Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ekaikahīnāstān pañcadaṣa yānti rasā dvike||40||
trike svādurdaṣāmlaḥ ṣaṭ trīn paṭustikta ekakam||41||
catuṣkeṣu daṣa svāduṣcaturo'mlaḥ paṭuḥ sakṛt||41||

pañcakeṣvekamevāmlo madhuraḥ pañca sevate||42||
dravyamekaṃ ṣaḍāsvādamasaṃyuktāṣca ṣaḍrasāḥ||42||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dvike-dviparimāṇe rasādhāradravyasambandhinī saṃyoge, pañca rasāḥ-madhurāmlalavaṇatiktakaṭukāḥ, tānrasān, pañca-amlalavaṇatiktakaṭukaṣāyākhyān, yānti-saṃyujyante| kimbhūtān? ekaikahīnān,-ekaikena hīnāḥ-vinākṛtāḥ, ekaikahīnāḥ, tān| yenaikena yuktāstadviyuktānityarthaḥ| atra ca pañcānāṃ rasānāṃ paryāyeṇa pratyekamekaikahīnatāvaṣāt karmatvena kartṛtvena ca sambandho vedyaḥ| ata eva "caturdvikau pañcadaṣaprakārau" iti yadvakṣyati tadupapannam| evaṃ madhuro'mlādīn, amlo lavaṇādīn, lavaṇastiktādīn, tiktaḥ kaṭukaṣāyau, kaṭuḥ kaṣāyaṃ yātīti sthitam| dvika iti dvau parimāṇamasya saṃyogasya| saṅkhyāyāḥ saṃjñetyādiparimāṇānuvṛtteḥ parimāṇārthe saṅkhyāyāḥ atiṣadantāyāḥ kaniti kan| evaṃ trikādiṣvapi vakṣyamāṇeṣu lakṣaṇaṃ yojyam| dvirasadravyasaṃyoge pañcadaṣa bhedā bhavanti| yathā,-madhuro'mlaṃ yāti| 1| madhuro lavaṇam|

2| madhurastiktam| 3| madhuraḥ kaṭukam| 4| madhuraḥ kaṣāyam| 5| amlo lavaṇaṃ yāti| 6| amlastiktam| 7| amlaḥ kaṭukam| 8| amlaḥ kaṣāyam| 9| lavaṇastiktam| 10| lavaṇaḥ kaṭukam| 11| lavaṇaḥ kaṣāyam| 12| tiktaḥ kaṭukam| 13| tiktaḥ kaṣāyam| 14| kaṭuḥ kaṣāyamiti| 15| atra ca madhurasya gantṛtvameva, na gamyatvam, ādau sthitatvāt| kaṣāyasya gamyatvameva, na gantṛtvam, antyatvāt| evaṃ dvirasasaṃyoge pañcadaṣa| trike-trirasādhāradravyasambandhini saṃyoge, svāduḥ-madhuro, daṣa saṃyogān yāti| yathā,madhurāmlalavaṇāḥ| 1| madhurāmlatiktakāḥ| 2| madhurāmlakaṭukāḥ| 3| madhurāmlakaṣāyāḥ| 4| sa eva madhuro'mlatyāgena tatsthāne lavaṇayuktastiktādibhistribhiḥ krameṇānvitastrīn saṃyogān yāti| madhuralavaṇatiktakāḥ| 5| madhuralavaṇakaṭukāḥ| 6| madhuralavaṇakaṣāyāḥ| 7| sa eva lavaṇatyāgena tatsthāne tiktayuktaḥ kaṭukaṣāyābhyāṃ krameṇānvito dvau saṃyogau yāti| madhuratiktakaṭukāḥ| 8| madhuratiktakaṣāyāḥ| 9| sa eva tiktatyāgena tatsthāne kaṭukānvita ekaṃ saṃyogaṃ yāti| madhurakaṭukaṣāyāḥ| 10| evaṃ madhuro daṣa saṃyogān yāti| amla ityādi| trika iti vartate| amlaḥ ṣaṭ saṃyogān yāti| yathā,-amlalavaṇatiktakāḥ| 1| amlalavaṇakaṭukāḥ| 2| amlalavaṇakaṣāyāḥ| 3| sa evāmlo lavaṇatyāgena tatsthāne tiktānvitaḥ kaṭukaṣāyābhyāṃ krameṇa yukto dvau saṃyogau yāti| amlatiktakaṭukāḥ| 4| amlatiktakaṣāyāḥ| 5| evaṃ tiktatyāgenaikaṃ saṃyogaṃ yāti| amlakaṭukaṣāyāḥ| 6| ityamlaḥ ṣaṭ| trīn paṭuriti| lavaṇastiktayuktaḥ kaṭukaṣāyābhyāṃ krameṇānvito dvau saṃyogau yāti| lavaṇatiktakaṭukāḥ| 1| lavaṇatiktakaṣāyāḥ| 2| sa eva tiktatyāgenaikaṃ yāti| lavaṇakaṭukaṣāyāḥ| 3| evaṃ lavaṇastrīn saṃyogān yāti| tikta ekameva saṃyogaṃ yāti| tiktakaṭukaṣāyāḥ| 1| evaṃ trikasaṃyoge viṃṣatiḥ| catuṣkeṣvityādi| catuṣkarasasaṃyogeṣu svādurdaṣa saṃyogān yāti| tatra madhuraḥ sāmlo lavaṇādibhiḥ ṣaṭ saṃyogān yāti| yathā,-madhurāmlalavaṇatiktāḥ| 1| madhurāmlalavaṇakaṭukāḥ| 2| madhurāmlalavaṇakaṣāyāḥ| 3| madhurāmlatiktakaṭukāḥ| 4| madhurāmlatiktakaṣāyāḥ| 5| madhurāmlakaṭukaṣāyāḥ| 6| sa eva madhuro'mlatyāgena tatsthāne lavaṇānvitastrīn saṃyogān yāti| madhuralavaṇatiktakaṭukāḥ| 7| madhuralavaṇatiktakaṣāyāḥ| 8| madhuralavaṇakaṭukaṣāyāḥ| 9| sa eva lavaṇatyāgena tatsthāne tiktānvita ekaṃ saṃyogaṃ yāti| madhuratiktakaṭukaṣāyāḥ| 10| evaṃ catuṣkeṣu madhuro daṣa saṃyogān yāti| caturo'mla ityādi| catuṣka iti vartate| amlaḥ salavaṇastiktādibhistrīn saṃyogān yāṃti| yathā,-amlalavaṇatiktakaṭukāḥ| 1| amlalavaṇatiktakaṣāyāḥ| 2| amlalavaṇakaṭukakaṣāyāḥ| 3| sa eva lavaṇatyāgena tatsthāne tiktānvita ekaṃ saṃyogaṃ yāti| amlatiktakaṭukakaṣāyāḥ| 4| evaṃ catuṣkeṣvamlaṣcaturaḥ saṃyogān yāti| paṭuḥ sakṛditi paṭuḥ-lavaṇaḥ, sakṛt-ekaṃ bhedaṃ, yāti| yathā,-lavaṇatiktakaṭukaṣāyāḥ| 1| evaṃ catuṣkeṣu pañcadaṣa saṃyogabhedāḥ| pañcakeṣvekamevāmla iti| pañcakeṣvamlo rasa ekameva saṃyogaṃ sevate| yathā,-amlalavaṇatiktakaṭukaṣāyāḥ| 1| madhuraḥ pañca sevata iti| madhuro rasaḥ pañca saṃyogān sevate| yathā,-amlatyāgāt madhuralavaṇatiktakaṭukaṣāyāḥ| 1| lavaṇatyāgāt madhurāmlatiktakaṭukaṣāyāḥ| 2| tiktatyāgāt madhurāmlalavaṇakaṭukaṣāyāḥ| 3| kaṭukatyāgāt madhurāmlalavaṇatiktakaṣāyāḥ| 4| kaṣāyatyāgāt madhurāmlalavaṇatiktakaṭukāḥ| 5| evamekīkṛtāḥ ṣaṭpañcāṣat saṃyogā bhavanti| dravyamityādi| ekaṃ ṣaḍrasaṃ dravyamiti saptapañcāṣat| ṣaḍrasāḥ pṛthagbhūtāḥ madhurāmlalavaṇatiktakaṭukaṣāyā iti| ṣarkarākāñcikasauvarcalakirātatiktamarīcakhadirādīnāṃ yathākramaṃ madhurādayo rasā āsvādyante| evamete triṣaṣṭisaṅkhyāḥ|

padyena ca sukhasmṛtyai rasabhedān ṣṛṇuṣva me| madhuro'mlena paṭunā tiktena kaṭukena ca|| 1||

kaṣāyeṇa pṛthak sārdhamamlastu lavaṇena ca| 5

tiktena kaṭunā sārdhaṃ kaṣāyeṇa pṛthak saha|| 2||

paṭustiktena kaṭunā kaṣāyeṇa pṛthak saha| tiktastu kaṭunā sārdhaṃ kaṣāyeṇa pṛthak tathā|| 3||

kaṭukastu kaṣāyeṇa dvisaṃyoga iti smṛtāḥ|

daṣa pañca ca bhedāste saṅkhyātā,

viṃṣatistrike|| 4||

madhurāmlau tu paṭunā tiktena kaṭunā tathā|

kaṣāyeṇa tathā sārdhaṃ tathā svādupaṭū pṛthak|| 5||

tiktena kaṭukenāpi kaṣāyeṇa tathā saha| svādutiktau tu kaṭunā kaṣāyeṇa pṛthak saha|| 6||

svādūṣaṇau kaṣāyeṇa svādorevaṃ daṣa trike| 10 bhedāḥ syuramlalavaṇau tiktena kaṭunā pṛthak|| 7||

kaṣāyeṇa tathā sārdhamamlatiktau pṛthak saha| kaṭukena kaṣāyeṇa tathā'mlakaṭukau saha|| 8||

kaṣāyeṇeti ṣaṭ proktā bhedā amlasya tu trike|

paṭutiktau tu kaṭunā kaṣāyeṇa pṛthak saha||9||
paṭūṣaṇau kaṣāyeṇa bhedā iti paṭostrayaḥ| tiktoṣaṇau kaṣāyeṇa tiktasyaivaṃ sakṛtsmṛtaḥ|| 10||

trike bhedā iti proktāṣcatuṣke daṣa pañca ca|

svādvamlalavaṇāḥ sārdhaṃ tiktena kaṭukena ca|| 11||

pṛthakkaṣāyeṇa tathā madhurāmlau satiktakau| kaṭukena tu sampṛktau kaṣāyeṇa pṛthak tathā|| 12||

svādvamlakaṭukāḥ sārdhaṃ kaṣāyeṇeti ṣaṭ smṛtāḥ| saptamaṣcātra madhuralavaṇoṣaṇatiktakaiḥ|| 13||

bhedo'ṣṭamo mataḥ svādukaṭutiktakaṣāyakaiḥ| navamastvatra madhurapaṭūṣaṇakaṣāyakaiḥ|| 14||

daṣamo'tra bhavetsvādutiktoṣaṇakaṣāyakaiḥ|

daṣa bhedā bhavantyevaṃ madhureṇa catuṣkake|| 15||
kaṭutiktāmlavaṇairbheda ekaṣcatuṣkake|

dvitīyastvamlalavaṇakaṣāyakaṭukaiḥ smṛtaḥ||16||

tṛtīyo'tra bhavedamlapaṭutiktakaṣāyakaiḥ| caturtho'tra bhavedamlatiktoṣaṇakaṣāyakaiḥ|| 17||

evamamlena bhedāḥ syuṣcatvāro'tra catuṣkake| paṭunaiko'tra lavaṇatiktoṣaṇakaṣāyakaiḥ|| 18||

evaṃ pañcadaṣa khyātāṣcatuṣkarasasaṅkhyayā|

ṣaḍ bhedān pañcake prāhustān vakṣyāmi vibhāgaṣaḥ|| 19||

eko bhedo'mlalavaṇatiktoṣaṇakaṣāyakaiḥ| dvitīyaḥ svādulavaṇatiktoṣaṇakaṣāyakaiḥ||20||
tṛtīyastvamlamadhuratiktoṣaṇakaṣāyakaiḥ caturthastvamlamadhurapaṭūṣaṇakaṣāyakaiḥ||21||
pañcamastvamlamadhurapaṭutiktakaṣāyakaiḥ| ṣaṣṭho bhedo'mlamadhuralavaṇoṣaṇatiktakaiḥ||22||
ṣaḍ bhedā iti nirdiṣṭāḥ pañcake pravibhāgaṣaḥ|

bhedaḥ svādvamlalavaṇatiktoṣaṇakaṣāyakaiḥ||23||

eka eva ṣaḍrasena, pṛthaktvena tu ṣaṭ smṛtāḥ| svāduramlo'tha lavaṇastiktaṣca kaṭukastathā|| 24||

kaṣāya iti bhedāḥ syuḥ sarvato'tra triṣaṣṭidhā|

kṣīraṃ surā biḍaṃ nimbaṣcavyaṃ padmaṃ rasāṣrayam|| 25||

dravyaṃ svādurasādīnāṃ ṣaṇṇāṃ viddhi yathākramam| dravyaṃ dravyāntareṇaiva yojayeddvirasādiṣu|| 26||

dhātrīphalaṃ ṣarkarayā lavaṇenārdrakaṃ tathā| evamādīni dravyāṇi yojayedbhiṣaguttamaḥ|| 27||

kānicit dvirasādīni dravyāṇi syuḥ svabhāvataḥ| 5 yathaiṇaḥ ṣaḍrasaḥ kṛṣṇo, yathā1.10.84 Aṣṭāṅgahṛdayasaṃhitā pañcarasā'bhayā|| 28||
madyaṃ pañcarasaṃ yadvattilo yadvaccatū rasaḥ| eraṇḍatailaṃ trirasaṃ, mākṣikaṃ dvirasaṃ yathā|| 29||

ṅṛtamekaṃ svādurasaṃ madhurādivibhāgataḥ|

diṅmātrāduditādevaṃ ṣeṣamūhyaṃ manīṣiṇā|| 30||

samprati "ekaikahīnān" ityādinā granthena ye rasānāṃ bhedāḥ ṣāstrakṛtoktāḥ, tāneva saṅkṣepeṇa prakaṭayitumāha-

Commentary: Hemādri’s Āyurvedarasāyana

saṃyogān vibhajati-ekaikahīnā iti| dvike kriyamāṇe rasā ekaikahīnāḥ kāryāḥ| te ca tān-saṃyogān, pañcadaśa yānti| trike kriyamāṇe svādurdaśa saṃyogān yāti, amlaḥ ṣaṭ, lavaṇastrīn, tikta ekam| catuṣke kriyamāṇe svādurdaśa, amlaścaturaḥ, lavaṇa ekam| pañcake kriyamāṇe amla ekaṃ saṃyogaṃ sevate-bhajati, madhuraḥ pañca| ṣaṭke kriyamāṇe ṣaḍāsvādaṃ dravyamekaṃ bhedaṃ sevate| tatdyathā,-madhurāmlau|1| madhuralavaṇau|2| madhuratiktau|3| madhurakaṭukau|4| madhurakaṣāyau|5| amlalavaṇau|6| amlatiktau|7| amlakaṭukau|8| amlakaṣāyau|9| lavaṇatiktau|10| lavaṇakaṭukau|11| lavaṇakaṣāyau|12| tiktakaṭukau|13| tiktakaṣāyau|14| kaṭukaṣāyau|15| madhurāmlalavaṇāḥ|16| madhurāmlatiktāḥ|17| madhurāmlakaṭukāḥ|18| madhurāmlakaṣāyāḥ|19| madhuralavaṇatiktāḥ|20| madhuralavaṇakaṭukāḥ|21| madhuralavaṇakaṣāyāḥ|22| madhuratiktakaṭukāḥ|23| madhuratiktakaṣāyāḥ|24| madhurakaṭukaṣāyāḥ|25| amlalavaṇatiktāḥ|26| amlalavaṇakaṭukāḥ|27| amlalavaṇakaṣāyāḥ|28| amlatiktakaṭukāḥ|29| amlatiktakaṣāyāḥ|30| amlakaṭukaśāyaḥ|31| lavaṇatiktakaṭukāḥ|32| lavaṇatiktakaṣāyāḥ|33| lavaṇakaṭukaśāyāḥ|34| tiktakaṭukaṣāyāḥ|35| madhurāmlalavaṇatiktāḥ|36| madhurāmlalavanakaṭukāḥ|37| madhurāmlalavanakaṣāyāḥ|38| madhurāmlatiktakaṭukāḥ|39| madhurāmlatiktakaṣāyāḥ|40| madhurāmlakaṭukaṣāyāḥ|41| madhuralavaṇatiktakaṭukāḥ|42| madhuralavanatiktakaṣāyāḥ|43| madhuralavaṇakaṭukaṣāyāḥ|44| madhuratiktakaṭukaṣāyāḥ|45| amlalavaṇatiktakaṭukāḥ|46| amlalavaṇatiktakaṣāyāḥ|47| amlalavaṇakaṭukaṣāyāḥ|48| amlatiktakaṭukaṣāyāḥ|49| lavaṇatiktakaṭukaṣāyāḥ|50| amlalavaṇatiktoṣaṇakaśāyāḥ|51| madhurāmlalavaṇatiktakaṭukāḥ|52| madhurāmlalavaṇatiktakaṣāyaḥ|53| madhurāmlalavaṇakaṭukaṣāyāḥ|54| madhurāmlatiktakaṭukaṣāyāḥ|55| madhuralavaṇatiktakaṭukaṣāyāḥ|56| ekaṃ dravyaṃ ṣaḍāsvādaṃ-madhurāmlalavaṇatiktakaṭukaṣāyāḥ|57| nanu, etāvantaścedrasabhedāḥ, tatkathamuktam? "ṣaḍsāḥ" iti, ata āha-asaṃyuktāśceti| miśrāstu saptapañcāśat| §2676

Like what you read? Consider supporting this website: