Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 278 - The story of a jackal competing with an elephant

bhūtapūrvaṃ bhikṣavaḥ anyatamasmin paravataikadeśe mahatpadmasaraḥ; tasya samīpe hastī prativasati; aparasminnapi pradeśe sṛgālaḥ prativasati; yāvadapareṇa samayena hastī tasmātpadmasarasaḥ pānīyaṃ pītvā uttiṣṭhati; sṛgālaścāvatarati; tena hastī uktaḥ; yuddhaṃ anuprayaccha mārgaṃ iti; hastī saṃlakṣayati: (i 199) pūtirayaṃ tapasvī dhvāṅkṣaśca; yadenaṃ pādena ghātayiṣyāmi, śuṇḍayā dantena aśucinā nāśayiṣyāmi iti; punaḥ saṃlakṣayati: sarvathā pūtirayaṃ pūtinaiva hantavyaḥ; iti viditvā gathāṃ bhāṣate
na tvā padbhyāṃ haniṣyāmi na dantābhyāṃ na śuṇḍayā |
pūtinā tvāṃ haniṣyāmi pūtirhanyeta pūtinā || iti
hastī saṃlakṣayati: apakramyaikānte gacchāmi; niyatameṣa māṃ pṛṣṭhato'nugacchati iti; sa mārgādapakramya tvaritatvaritaṃ saṃprasthitaḥ; (a 497 ) sṛgālaḥ saṃlakṣayati: vacanamātreṇaiva eṣa bhagno mayā yena tvaritatvaritaṃ niṣpalāyitaḥ iti; sa tasya pṛṣṭhataḥ pṛṣṭhato'nubaddhaḥ; hastinā samīpaṃ gataṃ jñātvā tasyopari mahatā vegena purīṣaṃ muktaṃ; patitaḥ kālagataḥ
kiṃ manyadhve bhikṣavo yo'sau sṛgālaḥ eṣa eva sa devadattaḥ tena kālena tena samayena tadāpyeṣa pūtinā pūtirhataḥ iti; etarhyapyeṣa pūtinā pūtirlābhasatkāreṇa hataḥ

[here there isa leaf missing, seeminglybecause of anerrorof the scribe himself.]


punarapi bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadattaḥ dharmamukhikayā loko vyaṃsitaḥ iti; bhagavānāha: na bhikṣava etarhi; yathā atīte'pyadhvanyanena dharmamukhikayā loko vyaṃsitaḥ; tacchrūyatām

Like what you read? Consider supporting this website: