Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

ātmadamathe pravartayate cittaṃ paramamahājanahitāna |
yat saptamāṃ bhūmi saṃkramanti tathā bhūmiṣu tatsandhicittam iti || 1 ||
[Analyze grammar]

dehi apratimāṃ devīṃ mama bhāryā bhaviṣyatīti |
atha na dāsi yuddhaṃ te sajjaṃ sajjaya vāhanaṃ || 2 ||
[Analyze grammar]

yat te vyavasitaṃ rāja tad anupreṣayasva me |
atha nānupreṣayasi me sarājyo vasam eṣyasi || 3 ||
[Analyze grammar]

evaṃ śrutvā kuśo rājā bhāriyām idam abravīt |
śṛṇohi devi jaṭharasya vacanaṃ brūhi niścayaṃ || 4 ||
[Analyze grammar]

bhadra vata ahaṃ chedye ahaṃ bhedye narādhipa |
tvayā anatiriccāpi śastrehi pāramiṃ gatā || 5 ||
[Analyze grammar]

jaṭharasya śiraṃ rāja paśya samakūṭaṃ mayā |
chinnaṃ rudhirasaṃklinnaṃ tava pādeṣu veṣṭatu || 6 ||
[Analyze grammar]

mayā tu jantunā tyaktaḥ sonāhārīkṛtaṃ śaraḥ |
jaṭharasya bhittvā svadehaṃ bhūyo bhetsyati medinīṃ || 7 ||
[Analyze grammar]

aśvapṛṣṭhe rathe skandhe vāraṇasya kṛtaṃ mayā |
yodhanaravarāgre ca jaṭharasyāntaṃ kṛtaṃ mahaṃ || 8 ||
[Analyze grammar]

ahaṃ mantre ahaṃ sandhyā ahaṃ vacanakartṛme |
aghātyam api ghātaye hetubhiḥ kāraṇaiḥ tathā || 9 ||
[Analyze grammar]

dvābhyāṃś ca parimokṣeyaṃ aham eva niropama |
mama māyā hy asaṃkhyeyā lokaḥ tṛṇamayo mama || 10 ||
[Analyze grammar]

gandhamālyadharo rājā prāsādatalagocaraḥ |
strīsahasrāṃkam āsṛtya yathā ca nirutsuko siyā iti || 11 ||
[Analyze grammar]

yāṃ puṣpitāṃ vanalatāṃ bhramarāḥ pibanti puṣpāgame kusumareṇuvicitrapakṣā |
naiva tvayā kupuruṣa śrutapūrvarūpaṃ nātrāpare madhukarāḥ praṇayaṃ karonti || 12 ||
[Analyze grammar]

yāṃ padminīṃ vanagajo aruhe kadācit paṃke jalapralulitāṃ madanāturāṅgaḥ |
naiva tvayā kupuruṣa śrutapūrvarūpaṃ nātrāpare vanagajāḥ praṇayaṃ karonti || 13 ||
[Analyze grammar]

yā bhūmipālamahitasya ure vitīrṇā muktākalāpa iva saṃramate niśāyāṃ |
kamalāṃ tuvaṃ vyavasito anavadyagātrīṃ prāptuṃ mahītalagato iva pūrṇacandram iti || 14 ||
[Analyze grammar]

abhayaṃ dadāhi devī kāpuruṣasya śaraṇaṃ upagatasya |
tasya kṛtāṃjalipuṭasya yāvaṃ eṣu hi satāṃ dharma iti || 15 ||
[Analyze grammar]

yo pi tuvaṃ mama prāpyo bhasmīkartuṃ svatejasā |
bhraṣṭamantrasya te demi abhayaṃ jīva me ciram iti || 16 ||
[Analyze grammar]

viṣaliptena viddho 'haṃ śareṇa marmaghātinā |
adyaivaṃ na bhavet tasya bhītasya nāsti te bhayam iti || 17 ||
[Analyze grammar]

anuvātaṃ mayā muktaḥ dhūmo deśaṃ vināśayet |
deśikaṃ saha caurebhyaḥ anujānāmi jīvitam iti || 18 ||
[Analyze grammar]

hantāsyā āmapātreṇa śastraṃ kāyena pātayet |
abhayan te ahaṃ demi tac ca sthānaṃ yathāpuram iti || 19 ||
[Analyze grammar]

na śakyaṃ gaganasya antaṃ gantuṃ sarvavihaṃgamaiḥ |
na śakyaṃ sarvasatvehi guṇā jñātuṃ svayambhuvām iti || 20 ||
[Analyze grammar]

lokasya arthaviduṣaḥ puruṣapradhānāḥ saṃsāram apratisamāḥ parivartamānāḥ |
śreyaś caranti marumānuṣaguhyakānāṃ paramo hi samudāgama īśvarāṇām iti || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 14

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: