Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tataḥ sthaviraḥ kāśyapaḥ kātyāyanam athābravīt |
kiṃ cittaṃ bodhisatvānāṃ paṃcamāyāṃ vipaścitāṃ || 1 ||
[Analyze grammar]

alpāsvādanibaddho 'yaṃ lokāvarto 'tidāruṇaḥ |
+ + + + + + + + + + + + + + + + + + jāyate || 2 ||
[Analyze grammar]

tataḥ sthaviraḥ kātyāyanaḥ mahākāśyapam athābravīt |
śrūyatāṃ lokanāthānāṃ kṣetraṃ tatvārthaniśritaṃ || 3 ||
[Analyze grammar]

upakṣetraṃ ca vakṣyāmi teṣāṃ paramavādināṃ |
tāni niśamya vākyāni śāsanaṃ ca naravara || 4 ||
[Analyze grammar]

ekaṣaṣṭiṃ trisahasrāṇi buddhakṣetraṃ parīkṣitaṃ |
ato caturguṇaṃ jñeyam upakṣetraṃ tathāvidhaṃ || 5 ||
[Analyze grammar]

kiṃcit eva bhavati apariśūnyaṃ kṣetram apratimarūpadharehi |
kṣetrakoṭinayutāni bahūni śūnyakāni puruṣapravarehi || 6 ||
[Analyze grammar]

durlabho hi varalakṣaṇadhārī dīrghakālasamudāgatabuddhī |
sarvadharmakuśalo atitejaḥ sarvasatvasukhatādharasatvo iti || 7 ||
[Analyze grammar]

yat kāryaṃ naranāgena buddhakarma suduḥkaraṃ |
tat sarvaṃ paripūreti eṣā buddhāna dharmatā || 8 ||
[Analyze grammar]

asamartho yadi siyād buddhadharmeṣu cakṣumāṃ |
tato duve mahātmānau utpadyete tathāgatau || 9 ||
[Analyze grammar]

taṃ cāsamarthasadbhāvaṃ varjayanti maharṣiṇāṃ |
tasmāt duve na jāyante ekakṣetre nararṣabhau || 10 ||
[Analyze grammar]

na jātu sāvaśeṣeṣu buddhadharmeṣu śruyyate |
nirvṛtāḥ puruṣaśreṣṭhā atītādhve jinātmajā || 11 ||
[Analyze grammar]

anāgatā atikrāntā saṃbuddhā ye ca sāṃprataṃ |
kṛtena buddhadharmeṇa nirvāyanti narottamā iti || 12 ||
[Analyze grammar]

purastime diśo bhāge buddhakṣetraṃ sunirmitaṃ |
tatra mṛgapatiskandho nāmena jinapuṅgavaḥ || 13 ||
[Analyze grammar]

purastime diśo bhāge buddhakṣetraṃ kṛtāgadaṃ |
tatra siṃhahanur nāma jino dvātriṃśalakṣaṇaḥ || 14 ||
[Analyze grammar]

purastime diśo bhāge buddhakṣetraṃ vibhūṣitaṃ |
tatra lokagurur nāma sarvadarśī mahāmuniḥ || 15 ||
[Analyze grammar]

purastime diśo bhāge buddhakṣetram akaṇṭhakaṃ |
tatra jñānadhvajo nāma śāstā śāsati prāṇināṃ || 16 ||
[Analyze grammar]

purastime diśo bhāge buddhakṣetram avekṣitaṃ |
tatra kanakabimbābho jino nāmena sundaraḥ || 17 ||
[Analyze grammar]

dakṣiṇasmiṃ diśo bhāge buddhakṣetraṃ drumadhvajaṃ |
tatra anihato nāma saṃbuddho devananditaḥ || 18 ||
[Analyze grammar]

dakṣiṇasmiṃ diśo bhāge buddhakṣetraṃ manoramaṃ |
tatra nāmena saṃbuddho cārunetro mahāmuniḥ || 19 ||
[Analyze grammar]

dakṣiṇasmiṃ diśo bhāge buddhakṣetram akardamaṃ |
tatra nāmena saṃbuddho mālādhārī vināyakaḥ || 20 ||
[Analyze grammar]

paścimasmiṃ diśo bhāge buddhakṣetram avigrahaṃ |
tatra nāmena saṃbuddho ambaro bhavasūdanaḥ || 21 ||
[Analyze grammar]

uttarasmiṃ diśo bhāge buddhakṣetraṃ manoramaṃ |
tatra nāmena saṃbuddho pūrṇacandro vidhiśrutaḥ || 22 ||
[Analyze grammar]

heṣṭimasmiṃ diśo bhāge buddhakṣetraṃ suniṣṭhitaṃ |
tatra nāmena saṃbuddho dṛḍhabāhus tathāgataḥ || 23 ||
[Analyze grammar]

upariṣṭā diśo bhāge buddhakṣetram anuddhṛtaṃ |
tatra buddho mahābhāgo nāmena arisūdanaḥ || 24 ||
[Analyze grammar]

buddhakṣetrasahasrāṇi anekāni ataḥ paraṃ |
buddhakṣetrasahasrāṇāṃ koṭī na prajñāyate 'parā || 25 ||
[Analyze grammar]

buddhakṣetrāṇāṃ śūnyānāṃ koṭī na prajñāyate 'ntarā |
lokadhātūsahasrāṇāṃ koṭī na prajñāyate 'ntarā || 26 ||
[Analyze grammar]

yathā saṃsāracakrasya pūrvā koṭī na prajñāyate |
tathāiva lokadhātūnāṃ pūrvā koṭī na prajñāyate || 27 ||
[Analyze grammar]

atikrāntānāṃ buddhānāṃ pūrvā koṭī na prajñāyate |
praṇidhentāna bodhāya pūrvā koṭī na prajñāyate || 28 ||
[Analyze grammar]

avaivartikadharmāṇāṃ pūrvā koṭī na prajñāyate |
abhiṣekabhūmiprāptānāṃ pūrvā koṭī na prajñāyate || 29 ||
[Analyze grammar]

tuṣiteṣu vasantānāṃ pūrvā koṭī na prajñāyate |
tuṣitebhyaś cyavantānāṃ pūrvā koṭī na prajñāyate || 30 ||
[Analyze grammar]

mātu kukṣau śayantānāṃ pūrvā koṭī na prajñāyate |
sthitānāṃ mātuḥ kukṣau tu pūrvā koṭī na prajñāyate || 31 ||
[Analyze grammar]

jāyamānānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate |
jātānāṃ lokanāthānāṃ pūrvā koṭī na prajñāyate || 32 ||
[Analyze grammar]

aṅkeṣu gṛhyamāṇānāṃ pūrvā koṭī na prajñāyate |
pādāni vikramantānāṃ pūrvā koṭī na prajñāyate || 33 ||
[Analyze grammar]

mahāhāsaṃ hasantānāṃ pūrvā koṭī na prajñāyate |
diśāṃ vilokayantānāṃ pūrvā koṭī na prajñāyate || 34 ||
[Analyze grammar]

aṅkena dhāriyantānāṃ pūrvā koṭī na prajñāyate |
upanīyamānānāṃ gandharvaiḥ pūrvā koṭī na prajñāyate || 35 ||
[Analyze grammar]

pūrebhyo niṣkramantānāṃ pūrvā koṭī na prajñāyate |
bodhimūlam upentānāṃ pūrvā koṭī na prajñāyate || 36 ||
[Analyze grammar]

prāpnuvantānāṃ tathāgatajñānaṃ pūrvā koṭī na prajñāyate |
dharmacakraṃ pravartentānāṃ pūrvā koṭī na prajñāyate || 37 ||
[Analyze grammar]

satvakoṭī vinentānāṃ pūrvā koṭī na prajñāyate |
siṃhanādaṃ nadantānāṃ pūrvā koṭī na prajñāyate || 38 ||
[Analyze grammar]

āyuḥsaṃskāraṃ utsṛjantānāṃ pūrvā koṭī na prajñāyate |
nirvāyantānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate || 39 ||
[Analyze grammar]

nirvṛtānāṃ śayantānāṃ pūrvā koṭī na prajñāyate |
dhyāpiyantānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate || 40 ||
[Analyze grammar]

evam etaṃ yathābhūtaṃ śāstupūgaṃ vijānatha |
kvacit kvacit ca saṃbuddho buddhakṣetreṣu dṛśyate || 41 ||
[Analyze grammar]

samanantarasaṃpūraṃ śūnyaṃ bhavatu sarvadā |
apratiṣṭham anālambanaṃ niviṣṭaṃ bhavatu sarvadā || 42 ||
[Analyze grammar]

yattikā pṛthivīdhātu satvā bahutarakā ato |
pṛthagjanā khu nirdiṣṭā tena paramadarśinā || 43 ||
[Analyze grammar]

śṛṇvatāṃ puruṣavarasya śāsanaṃ bahunāṃ kutaḥ |
paryanto bheṣyati satvānām iti uktaṃ maharṣiṇeti || 44 ||
[Analyze grammar]

evaṃ eṣā ṣaṣṭhī bhūmir bhavati teṣāṃ guṇavarāṇāṃ |
hariṇapatīnāṃ hitāna maharṣiṇāṃ bodhisatvānām iti || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 13

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: