|48| amlatiktakaṭukaṣāyāḥ|49| lavaṇatiktakaṭukaṣāyāḥ|50| amlalavaṇatiktoṣaṇakaśāyāḥ|51| madhurāmlalavaṇatiktakaṭukāḥ|52| madhurāmlalavaṇatiktakaṣāyaḥ|53| madhurāmlalavaṇakaṭukaṣāyāḥ|54| madhurāmlatiktakaṭukaṣāyāḥ|55| madhuralavaṇatiktakaṭukaṣāyāḥ|56| ekaṃ dravyaṃ ṣaḍāsvādaṃ-madhurāmlalavaṇatiktakaṭukaṣāyāḥ|57| nanu, etāvantaścedrasabhedāḥ, tatkathamuktam? "ṣaḍsāḥ" iti, ata āha-asaṃyuktāśceti| miśrāstu saptapañcāśat| §2676

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: