Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

śākyamuni nāma jinavaro abhūṣi vaśibhūtakoṭiparivāro |
vyāmaprabho girighano kanakagirinibho nihataśatruḥ || 1 ||
[Analyze grammar]

ṣaḍvarṣasahasrāṇi āyuḥ puruṣottamasya tatkālaṃ |
nāmaṃ tasya yaśavrato abhūṣi atisundaro buddho || 2 ||
[Analyze grammar]

gotreṇa gautamo 'sau ayaṃ ca bhagavān tadāsi śreṣṭhisuto |
yvāgūdānaṃ datvā buddhapramukhe kṛtā praṇidhiḥ || 3 ||
[Analyze grammar]

yaṃ maye kuśalam upacitaṃ saṃśliṣya saṃghe arhante dattvā |
tena paramārthadarśī bhaveyam akhilaṃ mamaṃ puṇyaṃ || 4 ||
[Analyze grammar]

antim' avataraṇagāmī sundaro sudarśano nāma narasiṃhaḥ |
bhāradvājasagotro prabhā ca daśayojanā tasya || 5 ||
[Analyze grammar]

vaśibhūtānāṃ koṭī parivāro tasya satvasārasya |
daśavarṣasahasrāṇi āyuḥ tada māradamakasya || 6 ||
[Analyze grammar]

rājā ca cakravartī abhūṣi dharaṇīṃdharo ti nāmena |
so taṃ jinaṃ sudarśanaṃ saśiṣyasaṃghaṃ idam uvāca || 7 ||
[Analyze grammar]

sarvaṃ hitopadhānaṃ ahaṃ ti demi iti paṇḍito avacī |
evaṃ ca bhaveyam ahaṃ praṇidhesi paraṃ praṇidhi rājā || 8 ||
[Analyze grammar]

jarāmaraṇasya sāgaragatāṃ alīno janatāṃ tāreyyaṃ |
anupahatakuśalamūlo abhūṣi bhagavāṃ nareśvaro nāma |
gotreṇa ca vāsiṣṭho ābhā daśayojanā tasya || 9 ||
[Analyze grammar]

vaśibhūtānāṃ koṭī parivāro tasya dvādaśa āsi |
nava ca varṣasaharāṇi manujāna tadā abhūṣy āyuḥ || 10 ||
[Analyze grammar]

rājā ca cakravartī abhūṣi aparājito ti nāmena |
so daśabalaṃ narendraṃ prasannacitto idam uvāca || 11 ||
[Analyze grammar]

saptaratanāṅgacitrā imāṃ anekaratanasampattīyo |
śīti catur uttarā tava vibhū vihārān ahaṃ demi || 12 ||
[Analyze grammar]

so taṃ dānaṃ dattvā tasmiṃ nareśvarake anupraṇidhiṃ |
praṇidhesi evaṃ bhaveyam adhigaccheyaṃ jinabalāni || 13 ||
[Analyze grammar]

vijayo nāma amātyo abhūṣi pūrvaṃ jinaḥ suprabho nāma |
gotreṇa kāśyapo 'sau prabhā ca daśayojanā tasya || 14 ||
[Analyze grammar]

tasya ca śiṣyasaṃgho aṣṭādaśa koṭī dhutarajānāṃ |
viṃśan narāṇa āyuḥ varṣasahasrāṇi tatkālaṃ || 15 ||
[Analyze grammar]

so vandya jinavaraṃ taṃ vijayo nimantrayī bhavanirghātiṃ |
adhivāsayati daśabalo atha vijayo harṣito āsi || 16 ||
[Analyze grammar]

agreṇa praṇītena ca adhigatasvādena bhakṣyabhojyena |
saṃntarpayitvānugataṃ praṇidhesi tadā anupraṇidhiṃ || 17 ||
[Analyze grammar]

so 'ham api bhaveyam evaṃ naravaramahito naramaruṇa hitakaro|
tenāpi nāyakavaro daśabalo bhave vādiśārdūlo || 18 ||
[Analyze grammar]

āsīt pūrvaṃ buddhas tathāgato ratanaparvato nāma |
gotreṇa gautamo 'sau prabhā ca daśayojanā tasya || 19 ||
[Analyze grammar]

triṃśat manuṣyakoṭyo parivāro āsi dāntacittānāṃ |
varṣasahasrāṇi viṃśaṃ āyuḥ tadāsi manuṣyāṇāṃ || 20 ||
[Analyze grammar]

rājā ca cakravartī abhūṣi tatkālam acyuto nāma |
jinakramāṇi nipīḍiya idam avaci varaṃ naramarūṇāṃ || 21 ||
[Analyze grammar]

prāsādasahasrāṇi mahyaṃ naranāgā caturaśītiṃ |
tāni samalaṃkṛtāni saśiṣyasaṃghasya ahaṃ demi || 22 ||
[Analyze grammar]

adhivāsanāṃ viditvā rājā + + + + + + prītamano |
anupraṇidhiṃ praṇidhesi purato varalakṣaṇadharasya || 23 ||
[Analyze grammar]

kuśalena anena ahaṃ kuśalopacitavarāṇāṃ caritānāṃ |
durantakavīryakarmo bhaveya nātho anāthānāṃ || 24 ||
[Analyze grammar]

gaganatalavimalacitto saṃbuddho kanakaparvato nāma |
abhūṣi naratāmahito kauṇḍinyo nāma gotreṇa || 25 ||
[Analyze grammar]

tasya śubhakarmajātā śarīraprabhā abhū yojanāni ṣaṭ |
paṃca vaśībhūtānāṃ koṭīyo ca parivāro 'sya || 26 ||
[Analyze grammar]

daśa ṣaḍvarṣā āyuṃ tadā abhūṣi manujānāṃ ca caturdaśa sahasrāṇi |
varṣāṇāṃ saptatriṃśa varṣasahasrāṇi ityeva || 27 ||
[Analyze grammar]

āsi tada cakravartī rājā priyadarśano ti nāmena |
saptaratanadyutīmān caturdvīpaḥ pṛthivipālo || 28 ||
[Analyze grammar]

so kanakavarṇaparvataṃ saṃbuddhaṃ kramavareṣu nipatitvā |
yācati sāmātyagaṇo muktāhārāntapuro prāha || 29 ||
[Analyze grammar]

mama nagaranigamabharitaṃ rājyaṃ caturo mahādhanadvīpāḥ |
tān tava dadāmi vīrā saśiṣyasaṃghasya nirapekṣaḥ || 30 ||
[Analyze grammar]

yad bhojanaṃ ṛṣīṇāṃ yad vastraṃ yā ca oṣadhividhīyo |
yāni śayanāsanāni ca prāsādavare tathā yeva || 31 ||
[Analyze grammar]

niḥsṛṣṭam eva sarvaṃ paribhojyaṃ yasya dvādaśākāraṃ |
mama pravararūpadhāri anukampārthaṃ kuruhi karuṇāṃ || 32 ||
[Analyze grammar]

etad dattvā dānaṃ so pārthivalambako anupraṇidhiṃ |
praṇidhesi prītimānaso purato saṃpūrṇakuśalasya || 33 ||
[Analyze grammar]

paramārthaṃ śūkṣmadarśi vaiśāradyavarapāramiprāptaḥ |
tenāhaṃ nāyakavaro bhaveya sarvopadhikṣayakaro || 34 ||
[Analyze grammar]

dvātriṃśalakṣaṇadharo bhagavān nāmena puṣpadanto ti |
abhūt paramārthadarśi vatso gotreṇa saṃbuddho || 35 ||
[Analyze grammar]

tasyāpi yojanāni nava śarīraprabhā jinapravarasya |
vaśibhūtakoṭiyo catustriṃśad daśabale samanubaddhāḥ || 36 ||
[Analyze grammar]

paṃcāśaṃ ca abhūṣi varṣasahasrāṇi āyuḥparimāṇaṃ |
manujāna evaṃ na vimati kāryā tatropadeśasmiṃ || 37 ||
[Analyze grammar]

pārthivo caiva narapatī taṃ kālaṃ āsi durjayo nāma |
apagamya puṣpadantaṃ vandati pādāṃ saparivāraḥ || 38 ||
[Analyze grammar]

kṛtakarapuṭo prasannaḥ naraprabho puṣpadantam idam āha |
adhivāsayatu me daśabalo saptāhaṃ bhojanavidhānaṃ || 39 ||
[Analyze grammar]

adhivāsanaṃ viditvā rājāsya durjayarddhi bala eva |
chādayati medinitalaṃ suvarṇapaṭṭehi rucirehi || 40 ||
[Analyze grammar]

tatra ratanāmayāni vinikṣipati āsanāni citrāṇi |
bhojanavidhiṃ ca citrāṃ sthāpayati sugandhipratyagrāṃ || 41 ||
[Analyze grammar]

saptaratanāmayāni chatrāṇi naramarūṇāṃ aṣṭaśataṃ |
dhārenti bhūṣaṇadharā citrābharaṇadhāriṇo puruṣā || 42 ||
[Analyze grammar]

evaṃ ekaikasya vaśibhūtasya dhārenti hṛdimano |
chatraratanaṃ vicitraṃ śaśiśaṃkhatalopamaṃ vimalaṃ || 43 ||
[Analyze grammar]

santarpayitva rājā saparivāraṃ puṣpasāhvayaṃ sugataṃ |
atha manasā praṇidheti tadā va so taṃ anupraṇidhiṃ || 44 ||
[Analyze grammar]

tvam iva-m-ahaṃ saṃbuddho dharmaṃ prakāśayeya naramarūṇāṃ |
dvātriṃśallakṣaṇadharo nāmena lalitavikramo saṃbuddho |
āsi bhagavāṃ bhavanudo vāsiṣṭhagotro dhutakileśo || 45 ||
[Analyze grammar]

tasya ca svaśarīrajātā prabhā abhū yojanāni triṃśa duve |
vaśibhūtakoṭiyo ca triṃśa naravarasya parivāro || 46 ||
[Analyze grammar]

āyuṃ tadā narāṇāṃ varṣasahasrāṇi āsi caturaśītiṃ |
rājā ca tadā āsī caturaṃgabalo priyo manāpo || 47 ||
[Analyze grammar]

prāsādakoṭiyo ca catvāriṃśaṃ anekaratanānāṃ |
kārayati bhūmipālo pravaraṃ ekaṃ ca prāsādaṃ || 48 ||
[Analyze grammar]

śayyāsanaṃ ca vipulaṃ kārayate pārthivo nirupavadyaṃ |
bhojanagilānapraccayam ṛṣiyogyaṃ sanniveśeti || 49 ||
[Analyze grammar]

bhagavato niryātitvā saśiṣyasaṃghasya so anupraṇidhiṃ |
praṇidheti hṛṣṭacitto rājā purato daśabalasya || 50 ||
[Analyze grammar]

durlabhasadṛśo asamaḥ daśabalo ca jarāmaraṇavimatimathano |
bhaveyaṃ śreṣṭho naramaruṇāṃ kugaṇīgaṇavacanamathano || 51 ||
[Analyze grammar]

dvātriṃśalakṣaṇadharo bhagavāṃ āsī mahāyaśo nāma |
gotreṇa kāśyapo so vistīrṇayaśo amitakīrtiḥ || 52 ||
[Analyze grammar]

śarīrabhāsā tasya paṃcāśaṃ yojanāni puṇyavato |
vaśibhūtakoṭiyo ca tasyāsī paṃcapaṃcāśaṃ || 53 ||
[Analyze grammar]

varṣasahasrāṇi tadā caturaśītiṃ āyuḥparimāṇaṃ |
āsi tadā manujānāṃ caturguṇa eṣa caturaśīti || 54 ||
[Analyze grammar]

rājā tadā abhūṣī nāmena so mṛgapatisvaro nāma |
cāturdvīpādhipatir vipulabalavaro ajitacakro || 55 ||
[Analyze grammar]

so ratnaskandhaśākhāṃ vanakhaṇḍāṃ yojanāni ṣaṇṇavati |
kārāpayi bhūmipati pravarāṃ varavastrasaṃchannāṃ || 56 ||
[Analyze grammar]

vaiḍūryamaṇitalāṃ ca kṛtvāna vasudhāṃ vibhūṣaṇavicitrāṃ |
aguruvaradhūpagandhāṃ sugandhapuṣpāvakīrṇatalāṃ || 57 ||
[Analyze grammar]

taṃ tatra vādisiṃhaṃ ṛṣabhaṃ so bhojanena saptāhaṃ |
tarpayati bhūmipālo prasannacitto praṇītena || 58 ||
[Analyze grammar]

taṃ suravaravana-upamaṃ tato vanaṃ tasya satvasārasya |
niryātayati prasanno divāvihāraṃ daśabalasya || 59 ||
[Analyze grammar]

dattvā sa rājā + + + mahāyaśasya saśiṣyasaṃghasya |
rājā udagracitto praṇidheti tadā anupraṇidhiṃ || 60 ||
[Analyze grammar]

bahujanamahito svayaṃbhu ananyaneyo bhaveya sarvajño |
kuśalena hi me tena tathāgatabalo vibhū bhomi || 61 ||
[Analyze grammar]

vipulabalapuṇyakośo nayānayajño jino ratanacūḍo |
āsi abhinīlanetro nirupamaguṇasaṃcayo dhīro || 62 ||
[Analyze grammar]

tasya ca prabhā śarīre yojanaśatavistarā samantena |
bhāradvājasagotro sa sarvadarśī tadā āsi || 63 ||
[Analyze grammar]

tasya saṃgho āsī navanavati koṭiyī dhūtarajānāṃ |
varṣāṇāṃ ca sahasrāṇi caturāśītiṃ tadā āyuṃ || 64 ||
[Analyze grammar]

rājā tada cakravarti abhūṣi cāturdvīpo mahisthāmo |
nāmena maṇiviṣāṇo śāsati dharmeṇa yo janatāṃ || 65 ||
[Analyze grammar]

dvānavati koṭinayutāṃ prāsādānām anekarūpāṇāṃ |
kārayati bhūmipālo taṃ ratanajinaṃ samuddiśya || 66 ||
[Analyze grammar]

so pravarakāñcananibhaṃ naramarugaṇasatkṛtaṃ ratanacūḍaṃ |
bhojayati saparivāraṃ varṣāṇi daśa aviśrāmaṃ || 67 ||
[Analyze grammar]

prathamadivasaṃ ca sugataṃ bhojetvā sārdhaṃ śiṣyasaṃghena |
niryāteti naravaro prāsādavarāṃ guṇadharasya || 68 ||
[Analyze grammar]

so taṃ dānaṃ datvā tasya mahāpudgalasya rājavaro |
anupraṇidheti praṇidhiṃ prasannacitto jinasakāśaṃ || 69 ||
[Analyze grammar]

ucchinnamohajālo prasannacitto asaṃgapratibhāno |
tāreyya sarvajanatāṃ saṃsāramahārṇave patitāṃ || 70 ||
[Analyze grammar]

evam eva aprameyā paṃcamyāṃ bhūmiyāṃ puruṣasiṃhāḥ |
pratyekajinā tathāpi śaikṣāśaikṣā ca jinaputrāḥ || 71 ||
[Analyze grammar]

saṃpūjitā bhagavatā ime tathānye tathāgatāḥ sarve |
samupacita kuśalamūlaṃ arthe jagatasya sarvasya || 72 ||
[Analyze grammar]

ity eṣā paṃcamī bhūmī vyākṛtā saṃnidarśitā |
teṣāṃ bahuvidhapuṇyānāṃ bodhisatvāna māriṣa iti || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 12

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: