Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 279 - The story of Āgneya, the cat

bhūtapūrvaṃ bhikṣavaḥ anyatamasmin pradeśe mūṣikāṇāṃ yūthapatiḥ paṃcaśataparivāro'vatiṣṭhate; āgneyo nāma biḍālaḥ; tena taruṇāvasthāyāṃ yasmin pradeśe prativasati; tatsāmantakena sarve mūṣikāḥ praghātitāḥ; so'pareṇa samayena jīrṇaḥ saṃvṛttaḥ; parākrameṇa na śaknoti mūṣikān grahītuṃ; sa saṃlakṣayati: pūrvamahaṃ taruṇāvasthāyāṃ śaktaḥ parākrameṇa mūṣikān grahītum; idānīmaśaktaḥ; kiṃ tu upāyasaṃvidhānena bhakṣayāmi iti; sa śanair(i 200) mandaṃ mandaṃ mūṣikān paryeṣitumārabdhaḥ; tena paryeṣamāṇena paṃcaśatiko mūṣikayūthaḥ parijñātaḥ; sa muṣikavivarasya nātidūre kṛtakena tapastapyati; sa mūṣikairbhramadbhirdṛṣṭaḥ śānteneryāpathena avasthitaḥ; te dūrataḥ sthitvā kathayanti: mātula kiṃ karoṣi iti; sa kathayati:mayā taruṇāvasthāyāṃ prabhūtamapuṇyaṃ kṛtaṃ; tasya kṣapaṇāya tapaścarāmi iti; teṣāṃ tasyāntike dharmānvayaprasādaḥ upapannaḥ; virato'yaṃ tasmātpāpakādasaddharmāditi; te taṃ pratidinaṃ pradakṣiṇīkṛtya vivaraṃ praviśanti; sa teṣāṃ paścimaṃ gṛhītvā bhakṣayati; yāvadasau yūthaḥ parihīyate; yūthapatiḥ saṃlakṣayati: mama mūṣikāḥ parihīyante; ayaṃ ca biḍālo balavān jātaḥ; kāraṇenātra bhavitavyamiti; sa biḍālasya viṣṭhāṃ nirīkṣitumārabdhaḥ; yāvatpaśyati sarvalomikāṃ viṣṭhāṃ; sa saṃlakṣayati: niyatamanena mūṣikāḥ praghātyante; yannvahamenaṃ gṛhṇīyāmiti; (a 497 ) sa tasyādarśanapathe nirīkṣamāṇaḥ tatparo vyavasthitaḥ; yāvattenāsau dṛṣṭaḥ paścimaṃ mūṣikaṃ bhakṣayan; sa tamupasaṃkramya dūreṇa gatvā gāthayā pratyabhāṣata
vardhate mātulasyāṅgaṃ ganaśca parihīyate |
na mūlaphalabhakṣasya viṣṭhā bhavati romaśā ||
nāyaṃ śikhī dharmaśikhī arthahetorayaṃ śikhī |
svasti te'gneya bhavatu parihīyanti mūṣakāḥ || iti
kiṃ manyadhve bhikṣavo yo'sau tena kālena tena samayena āgneyo biḍālaḥ devadattaḥ saḥ; tadāpyanena dharmamukhikayā mūṣikā bhakṣitāḥ; etarhyapyanena dharmamukhikayā loko vyaṃsitaḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta ye bhagavato dṛṣṭyanumatamāpannāḥ te svastikṣemābhyāṃ saṃsārakāntārāduttīrṇāḥ; ye devadattaḥ dṛṣṭyanumatamāpannāḥ te anayena vyasanamāpannāḥ iti; bhagavānāha: na bhikṣava etarhi; yathā atīte'pyadhvanyye mama dṛṣṭyanumatamāpannāḥ te svastikṣemābhyāṃ saṃsārakāntārāduttīrṇāḥ; ye dṛṣṭyanumatamāpannāḥ te anayena vyasanamāpannāḥ; tacchrūyatām (i 201)

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: