Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 17.10

vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || ĀpŚus_17.10 ||

navamyaścatasraḥ purastāt / eṣeti -- gatametat / kimarthamidam? niyamārtham / kimatra niyamyate? viṣamadviśataprastāro niyamyate nopari śyenaḥ / śyena eva niyamyate nānyaḥ / kathamavagamyate nānya iti? prastārapūraṇavacanāt -- tatrāpi vyatyāsaṃ cinuyādityetadevoktaṃ na pūraṇavacanam / tasmādanye dviśataprastārāḥ / atraiva paribhāṣitatvāt / iṣṭakākaraṇe pañcacatvāriṃśadaṅgulaṃ dakṣiṇena gṛhītvā caturthīḥ kārayet / viparyastāḥ savye / vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet iti / gatametat / atra ślokā bhavanti --

ekonaviṃśatistiryagaṅgulaṃ satiladvayam /
yathā bhavettathā kāryā yathāyoganataṃ tu tat //
yathodīcyeva ṣaḍbhāge ṣaṣṭhabhāgena vardhanam /
karaṇasya tṛtīyasya yathāyoganataṃ bhavet //
sa viśeṣaścaturthasya dvicatvāriṃśadaṅgulam /
caturdaśatilairyuktaṃ karaṇasya bhaviṣyati //
ṣaṣṭhasya karṇaphalakaṃ syātrrayastriṃśadaṅgulam /
aṣṭādaśatilairyuktaṃ itare sūtracedite //
pārśvasthāḥ saptamasyeyaṃ viṃśatyaḥ saha saptabhiḥ /
ṣaḍhbhireva tilairūnaṃ phalake'ṣṭāṣṭamasya ca //
prathamena tṛtīyena viparyasya punaḥ punaḥ /
tathā saptamaṣaṣṭhābhyāṃ kārayediṣṭakāḥ kratau //
pañcatriṃśadviparyasya caturthenāpi kārayet /
etāvadeva kuśalāḥ iṣṭakākaraṇe viduḥ //
pucche tiryaṅnidhātavyāḥ catutharyā daśa coditāḥ /
yośvāntarā tiryak caturthyaḥsyuścaturdaśa //

caturthyaḥ pārśvayostāsāṃ ṣaṭṣaṭtiryaktu madhyamāḥ /

koṇeṣu tiryak pañcamyaḥ ṣaṣṭhaśvāṣṭau tathāvidhāḥ /

āpucchasyāpyayāttadvat śirasi triṃśadiṣyate /
prācyaśvaiva pratīcyaś ca prācīṣveva ca pañcamī //
caturthyaḥ pārśvayostāsāṃ tathā śiṣṭe ca viṃśatiḥ /
anyatsarvaṃ yathāsūtraṃ prastāro dviśataḥ kratau //
śroṇyā caiva tathaivāṃsau ṣaṭsu tveva tatāvidhā /
caturthyo ................... dakṣiṇa na paitāḥ //
śroṇyordakṣiṇa vijñeyaṃ tathā caivāṃsa uttare //

ityāpastamba sūtravivaraṇe kapardisvāmibhāṣye śulbākhyapraśne

pañcamaḥ paṭalaḥ.

karavindīyā vyākhyā

śeṣer -- thyaḥ pucche daśa caturthakaraṇaniṣpannāḥ tiryagāyatāḥ //

śroṇyaṃ -- ś ca

evaṃ śroṇyoścatasraḥ uttarapārśve viparyasya kāritāḥ //

śeṣe -- myaḥ

śeṣe ceti cakārāccaturthyo'nuṣajyante / ātmaśeṣe ṣaḍviṃśatiścaturthyaḥ / aṣṭau ca ṣaṣṭayaḥ / catasraḥ pañcamyaḥ / etā aṣṭātriṃśat / asāmupadhānamucyate --

śirasi -- stā

pucchagataviśayānāṃ madhye tiryagātmani caturdaśa caturthyaḥ prācyo rītayaḥ / tāsāṃ pārśvayoḥ paścāddvedve purastā dvedve dakṣiṇata uttarataś ca / aṣṭau / aṣṭānāṃ catasraḥ prācyaścatasraḥ pratīcyaḥ / caturdaśānāmeva pārśvayormadhye dakṣiṇata uttarataś ca dvedve / tāścatasraḥ / evaṃ ṣaḍviṃśatiścaturthyaḥ / atrānupahitāḥ koṇek / catvāraśvatu rbhāgīyādeśāḥ /

teṣu catasraḥ pañcamyaḥ tiryak /
ṣaṣṭiśvāṣṭau tiryageva /
śirasi pratyekaṃ dakṣiṇottarataḥ prācyau tayorviṃśayayoḥ purataḥ prācyau caturthyau /
evaṃ bāhyaviśeṣe //

eṣa dviśataḥ prastāraḥ

upadānavidhigatadeśādi saṃkhyāsamudāyavaśena prastāre śatadvaye siddhe'pi dviśataḥ prastāra iti vacanaṃ prastāre dviśatatvasiddhikaraṇāya //

apa -- kriyāḥ

nirṇāmaḥ pakṣayormadhye vakrapradeśa ityuktam /
tasmin dvitīyāḥ dakṣiṇottarapakṣayoḥ pañcapañca nirṇāmānurūpamupadheyāḥ //

apya -- vetāḥ

tṛtīyakaraṇāvetāḥ pañcapañcaivāṣṭabhāgena vardhitenātmānamavagatāḥ ṣaḍbhāgena pakṣam //

śeṣe -- prācīḥ

dakṣiṇapakṣasya dakṣiṇabhāge pañcaviṃśatiḥ /
uttarapakṣasya uttarabhāge pañcaviṃśatiḥ dakṣiṇe viṃśatiḥ //

puccha -- myaḥ

pucchasya dakṣiṇe pārśve pañca saptamyaḥ /
uttare pañca prācyo rītayaḥ //

dvitī -- kām

anenānyayoḥ saptamyorupadhānamucyate /
pucchapārśvagatasaptamīrītyoranyatarasyāṃ rītyāṃ dvitīyā /
pratisaṃhitāmekāmanyasyāṃ caturthīpratisaṃhitāṃ caikāṃ saptamīmupadadhyāt /
evaṃ dvādaśa saptamya upahitā bhavanti //

śeṣe -- ṣṭamyāḥ

pucchaśeṣe aṣṭamakaraṇotpannāḥ trayodaśodīcyaḥ pañca rītayaḥ / pucchāgre pārśvagatayoḥsaptamyormadhye pañcāṣṭamyau / nanāgrā dvitīyāyām / tisṛṇāṃ saptamīnāṃ madhye tisro'ṣṭamyaḥ /

tṛtīyāyāṃ ca tisraḥ /
caturtharītyāṃ tisṛṇāṃ saptamīnāṃ madhye ekā /
pañcamarītyāṃ saptamyormadhye ekā /
evaṃ trayodaśāṣṭamyaḥ yathāyogaṃ prāgagrāḥ pratyagagrāś ca bhaveyuḥ //

śroṇyaṃsebhyaś ca śroṇyaṃ -- ś ca

śroṇyoścatasraḥ pratyekaṃ dvedve dakṣiṇayordakṣiṇā uttarayoruttarāḥ /
sarvā bāhyaviśeṣāḥ //

śeṣe -- mīm

ātmaśeṣe viṃśatiḥ /
cakāreṇa vacanābhāve śirasicaturthyau /
tayoś ca purastāt catasro navamyaḥ //

eṣa dviśataḥ prastāraḥ

prastāraśatadvayāniyamaśaṅktānirākaraṇāya dviśatavacanam //

vyatyāsarṃ -- ṣet

gatam //

atha phalakānāṃ prajambhanamucyate -- prathamakaraṇasya viṃśatyaṅgulā tiryaṅmānī prajambhite yathaikonaviṃśatiraṅgulayaḥsāṣṭādaśatiladvayaṃ ca ṛjvavasthitā bhavati, tathā karaṇaṃ prajambhayet / vakṣyamāṇaprakāreṇa dvitīyasya karaṇasya pakṣanamnī caturviṃśatyaṅgulā sārdhasaptatilā / tasyāḥṣaṣṭho bhāgaścatasro'hgulayaḥ

sapādatilaś ca / tena dvitīyakaraṇasya dīrghatayā catvāriṃśadahgulayoḥ phalakayormadhye catuviṃśatyaṅgule ekasminnunnatiṃ ca kuryāt; yathā tasya bhāgadvayamekaikaśaḥ pūrvakarṇasadṛśaṃ bhavati tatheti / dṛtīyasya tu ṣaṣṭhāṣṭabhāgasandhau namanaṃ / ṣaṣṭhaṃ bhāgaṃ pūrvavannamayet / aṣṭamasya tu namanamātmānurūpaṃ ṛjvavasthānameva / tasminnamanaṃ ṣaṣṭhāpekṣayā /

tatra ślokāḥ ----

śyene prathama ādyasya karaṇasya prajambhanam /
dvitīyasya tṛtīyasya cocyate phalakānatiḥ //
asmin śyene tvādimsya karaṇasya prajambhanam /
pucchasya pakṣakaraṇī ṣaṣṭhasyāsau yathārjavam //
dvitīyasya tṛtīyasya pakṣakāṇāṃ nateḥ phalam /
vyāsasya pakṣakaraṇīṃ ṣaṣṭhatānādime natiḥ //
ekonaviṃśatyaṅgulyaḥsāṣṭāṃśaṃ ca tiladvayam /
tiryaṅbhānī yatā syāttathā rajjvā prajambhayet //
sapādatilasaṃyuktacaturaṅgulamātrataḥ /
pakṣasya namanī ṣaṣṭhaḥ tena syātphalakānatiḥ //
evaṃ dvitīyaśyenoktamārgeṇonnīya jambhanam /
karaṇasya vidhātavyaṃ phalakānamanaṃ tathā //

iti karavindasvāmikṛtāyāṃ śulbapratīpikāyāṃ pañcamaḥ paṭalaḥ

sundararājīyā vyākhyā

śeṣer ---- thyaḥ

puccha udagāyatāḥ /

śroṇyaṃaś ca

ātmanaḥ śroṇyaṃseṣu dvedve bāhyaviśeṣe /

śeṣe pañcamyaḥ

ātmaśeṣe ṣaḍviṃśaticaturthyaḥ prācyaḥ pratīcyaḥ / tatra madhyarītyoḥ saptasaptodagagrā dakṣiṇāgrāś ca / dvitīyapañcamarītyoḥ pañcapañca matāḥ / samamadhye dakṣiṇottare anyāḥ prākpratīcyaḥ / ādyantarītyormadhye ekaikacaturthyau dakṣiṇottarayoḥ paścātpurastācca dvedve ṣaṣṭhayau / tāśvāṣṭau dakṣiṇottarāḥ / tadrītyoḥ śeṣe catasraḥ pañcamya udagāyatāḥ /

śirasi caturthyau viśaye

apyaye pucchāpyayavat /

tayo cyau

bāhyaviśeṣe caturthyau /

eṣa stāraḥ

ato'tra saṃkhyāpūraṇāya kartavyo yatna ityarthaḥ /

apara tāmekaikām

anyatarataḥ dakṣiṇe pārśve uttare dvitīyacaturthībhyāṃ saptamībhyāṃ saṃhitāmekāṃ saptamīmantarupadadhyāt //

śeṣe ṣṭamyaḥ

ṣuccha śeṣe /

śroṇyaṃacīś ca

dvedve bāhyaviśeṣe /

śeṣe pañcamī

ātmaśeṣe viṃśatiścaturthyaḥ prāgāyatāḥ /
madhye prāgāyatābhiḥ ṣaṣṭhībhirdvātriṃśatā dve rītī /
tayordakṣiṇasyāṃ dve uddhṛtya ekāṃ pañcamīṃ nidadhyāt //

śirasi caturthyau

udagāyate //

tayo myaḥ

udagāyatāḥ //

eṣa stāraḥ -- vyatyā rṣet

iti śrī sundararājakṛtāyāṃ śulbapradīpikāyāṃ pañcamaḥ paṭalaḥ

kapardibhāṣyam

Like what you read? Consider supporting this website: